.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 41

teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām .
nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ .. 1..

snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam .
sacivānāṃ tatasteṣāṃ madhye vacanamabravīt .. 2..

yathāsau samprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ .
bahūnāṃ sumahānnādo meghānāmiva garjatām .. 3..

vyaktaṃ sumahatī prītireteṣāṃ nātra saṃśayaḥ .
tathā hi vipulairnādaiścukṣubhe varuṇālayaḥ .. 4..

tau tu baddhau śaraistīṣkṇairbhrātarau rāmalakṣmaṇau .
ayaṃ ca sumahānnādaḥ śaṅkāṃ janayatīva me .. 5..

etattu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ .
uvāca nairṛtāṃstatra samīpaparivartinaḥ .. 6..

jñāyatāṃ tūrṇametaṣāṃ sarveṣāṃ vanacāriṇām .
śokakāle samutpanne harṣakāraṇamutthitam .. 7..

tathoktāstena sambhrāntāḥ prākāramadhiruhya te .
dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā .. 8..

tau ca muktau sughoreṇa śarabandhena rāghavau .
samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ .. 9..

santrastahṛdayā sarve prākārādavaruhya te .
viṣaṇṇavadanāḥ sarve rākṣasendramupasthitāḥ .. 10..

tadapriyaṃ dīnamukhā rāvaṇasya niśācarāḥ .
kṛtsnaṃ nivedayāmāsuryathāvadvākyakovidāḥ .. 11..

yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau .
nibaddhau śarabandhena niṣprakampabhujau kṛtau .. 12..

vimuktau śarabandhena tau dṛśyete raṇājire .
pāśāniva gajāu cittvā gajendrasamavikramau .. 13..

tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ .
cintāśokasamākrānto viṣaṇṇavadano.abravīt .. 14..

ghorairdattavarairbaddhau śarairāśīviṣomapaiḥ .
amoghaiḥ sūryasaṅkāśaiḥ pramathyendrajitā yudhi .. 15..

tamastrabandhamāsādya yadi muktau ripū mama .
saṃśayasthamidaṃ sarvamanupaśyāmyahaṃ balam .. 16..

niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ .
ādattaṃ yaistu saṅgrāme ripūṇāṃ mama jīvitam .. 17..

evamuktvā tu saṅkruddho niśvasannurago yathā .
abravīdrakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ .. 18..

balena mahatā yukto rakṣasāṃ bhīmakarmaṇām .
tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ .. 19..

evamuktastu dhūmrākṣo rākṣasendreṇa dhīmatā .
kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt .. 20..

abhiniṣkramya taddvāraṃ balādhyakṣamuvāca ha .
tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ .. 21..

dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ .
balamudyojayāmāsa rāvaṇasyājñayā drutam .. 22..

te baddhaghaṇṭā balino ghorarūpā niśācarāḥ .
vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan .. 23..

vividhāyudhahastāśca śūlamudgarapāṇayaḥ .
gadābhiḥ paṭṭasairdaṇḍairāyasairmusalairbhṛśam .. 24..

parighairbhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ .
niryayū rākṣasā ghorā nardanto jaladā yathā .. 25..

rathaiḥ kavacinastvanye dhvajaiśca samalaṅkṛtaiḥ .
suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ .. 26..

hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ .
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ .. 27..

vṛkasiṃhamukhairyuktaṃ kharaiḥ kanakabhūṣaṇaiḥ .
āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ .. 28..

sa niryāto mahāvīryo dhūmrākṣo rākṣasairvṛtaḥ .
prahasanpaścimadvāraṃ hanūmānyatra yūthapaḥ .. 29..

prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam .
antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan .. 30..

rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha .
dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ .. 31..

rudhirārdro mahāñśvetaḥ kabandhaḥ patito bhuvi .
visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ .. 32..

vavarṣa rudhiraṃ devaḥ sañcacāla ca medinī .
pratilomaṃ vavau vāyurnirghātasamanisvanaḥ .
timiraughāvṛtāstatra diśaśca na cakāśire .. 33..

sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān .
prādurbhūtānsughorāṃśca dhūmrākṣo vyathito.abhavat .. 34..

tataḥ subhīmo bahubhirniśācarair
vṛto.abhiniṣkramya raṇotsuko balī .
dadarśa tāṃ rāghavabāhupālitāṃ
samudrakalpāṃ bahuvānarīṃ camūm .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).