.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 40

athovāca mahātejā harirājo mahābalaḥ .
kimiyaṃ vyathitā senā mūḍhavāteva naurjale .. 1..

sugrīvasya vacaḥ śrutvā vāliputro.aṅgado.abravīt .
na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam .. 2..

śarajālācitau vīrāvubhau daśarathātmajau .
śaratalpe mahātmānau śayānāu rudhirok.sitau .. 3..

athābravīdvānarendraḥ sugrīvaḥ putramaṅgadam .
nānimittamidaṃ manye bhavitavyaṃ bhayena tu .. 4..

viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ .
prapalāyanti harayastrāsādutphullalocanāḥ .. 5..

anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ .
viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca .. 6..

etasminnantare vīro gadāpāṇirvibhīṣaṇaḥ .
sugrīvaṃ vardhayāmāsa rāghavaṃ ca niraikṣata .. 7..

vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam .
ṛkṣarājaṃ samīpasthaṃ jāmbavantamuvāca ha .. 8..

vibhīṣaṇo.ayaṃ samprāpto yaṃ dṛṣṭvā vānararṣabhāḥ .
vidravanti paritrastā rāvaṇātmajaśaṅkayā .. 9..

śīghrametānsuvitrastānbahudhā vipradhāvitān .
paryavasthāpayākhyāhi vibhīṣaṇamupasthitam .. 10..

sugrīveṇaivamuktastu jāmbavānṛkṣapārthivaḥ .
vānarānsāntvayāmāsa saṃnivartya prahāvataḥ .. 11..

te nivṛttāḥ punaḥ sarve vānarāstyaktasambhramāḥ .
ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam .. 12..

vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiś citam .
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ .. 13..

jalaklinnena hastena tayornetre pramṛjya ca .
śokasampīḍitamanā ruroda vilalāpa ca .. 14..

imau tau sattvasampannau vikrāntau priyasaṃyugau .
imāmavasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ .. 15..

bhrātuḥ putreṇa me tena duṣputreṇa durātmanā .
rākṣasyā jihmayā buddhyā chalitāvṛjuvikramau .. 16..

śarairimāvalaṃ viddhau rudhireṇa samukṣitau .
vasudhāyāmima suptau dṛśyete śalyakāviva .. 17..

yayorvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā .
tāvubhau dehanāśāya prasuptau puruṣarṣabhau .. 18..

jīvannadya vipanno.asmi naṣṭarājyamanorathaḥ .
prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ .. 19..

evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam .
sugrīvaḥ sattvasampanno harirājo.abravīdidam .. 20..

rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ .
rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate .. 21..

śarasampīḍitāvetāvubhau rāghavalakṣmaṇau .
tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe .. 22..

tamevaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ .
suṣeṇaṃ śvaśuraṃ pārśve sugrīvastamuvāca ha .. 23..

saha śūrairharigaṇairlabdhasaṃjñāvarindamau .
gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau .. 24..

ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam .
maithilīmānayiṣyāmi śakro naṣṭāmiva śriyam .. 25..

śrutvaitadvānarendrasya suṣeṇo vākyamabravīt .
devāsuraṃ mahāyuddhamanubhūtaṃ sudāruṇam .. 26..

tadā sma dānavā devāñśarasaṃsparśakovidāḥ .
nijaghnuḥ śastraviduṣaśchādayanto muhurmuhuḥ .. 27..

tānārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ .
vidhyābhirmantrayuktābhiroṣadhībhiś cikitsati .. 28..

tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram .
javena vānarāḥ śīghraṃ sampāti panasādayaḥ .. 29..

harayastu vijānanti pārvatī te mahauṣadhī .
sañjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām .. 30..

candraśca nāma droṇaśca parvatau sāgarottame .
amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī .. 31..

te tatra nihite devaiḥ parvate paramauṣadhī .
ayaṃ vāyusuto rājanhanūmāṃstatra gacchatu .. 32..

etasminnantare vāyurmeghāṃścāpi savidyutaḥ .
paryasyansāgare toyaṃ kampayanniva parvatān .. 33..

