.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 47

tasminhate rākṣasasainyapāle
plavaṅgamānāmṛṣabheṇa yuddhe .
bhīmāyudhaṃ sāgaratulyavegaṃ
pradudruve rākṣasarājasainyam .. 1..

gatvā tu rakṣo.adhipateḥ śaśaṃsuḥ
senāpatiṃ pāvakasūnuśastam .
taccāpi teṣāṃ vacanaṃ niśamya
rakṣo.adhipaḥ krodhavaśaṃ jagāma .. 2..

saṅkhye prahastaṃ nihataṃ niśamya
śokārditaḥ krodhaparītacetāḥ .
uvāca tānnairṛtayodhamukhyān
indro yathā cāmarayodhamukhyān .. 3..

nāvajñā ripave kāryā yairindrabalasūdanaḥ .
sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ .. 4..

so.ahaṃ ripuvināśāya vijayāyāvicārayan .
svayameva gamiṣyāmi raṇaśīrṣaṃ tadadbhutam .. 5..

adya tadvānarānīkaṃ rāmaṃ ca sahalakṣmaṇam .
nirdahiṣyāmi bāṇaughairvanaṃ dīptairivāgnibhiḥ .. 6..

sa evamuktvā jvalanaprakāśaṃ
rathaṃ turaṅgottamarājiyuktam .
prakāśamānaṃ vapuṣā jvalantaṃ
samārurohāmararājaśatruḥ .. 7..

sa śaṅkhabherīpaṭaha praṇādair
āsphoṭitakṣveḍitasiṃhanādaiḥ .
puṇyaiḥ stavaiścāpyabhipūjyamānas
tadā yayau rākṣasarājamukhyaḥ .. 8..

sa śailajīmūtanikāśa rūpair
māṃsāśanaiḥ pāvakadīptanetraiḥ .
babhau vṛto rākṣasarājamukhyair
bhūtairvṛto rudra ivāmareśaḥ .. 9..

tato nagaryāḥ sahasā mahaujā
niṣkramya tadvānarasainyamugram .
mahārṇavābhrastanitaṃ dadarśa
samudyataṃ pādapaśailahastam .. 10..

tadrākṣasānīkamatipracaṇḍam
ālokya rāmo bhujagendrabāhuḥ .
vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham
uvāca senānugataḥ pṛthuśrīḥ .. 11..

nānāpatākādhvajaśastrajuṣṭaṃ
prāsāsiśūlāyudhacakrajuṣṭam .
sainyaṃ nagendropamanāgajuṣṭaṃ
kasyedamakṣobhyamabhīrujuṣṭam .. 12..

tatastu rāmasya niśamya vākyaṃ
vibhīṣaṇaḥ śakrasamānavīryaḥ .
śaśaṃsa rāmasya balapravekaṃ
mahātmanāṃ rākṣasapuṅgavānām .. 13..

yo.asau gajaskandhagato mahātmā
navoditārkopamatāmravaktraḥ .
prakampayannāgaśiro.abhyupaiti hy
akampanaṃ tvenamavehi rājan .. 14..

yo.asau rathastho mṛgarājaketur
dhūnvandhanuḥ śakradhanuḥprakāśam .
karīva bhātyugravivṛttadaṃṣṭraḥ
sa indrajinnāma varapradhānaḥ .. 15..

yaścaiṣa vindhyāstamahendrakalpo
dhanvī rathastho.atiratho.ativīryaḥ .
visphārayaṃścāpamatulyamānaṃ
nāmnātikāyo.ativivṛddhakāyaḥ .. 16..

yo.asau navārkoditatāmracakṣur
āruhya ghaṇṭāninadapraṇādam .
gajaṃ kharaṃ garjati vai mahātmā
mahodaro nāma sa eṣa vīraḥ .. 17..

yo.asau hayaṃ kāñcanacitrabhāṇḍam
āruhya sandhyābhragiriprakāśam .
prāsaṃ samudyamya marīcinaddhaṃ
piśāca eṣāśanitulyavegaḥ .. 18..

yaścaiṣa śūlaṃ niśitaṃ pragṛhya
vidyutprabhaṃ kiṅkaravajravegam .
vṛṣendramāsthāya giriprakāśam
āyāti so.asau triśirā yaśasvī .. 19..

asau ca jīmūtanikāśa rūpaḥ
kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ .
samāhitaḥ pannagarājaketur
visphārayanbhāti dhanurvidhūnvan .. 20..

yaścaiṣa jāmbūnadavajrajuṣṭaṃ
dīptaṃ sadhūmaṃ parighaṃ pragṛhya .
āyāti rakṣobalaketubhūtaḥ
so.asau nikumbho.adbhutaghorakarmā .. 21..

yaścaiṣa cāpāsiśaraughajuṣṭaṃ
patākinaṃ pāvakadīptarūpam .
rathaṃ samāsthāya vibhātyudagro
narāntako.asau nagaśṛṅgayodhī .. 22..

