.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 43

dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ .
balādhyakṣamuvācedaṃ kṛtāñjalimupasthitam .. 1..

śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ .
akampanaṃ puraskṛtya sarvaśastraprakovidam .. 2..

tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ .
niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ .. 3..

rathamāsthāya vipulaṃ taptakāñcanakuṇḍalaḥ .
rākasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ .. 4..

na hi kampayituṃ śakyaḥ surairapi mahāmṛdhe .
akampanastatasteṣāmāditya iva tejasā .. 5..

tasya nidhāvamānasya saṃrabdhasya yuyutsayā .
akasmāddainyamāgacchaddhayānāṃ rathavāhinām .. 6..

vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ .
vivarṇo mukhavarṇaśca gadgadaścābhavatsvaraḥ .. 7..

abhavatsudine cāpi durdine rūkṣamārutam .
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ .. 8..

sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ .
tānutpātānacintyaiva nirjagāma raṇājiram .. 9..

tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ .
babhūva sumahānnādaḥ kṣobhayanniva sāgaram .. 10..

tena śabdena vitrastā vānarāṇāṃ mahācamūḥ .
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata .. 11..

teṣāṃ yuddhaṃ mahāraudraṃ sañjajñe kapirakṣasām .
rāmarāvaṇayorarthe samabhityaktajīvinām .. 12..

sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ .
harayo rākṣasāścaiva parasparajighaṃsavaḥ .. 13..

teṣāṃ vinardātāṃ śabdaḥ saṃyuge.atitarasvinām .
śuśruve sumahānkrodhādanyonyamabhigarjatām .. 14..

rajaścāruṇavarṇābhaṃ subhīmamabhavadbhṛśam .
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa .. 15..

anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā .
saṃvṛtāni ca bhūtāni dadṛśurna raṇājire .. 16..

na dhvajo na patākāvā varma vā turago.api vā .
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā .. 17..

śabdaśca sumahāṃsteṣāṃ nardatāmabhidhāvatām .
śrūyate tumule yuddhe na rūpāṇi cakāśire .. 18..

harīneva susaṅkruddhā harayo jaghnurāhave .
rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā .. 19..

parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ .
rudhirārdraṃ tadā cakrurmahīṃ paṅkānulepanām .. 20..

tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ .
śarīraśavasaṅkīrṇā babhūva ca vasundharā .. 21..

drumaśaktiśilāprāsairgadāparighatomaraiḥ .
harayo rākṣasāstūrṇaṃ jaghnuranyonyamojasā .. 22..

bāhubhiḥ parighākārairyudhyantaḥ parvatopamāḥ .
harayo bhīmakarmāṇo rākṣasāñjaghnurāhave .. 23..

rākṣasāścāpi saṅkruddhāḥ prāsatomarapāṇayaḥ .
kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ .. 24..

harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ .
vidārayantyabhikramya śastrāṇyācchidya vīryataḥ .. 25..

etasminnantare vīrā harayaḥ kumudo nalaḥ .
maindaśca paramakruddhaś cakrurvegamanuttamam .. 26..

te tu vṛkṣairmahāvegā rākṣasānāṃ camūmukhe .
kadanaṃ sumaha cakrurlīlayā hariyūthapāḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).