.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 42

dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam .
vinedurvānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ .. 1..

teṣāṃ tu tumulaṃ yuddhaṃ sañjajñe harirakṣasām .
anyonyaṃ pādapairghorairnighnataṃ śūlamudgaraiḥ .. 2..

rākṣasairvānarā ghorā vinikṛttāḥ samantataḥ .
vānarai rākṣasāścāpi drumairbhūmau samīkṛtāḥ .. 3..

rākṣasāścāpi saṅkruddhā vānarānniśitaiḥ śaraiḥ .
vivyadhurghorasaṅkāśaiḥ kaṅkapatrairajihmagaiḥ .. 4..

te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ .
ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ .. 5..

vidāryamāṇā rakṣobhirvānarāste mahābalāḥ .
amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat .. 6..

śaranirbhinnagātrāste śūlanirbhinnadehinaḥ .
jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ .. 7..

te bhīmavegā harayo nardamānāstatastataḥ .
mamanthū rākṣasānbhīmānnāmāni ca babhāṣire .. 8..

tadbabhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām .
śilābhirvividhābhiśca bahuśākhaiśca pādapaiḥ .. 9..

rākṣasā mathitāḥ ke cidvānarairjitakāśibhiḥ .
vavarṣū rudhiraṃ ke cinmukhai rudhirabhojanāḥ .. 10..

pārśveṣu dāritāḥ ke citke cidrāśīkṛtā drumaiḥ .
śilābhiścūrṇitāḥ ke citke ciddantairvidāritāḥ .. 11..

dhvajairvimathitairbhagnaiḥ kharaiśca vinipātitaiḥ .
rathairvidhvaṃsitaiścāpi patitai rajanīcaraiḥ .. 12..

vānarairbhīmavikrāntairāplutyāplutya vegitaiḥ .
rākṣasāḥ karajaistīkṣṇairmukheṣu vinikartitāḥ .. 13..

vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ .
mūḍhāḥ śoṇitagandhena nipeturdharaṇītale .. 14..

naye tu paramakruddhā rākṣasā bhīmavikramāḥ .
talairevābhidhāvanti vajrasparśasamairharīn .. 15..

vanarairāpatantaste vegitā vegavattaraiḥ .
muṣṭibhiścaraṇairdantaiḥ pādapaiścāpapothitāḥ .. 16..

sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ .
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām .. 17..

prāsaiḥ pramathitāḥ ke cidvānarāḥ śoṇitasravāḥ .
mudgarairāhatāḥ ke citpatitā dharaṇītale .. 18..

parighairmathitaḥ ke cidbhiṇḍipālairvidāritāḥ .
paṭṭasairāhatāḥ ke cidvihvalanto gatāsavaḥ .. 19..

ke cidvinihatā bhūmau rudhirārdrā vanaukasaḥ .
ke cidvidrāvitā naṣṭāḥ saṅkruddhai rākṣasairyudhi .. 20..

vibhinnahṛdayāḥ ke cidekapārśvena śāyitāḥ .
vidāritāstraśūlai ca ke cidāntrairvinisrutāḥ .. 21..

tatsubhīmaṃ mahadyuddhaṃ harirākasa saṅkulam .
prababhau śastrabahulaṃ śilāpādapasaṅkulam .. 22..

dhanurjyātantrimadhuraṃ hikkātālasamanvitam .
mandrastanitasaṅgītaṃ yuddhagāndharvamābabhau .. 23..

dhūmrākṣastu dhanuṣpāṇirvānarānraṇamūrdhani .
hasanvidrāvayāmāsa diśastāñśaravṛṣṭibhiḥ .. 24..

dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ .
abhyavartata saṅkruddhaḥ pragṛhya vipulāṃ śilām .. 25..

krodhāddviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ .
śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati .. 26..

āpatantīṃ śilāṃ dṛṣṭvā gadāmudyamya sambhramāt .
rathādāplutya vegena vasudhāyāṃ vyatiṣṭhata .. 27..

sā pramathya rathaṃ tasya nipapāta śilābhuvi .
sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam .. 28..

sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ .
rakṣasāṃ kadanaṃ cakre saskandhaviṭapairdrumaiḥ .. 29..

vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ .
drumaiḥ pramathitāścānye nipeturdharaṇītale .. 30..

vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ .
gireḥ śikharamādāya dhūmrākṣamabhidudruve .. 31..

tamāpatantaṃ dhūmrākṣo gadāmudyamya vīryavān .
vinardamānaḥ sahasā hanūmantamabhidravat .. 32..

tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām .
pātayāmāsa dhūmrākṣo mastake tu hanūmataḥ .. 33..

tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā .
sa kapirmārutabalastaṃ prahāramacintayan .
dhūmrākṣasya śiro madhye giriśṛṅgamapātayat .. 34..

sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ .
papāta sahasā bhūmau vikīrṇa iva parvataḥ .. 35..

dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ .
trastāḥ praviviśurlaṅkāṃ vadhyamānāḥ plavaṅgamaiḥ .. 36..

sa tu pavanasuto nihatya śatruṃ
kṣatajavahāḥ saritaśca saṃvikīrya .
ripuvadhajanitaśramo mahātmā
mudamagamatkapibhiśca pūjyamānaḥ .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).