yaścaiṣa nānāvidhaghorarūpair
vyāghroṣṭranāgendramṛgendravaktraiḥ .
bhūtairvṛto bhāti vivṛttanetraiḥ
so.asau surāṇāmapi darpahantā .. 23..

yatraitadindupratimaṃ vibhātic
chattraṃ sitaṃ sūkṣmaśalākamagryam .
atraiṣa rakṣo.adhipatirmahātmā
bhūtairvṛto rudra ivāvabhāti .. 24..

asau kirīṭī calakuṇḍalāsyo
nāgendravindhyopamabhīmakāyaḥ .
mahendravaivasvatadarpahantā
rakṣo.adhipaḥ sūrya ivāvabhāti .. 25..

pratyuvāca tato rāmo vibhīṣaṇamarindamam .
aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ .. 26..

āditya iva duṣprekṣyo raśmibhirbhāti rāvaṇaḥ .
suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam .. 27..

devadānavavīrāṇāṃ vapurnaivaṃvidhaṃ bhavet .
yādṛśaṃ rākṣasendrasya vapuretatprakāśate .. 28..

sarve parvatasaṅkāśāḥ sarve parvatayodhinaḥ .
sarve dīptāyudhadharā yodhaścāsya mahaujasaḥ .. 29..

bhāti rākṣasarājo.asau pradīptairbhīmavikramaiḥ .
bhūtaiḥ parivṛtastīkṣṇairdehavadbhirivāntakaḥ .. 30..

evamuktvā tato rāmo dhanurādāya vīryavān .
lakṣmaṇānucarastasthau samuddhṛtya śarottamam .. 31..

tataḥ sa rakṣo.adhipatirmahātmā
rakṣāṃsi tānyāha mahābalāni .
dvāreṣu caryāgṛhagopureṣu
sunirvṛtāstiṣṭhata nirviśaṅkāḥ .. 32..

visarjayitvā sahasā tatastān
gateṣu rakṣaḥsu yathāniyogam .
vyadārayadvānarasāgaraughaṃ
mahājhaṣaḥ pūrmamivārṇavaugham .. 33..

tamāpatantaṃ sahasā samīkṣya
dīpteṣucāpaṃ yudhi rākṣasendram .
mahatsamutpāṭya mahīdharāgraṃ
dudrāva rakṣo.adhipatiṃ harīśaḥ .. 34..

tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ
pragṛhya cikṣepa niśācarāya .
tamāpatantaṃ sahasā samīkṣya
bibheda bāṇaistapanīyapuṅkhaiḥ .. 35..

tasminpravṛddhottamasānuvṛkṣe
śṛṅge vikīrṇe patite pṛthivyām .
mahāhikalpaṃ śaramantakābhaṃ
samādade rākṣasalokanāthaḥ .. 36..

sa taṃ gṛhītvānilatulyavegaṃ
savisphuliṅgajvalanaprakāśam .
bāṇaṃ mahendrāśanitulyavegaṃ
cikṣepa sugrīvavadhāya ruṣṭaḥ .. 37..

sa sāyako rāvaṇabāhumuktaḥ
śakrāśaniprakhyavapuḥ śitāgraḥ .
sugrīvamāsādya bibheda vegād
guheritā kraucamivograśaktiḥ .. 38..

sa sāyakārto viparītacetāḥ
kūjanpṛthivyāṃ nipapāta vīraḥ .
taṃ prekṣya bhūmau patitaṃ visañjmaṃ
neduḥ prahṛṣṭā yudhi yātudhānāḥ .. 39..

tato gavākṣo gavayaḥ sudaṃṣṭras
tatharṣabho jyotimukho nalaś ca .
śailānsamudyamya vivṛddhakāyāḥ
pradudruvustaṃ prati rākṣasendram .. 40..

teṣāṃ prahārānsa cakāra meghān
rakṣo.adhipo bāṇagaṇaiḥ śitāgraiḥ .
tānvānarendrānapi bāṇajālair
bibheda jāmbūnadacitrapuṅkhaiḥ .. 41..

te vānarendrāstridaśāribāṇair
bhinnā nipeturbhuvi bhīmarūpāḥ .
tatastu tadvānarasainyamugraṃ
pracchādayāmāsa sa bāṇajālaiḥ .. 42..

te vadhyamānāḥ patitāgryavīrā
nānadyamānā bhayaśalyaviddhāḥ .
śākhāmṛgā rāvaṇasāyakārtā
jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam .. 43..

tato mahātmā sa dhanurdhanuṣmān
ādāya rāmaḥ saharā jagāma .
taṃ lakṣmaṇaḥ prāñjalirabhyupetya
uvāca vākyaṃ paramārthayuktam .. 44..

kāmamāryaḥ suparyāpto vadhāyāsya durātmanaḥ .
vidhamiṣyāmyahaṃ nīcamanujānīhi māṃ vibho .. 45..

tamabravīnmahātejā rāmaḥ satyaparākramaḥ .
gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge .. 46..

