.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 44

taddṛṣṭvā sumahatkarma kṛtaṃ vānarasattamaiḥ .
krodhamāhārayāmāsa yudhi tīvramakampanaḥ .. 1..

krodhamūrchitarūpastu dhnuvanparamakārmukam .
dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyamabravīt .. 2..

tatraiva tāvattvaritaṃ rathaṃ prāpaya sārathe .
ete.atra bahavo ghnanti subahūnrākṣasānraṇe .. 3..

ete.atra balavanto hi bhīmakāyāśca vānarāḥ .
drumaśailapraharaṇāstiṣṭhanti pramukhe mama .. 4..

etānnihantumicchāmi samaraślāghino hyaham .
etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam .. 5..

tataḥ prajavitāśvena rathena rathināṃ varaḥ .
harīnabhyahanatkrodhāccharajālairakampanaḥ .. 6..

na sthātuṃ vānarāḥ śekuḥ kiṃ punaryoddhumāhave .
akampanaśarairbhagnāḥ sarva eva pradudruvuḥ .. 7..

tānmṛtyuvaśamāpannānakampanavaśaṃ gatān .
samīkṣya hanumāñjñātīnupatasthe mahābalaḥ .. 8..

taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ .
sametya samare vīrāḥ sahitāḥ paryavārayan .. 9..

vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ .
babhūvurbalavanto hi balavantamupāśritāḥ .. 10..

akampanastu śailābhaṃ hanūmantamavasthitam .
mahendra iva dhārābhiḥ śarairabhivavarṣa ha .. 11..

acintayitvā bāṇaughāñśarīre patitāñśitān .
akampanavadhārthāya mano dadhre mahābalaḥ .. 12..

sa prahasya mahātejā hanūmānmārutātmajaḥ .
abhidudrāva tadrakṣaḥ kampayanniva medinīm .. 13..

tasyābhinardamānasya dīpyamānasya tejasā .
babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ .. 14..

ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ .
śailamutpāṭayāmāsa vegena haripuṅgavaḥ .. 15..

taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ .
vinadya sumahānādaṃ bhrāmayāmāsa vīryavān .. 16..

tatastamabhidudrāva rākṣasendramakampanam .
yathā hi namuciṃ saṅkhye vajreṇeva purandaraḥ .. 17..

akampanastu taddṛṣṭvā giriśṛṅgaṃ samudyatam .
dūrādeva mahābāṇairardhacandrairvyadārayat .. 18..

tatparvatāgramākāśe rakṣobāṇavidāritam .
vikīrṇaṃ patitaṃ dṛṣṭvā hanūmānkrodhamūrchitaḥ .. 19..

so.aśvakarṇaṃ samāsādya roṣadarpānvito hariḥ .
tūrṇamutpāṭayāmāsa mahāgirimivocchritam .. 20..

taṃ gṛhītvā mahāskandhaṃ so.aśvakarṇaṃ mahādyutiḥ .
prahasya parayā prītyā bhrāmayāmāsa saṃyuge .. 21..

pradhāvannuruvegena prabhañjaṃstarasā drumān .
hanūmānparamakruddhaścaraṇairdārayatkṣitim .. 22..

gajāṃśca sagajārohānsarathānrathinastathā .
jaghāna hanumāndhīmānrākṣasāṃśca padātikān .. 23..

tamantakamiva kruddhaṃ samare prāṇahāriṇam .
hanūmantamabhiprekṣya rākṣasā vipradudruvuḥ .. 24..

tamāpatantaṃ saṅkruddhaṃ rākṣasānāṃ bhayāvaham .
dadarśākampano vīraścukrodha ca nanāda ca .. 25..

sa caturdaśabhirbāṇaiḥ śitairdehavidāraṇaiḥ .
nirbibheda hanūmantaṃ mahāvīryamakampanaḥ .. 26..

sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ .
hanūmāndadṛśe vīraḥ prarūḍha iva sānumān .. 27..

tato.anyaṃ vṛkṣamutpāṭya kṛtvā vegamanuttamam .
śirasyabhijaghānāśu rākṣasendramakampanam .. 28..

sa vṛkṣeṇa hatastena sakrodhena mahātmanā .
rākṣaso vānarendreṇa papāta sa mamāra ca .. 29..

taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendramakampanam .
vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ .. 30..

tyaktapraharaṇāḥ sarve rākṣasāste parājitāḥ .
laṅkāmabhiyayustrastā vānaraistairabhidrutāḥ .. 31..

te muktakeśāḥ sambhrāntā bhagnamānāḥ parājitāḥ .
sravacchramajalairaṅgaiḥ śvasanto vipradudruvuḥ .. 32..

anyonyaṃ pramamantuste viviśurnagaraṃ bhayāt .
pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhurmuhuḥ .. 33..

teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ .
sametya harayaḥ sarve hanūmantamapūjayan .. 34..

so.api prahṛṣṭastānsarvānharīnsampratyapūjayat .
hanūmānsattvasampanno yathārhamanukūlataḥ .. 35..

vineduśca yathā prāṇaṃ harayo jitakāśinaḥ .
cakarṣuśca punastatra saprāṇāneva rākṣasān .. 36..

sa vīraśobhāmabhajanmahākapiḥ
sametya rakṣāṃsi nihatya mārutiḥ .
mahāsuraṃ bhīmamamitranāśanaṃ
yathaiva viṣṇurbalinaṃ camūmukhe .. 37..

apūjayandevagaṇāstadā kapiṃ
svayaṃ ca rāmo.atibalaśca lakṣmaṇaḥ .
tathaiva sugrīvamukhāḥ plavaṅgamā
vibhīṣaṇaścaiva mahābalastadā .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).