.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 45

akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ .
kiṃ ciddīnamukhaścāpi sacivāṃstānudaikṣata .. 1..

sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca .
purīṃ pariyayau laṅkāṃ sarvāngulmānavekṣitum .. 2..

tāṃ rākṣasagaṇairguptāṃ gulmairbahubhirāvṛtām .
dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm .. 3..

ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ .
uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam .. 4..

purasyopaniviṣṭasya sahasā pīḍitasya ca .
nānyaṃ yuddhātprapaśyāmi mokṣaṃ yuddhaviśārada .. 5..

ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatirmama .
indrajidvā nikumbho vā vaheyurbhāramīdṛśam .. 6..

sa tvaṃ balamitaḥ śīghramādāya parigṛhya ca .
vijayāyābhiniryāhi yatra sarve vanaukasaḥ .. 7..

niryāṇādeva te nūnaṃ capalā harivāhinī .
nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati .. 8..

capalā hyavinītāśca calacittāśca vānarāḥ .
na sahiṣyanti te nādaṃ siṃhanādamiva dvipāḥ .. 9..

vidrute ca bale tasminrāmaḥ saumitriṇā saha .
avaśaste nirālambaḥ prahastavaśameṣyati .. 10..

āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā .
pratilomānulomaṃ vā yadvā no manyase hitam .. 11..

rāvaṇenaivamuktastu prahasto vāhinīpatiḥ .
rākṣasendramuvācedamasurendramivośanā .. 12..

rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ .
vivādaścāpi no vṛttaḥ samavekṣya parasparam .. 13..

pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā .
apradāne punaryuddhaṃ dṛṣṭametattathaiva naḥ .. 14..

so.ahaṃ dānaiśca mānaiśca satataṃ pūjitastvayā .
sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava .. 15..

na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā .
tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi .. 16..

evamuktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ .
samānayata me śīghraṃ rākṣasānāṃ mahadbalam .. 17..

madbāṇāśanivegena hatānāṃ tu raṇājire .
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām .. 18..

ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ .
balamudyojayāmāsustasminrākṣasamandire .. 19..

sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ .
laṅkā rākṣasavīraistairgajairiva samākulā .. 20..

hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām .
ājyagandhaprativahaḥ surabhirmāruto vavau .. 21..

srajaśca vividhākārā jagṛhustvabhimantritāḥ .
saṅgrāmasajjāḥ saṃhṛṣṭā dhārayanrākṣasāstadā .. 22..

sadhanuṣkāḥ kavacino vegādāplutya rākṣasāḥ .
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan .. 23..

athāmantrya ca rājānaṃ bherīmāhatya bhairavām .
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam .. 24..

hayairmahājavairyuktaṃ samyaksūtasusaṃyutam .
mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram .. 25..

uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram .
suvarṇajālasaṃyuktaṃ prahasantamiva śriyā .. 26..

tatastaṃ rathamāsthāya rāvaṇārpitaśāsanaḥ .
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ .. 27..

tato dundubhinirghoṣaḥ parjanyaninadopamaḥ .
śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau .. 28..

ninadantaḥ svarānghorānrākṣasā jagmuragrataḥ .
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ .. 29..

vyūḍhenaiva sughoreṇa pūrvadvārātsa niryayau .
gajayūthanikāśena balena mahatā vṛtaḥ .. 30..

sāgarapratimaughena vṛtastena balena saḥ .
prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ .. 31..

tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām .
laṅkāyāṃ sarvabhūtāni vinedurvikṛtaiḥ svaraiḥ .. 32..

vyabhramākāśamāviśya māṃsaśoṇitabhojanāḥ .
maṇḍalānyapasavyāni khagāścakrū rathaṃ prati .. 33..

vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire .. 34..

antarikṣātpapātolkā vāyuśca paruṣo vavau .
anyonyamabhisaṃrabdhā grahāśca na cakāśire .. 35..

vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān .
ketumūrdhani gṛdhro.asya vilīno dakṣiṇāmukhaḥ .. 36..

sāratherbahuśaścāsya saṅgrāmamavagāhataḥ .
pratodo nyapataddhastātsūtasya hayasādinaḥ .. 37..

niryāṇa śrīśca yāsyāsīdbhāsvarā ca sudurlabhā .
sā nanāśa muhūrtena same ca skhalitā hayāḥ .. 38..

prahastaṃ tvabhiniryāntaṃ prakhyāta balapauruṣam .
yudhi nānāpraharaṇā kapisenābhyavartata .. 39..

atha ghoṣaḥ sutumulo harīṇāṃ samajāyata .
vṛkṣānārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ .. 40..

ubhe pramudite sainye rakṣogaṇavanaukasām .
vegitānāṃ samarthānāmanyonyavadhakāṅkṣiṇām .
parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān .. 41..

tataḥ prahastaḥ kapirājavāhinīm
abhipratasthe vijayāya durmatiḥ .
vivṛddhavegāṃ ca viveśa tāṃ camūṃ
yathā mumūrṣuḥ śalabho vibhāvasum .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).