mahatā pakṣavātena sarve dvīpamahādrumāḥ .
nipeturbhagnaviṭapāḥ samūlā lavaṇāmbhasi .. 34..

abhavanpannagāstrastā bhoginastatravāsinaḥ .
śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam .. 35..

tato muhūrtadgaruḍaṃ vainateyaṃ mahābalam .
vānarā dadṛśuḥ sarve jvalantamiva pāvakam .. 36..

tamāgatamabhiprekṣya nāgāste vipradudruvuḥ .
yaistau satpuruṣau baddhau śarabhūtairmahābalau .. 37..

tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca .
vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe .. 38..

vainateyena saṃspṛṣṭāstayoḥ saṃruruhurvraṇāḥ .
suvarṇe ca tanū snigdhe tayorāśu babhūvatuḥ .. 39..

tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ .
pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ .. 40..

tāvutthāpya mahāvīryau garuḍo vāsavopamau .
ubhau tau sasvaje hṛṣṭau rāmaścainamuvāca ha .. 41..

bhavatprasādādvyasanaṃ rāvaṇiprabhavaṃ mahat .
āvāmiha vyatikrāntau śīghraṃ ca balinau kṛtau .. 42..

yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham .
tathā bhavantamāsādya hṛṣayaṃ me prasīdati .. 43..

ko bhavānrūpasampanno divyasraganulepanaḥ .
vasāno viraje vastre divyābharaṇabhūṣitaḥ .. 44..

tamuvāca mahātejā vainateyo mahābalaḥ .
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ .. 45..

ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ .
garutmāniha samprāpto yuvayoḥ sāhyakāraṇāt .. 46..

asurā vā mahāvīryā dānavā vā mahābalāḥ .
surāścāpi sagandharvāḥ puraskṛtya śatakratum .. 47..

nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam .
māyā balādindrajitā nirmitaṃ krūrakarmaṇā .. 48..

ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrāviṣolbaṇāḥ .
rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ .. 49..

sabhāgyaścāsi dharmajña rāma satyaparākrama .
lakṣmaṇena saha bhrātrā samare ripughātinā .. 50..

imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo.ahamāgataḥ .
sahasā yuvayoḥ snehātsakhitvamanupālayan .. 51..

mokṣitau ca mahāghorādasmātsāyakabandhanāt .
apramādaśca kartavyo yuvābhyāṃ nityameva hi .. 52..

prakṛtyā rākṣasāḥ sarve saṅgrāme kūṭayodhinaḥ .
śūrāṇāṃ śuddhabhāvānāṃ bhavatāmārjavaṃ balam .. 53..

tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire .
etenaivopamānena nityajihmā hi rākṣasāḥ .. 54..

evamuktvā tato rāmaṃ suparṇaḥ sumahābalaḥ .
pariṣvajya suhṛtsnigdhamāpraṣṭumupacakrame .. 55..

sakhe rāghava dharmajña ripūṇām api vatsala .
abhyanujñātumicchāmi gamiṣyāmi yathāgatam .. 56..

bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ .
rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase .. 57..

ityevamuktvā vacanaṃ suparṇaḥ śīghravikramaḥ .
rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām .. 58..

pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān .
jagāmākāśamāviśya suparṇaḥ pavano yathā .. 59..

virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ .
siṃhanādāṃstadā nedurlāṅgūlaṃ dudhuvuś ca te .. 60..

tato bherīḥ samājaghnurmṛdaṅgāṃśca vyanādayan .
dadhmuḥ śaṅkhānsamprahṛṣṭāḥ kṣvelantyapi yathāpuram .. 61..

āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ .
drumānutpāṭya vividhāṃstasthuḥ śatasahasraśaḥ .. 62..

visṛjanto mahānādāṃstrāsayanto niśācarān .
laṅkādvārāṇyupājagmuryoddhukāmāḥ plavaṅgamāḥ .. 63..

tatastu bhīmastumulo ninādo
babhūva śākhāmṛgayūthapānām .
kṣaye nidāghasya yathā ghanānāṃ
nādaḥ subhīmo nadatāṃ niśīthe .. 64..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).