.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 46

tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam .
garjantaṃ sumahākāyaṃ rākṣasairabhisaṃvṛtam .. 1..

dadarśa mahatī senā vānarāṇāṃ balīyasām .
atisañjātaroṣāṇāṃ prahastamabhigarjatām .. 2..

khaḍgaśaktyaṣṭibāṇāśca śūlāni musalāni ca .
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ .. 3..

dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām .
pragṛhītānyaśobhanta vānarānabhidhāvatām .. 4..

jagṛhuḥ pādapāṃścāpi puṣpitānvānararṣabhāḥ .
śilāśca vipulā dīrghā yoddhukāmāḥ plavaṅgamāḥ .. 5..

teṣāmanyonyamāsādya saṅgrāmaḥ sumahānabhūt .
bahūnāmaśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām .. 6..

bahavo rākṣasā yuddhe bahūnvānarayūthapān .
vānarā rākṣasāṃścāpi nijaghnurbahavo bahūn .. 7..

śūlaiḥ pramathitāḥ ke citke cittu paramāyudhaiḥ .
parighairāhatāḥ ke citke cicchinnāḥ paraśvadhaiḥ .. 8..

nirucchvāsāḥ punaḥ ke citpatitā dharaṇītale .
vibhinnahṛdayāḥ ke cidiṣusantānasanditāḥ .. 9..

ke ciddvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi .
vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ .. 10..

vānaraiścāpi saṅkruddhai rākṣasaughāḥ samantataḥ .
pādapairgiriśṛṅgaiśca sampiṣṭā vasudhātale .. 11..

vajrasparśatalairhastairmuṣṭibhiśca hatā bhṛśam .
vemuḥ śoṇitamāsyebhyo viśīrṇadaśanekṣaṇaḥ .. 12..

ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām .
babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi .. 13..

vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ .
vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat .. 14..

narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ .
ete prahastasacivāḥ sarve jaghnurvanaukasaḥ .. 15..

teṣāmāpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān .
dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam .. 16..

durmukhaḥ punarutpāṭya kapiḥ sa vipuladrumam .
rākṣasaṃ kṣiprahastastu samunnatamapothayat .. 17..

jāmbavāṃstu susaṅkruddhaḥ pragṛhya mahatīṃ śilām .
pātayāmāsa tejasvī mahānādasya vakṣasi .. 18..

atha kumbhahanustatra tāreṇāsādya vīryavān .
vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ .. 19..

amṛṣyamāṇastatkarma prahasto rathamāsthitaḥ .
cakāra kadanaṃ ghoraṃ dhanuṣpāṇirvanaukasām .. 20..

āvarta iva sañjajñe ubhayoḥ senayostadā .
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ .. 21..

mahatā hi śaraugheṇa prahasto yuddhakovidaḥ .
ardayāmāsa saṅkruddho vānarānparamāhave .. 22..

vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī .
babhūva nicitā ghorā patitairiva parvataiḥ .. 23..

sā mahīrudhiraugheṇa pracchannā samprakāśate .
sañcannā mādhave māsi palāśairiva puṣpitaiḥ .. 24..

hatavīraughavaprāṃ tu bhagnāyudhamahādrumām .
śoṇitaughamahātoyāṃ yamasāgaragāminīm .. 25..

yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām .
bhinnakāyaśiromīnāmaṅgāvayavaśāḍvalām .. 26..

gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām .
medhaḥphenasamākīrṇāmārtastanitanisvanām .. 27..

tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm .
nadīmiva ghanāpāye haṃsasārasasevitām .. 28..

rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm .
yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ .. 29..

tataḥ sṛjantaṃ bāṇaughānprahastaṃ syandane sthitam .
dadarśa tarasā nīlo vinighnantaṃ plavaṅgamān .. 30..

sa taṃ paramadurdharṣamāpatantaṃ mahākapiḥ .
prahastaṃ tāḍayāmāsa vṛkṣamutpāṭya vīryavān .. 31..

sa tenābhihataḥ kruddho nadanrākṣasapuṅgavaḥ .
vavarṣa śaravarṣāṇi plavagānāṃ camūpatau .. 32..

apārayanvārayituṃ pratyagṛhṇānnimīlitaḥ .
yathaiva govṛṣo varṣaṃ śāradaṃ śīghramāgatam .. 33..

evameva prahastasya śaravarṣaṃ durāsadam .
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam .. 34..

roṣitaḥ śaravarṣeṇa sālena mahatā mahān .
prajaghāna hayānnīlaḥ prahastasya manojavān .. 35..

vidhanustu kṛtastena prahasto vāhinīpatiḥ .
pragṛhya musalaṃ ghoraṃ syandanādavapupluve .. 36..

tāvubhau vāhinīmukhyau jātaroṣau tarasvinau .
sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau .. 37..

ullikhantau sutīkṣṇābhirdaṃṣṭrābhiritaretaram .
siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau .. 38..

vikrāntavijayau vīrau samareṣvanivartinau .
kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau .. 39..

ājaghāna tadā nīlaṃ lalāṭe musalena saḥ .
prahastaḥ paramāyastastasya susrāva śoṇitam .. 40..

tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum .
prahastasyorasi kruddho visasarja mahākapiḥ .. 41..

tamacintyaprahāraṃ sa pragṛhya musalaṃ mahat .
abhidudrāva balinaṃ balī nīlaṃ plavaṅgamam .. 42..

tamugravegaṃ saṃrabdhamāpatantaṃ mahākapiḥ .
tataḥ samprekṣya jagrāha mahāvego mahāśilām .. 43..

tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ .
prahastasya śilāṃ nīlo mūrdhni tūrṇamapātayat .. 44..

sā tena kapimukhyena vimuktā mahatī śilā .
bibheda bahudhā ghorā prahastasya śirastadā .. 45..

sa gatāsurgataśrīko gatasattvo gatendriyaḥ .
papāta sahasā bhūmau chinnamūla iva drumaḥ .. 46..

vibhinnaśirasastasya bahu susrāvaśoṇitam .
śarīrādapi susrāva gireḥ prasravaṇaṃ yathā .. 47..

hate prahaste nīlena tadakampyaṃ mahadbalam .
rakṣasāmaprahṛṣṭānāṃ laṅkāmabhijagāma ha .. 48..

na śekuḥ samavasthātuṃ nihate vāhinīpatau .
setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā .. 49..

hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ .
rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvamāgatāḥ .. 50..

tatastu nīlo vijayī mahābalaḥ
praśasyamānaḥ svakṛtena karmaṇā .
sametya rāmeṇa salakṣmaṇena
prahṛṣṭarūpastu babhūva yūthapaḥ .. 51..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).