rāvaṇo hi mahāvīryo raṇe.adbhutaparākramaḥ .
trailokyenāpi saṅkruddho duṣprasahyo na saṃśayaḥ .. 47..

tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya .
cakṣuṣā dhanuṣā yatnādrakṣātmānaṃ samāhitaḥ .. 48..

rāghavasya vacaḥ śrutvā sampariṣvajya pūjya ca .
abhivādya tato rāmaṃ yayau saumitrirāhavam .. 49..

sa rāvaṇaṃ vāraṇahastabāhur
dadarśa dīptodyatabhīmacāpam .
pracchādayantaṃ śaravṛṣṭijālais
tānvānarānbhinnavikīrṇadehān .. 50..

tamālokya mahātejā hanūmānmārutātmajā .
nivārya śarajālāni pradudrāva sa rāvaṇam .. 51..

rathaṃ tasya samāsādya bhujamudyamya dakṣiṇam .
trāsayanrāvaṇaṃ dhīmānhanūmānvākyamabravīt .. 52..

devadānavagandharvā yakṣāśca saha rākṣasaiḥ .
avadhyatvāttvayā bhagnā vānarebhyastu te bhayam .. 53..

eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ .
vidhamiṣyati te dehādbhūtātmānaṃ ciroṣitam .. 54..

śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ .
saṃraktanayanaḥ krodhādidaṃ vacanamabravīt .. 55..

kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtimavāpnuhi .
tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara .. 56..

rāvaṇasya vacaḥ śrutvā vāyusūnurvaco.abravīt .
prahṛtaṃ hi mayā pūrvamakṣaṃ smara sutaṃ tava .. 57..

evamukto mahātejā rāvaṇo rākṣaseśvaraḥ .
ājaghānānilasutaṃ talenorasi vīryavān .. 58..

sa talābhihatastena cacāla ca muhurmuhuḥ .
ājaghānābhisaṅkruddhastalenaivāmaradviṣam .. 59..

tatastalenābhihato vānareṇa mahātmanā .
daśagrīvaḥ samādhūto yathā bhūmicale.acalaḥ .. 60..

saṅgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam .
ṛṣayo vānarāḥ siddhā nedurdevāḥ sahāsurāḥ .. 61..

athāśvasya mahātejā rāvaṇo vākyamabravīt .
sādhu vānaravīryeṇa ślāghanīyo.asi me ripuḥ .. 62..

rāvaṇenaivamuktastu mārutirvākyamabravīt .
dhigastu mama vīryaṃ tu yattvaṃ jīvasi rāvaṇa .. 63..

sakṛttu praharedānīṃ durbuddhe kiṃ vikatthase .
tatastvāṃ māmako muṣṭirnayiṣyāmi yathākṣayam .
tato mārutivākyena krodhastasya tadājvalat .. 64..

saṃraktanayano yatnānmuṣṭimudyamya dakṣiṇam .
pātayāmāsa vegena vānarorasi vīryavān .
hanūmānvakṣasi vyūdhe sañcacāla hataḥ punaḥ .. 65..

vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam .
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt .. 66..

pannagapratimairbhīmaiḥ paramarmātibhedibhiḥ .
śarairādīpayāmāsa nīlaṃ haricamūpatim .. 67..

sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ .
kareṇaikena śailāgraṃ rakṣo.adhipataye.asṛjat .. 68..

hanūmānapi tejasvī samāśvasto mahāmanāḥ .
viprekṣamāṇo yuddhepsuḥ saroṣamidamabravīt .. 69..

nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram .
anyena yudhyamānasya na yuktamabhidhāvanam .. 70..

rāvaṇo.api mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ .
ājaghāna sutīkṣṇāgraistadvikīrṇaṃ papāta ha .. 71..

tadvikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ .
kālāgniriva jajvāla krodhena paravīrahā .. 72..

so.aśvakarṇāndhavānsālāṃścūtāṃścāpi supuṣpitān .
anyāṃśca vividhānvṛkṣānnīlaścikṣepa saṃyuge .. 73..

sa tānvṛkṣānsamāsādya praticiccheda rāvaṇaḥ .
abhyavarṣatsughoreṇa śaravarṣeṇa pāvakim .. 74..

abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ .
hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha .. 75..

pāvakātmajamālokya dhvajāgre samavasthitam .
jajvāla rāvaṇaḥ krodhāttato nīlo nanāda ha .. 76..

dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim .
lakṣmaṇo.atha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ .. 77..

rāvaṇo.api mahātejāḥ kapilāghavavismitaḥ .
astramāhārayāmāsa dīptamāgneyamadbhutam .. 78..

tataste cukruśurhṛṣṭā labdhalakṣyāḥ plavaṅgamāḥ .
nīlalāghavasambhrāntaṃ dṛṣṭvā rāvaṇamāhave .. 79..

vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā .
sambhramāviṣṭahṛdayo na kiṃ citpratyapadyata .. 80..

āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram .
dhvajaśīrṣasthitaṃ nīlamudaikṣata niśācaraḥ .. 81..

tato.abravīnmahātejā rāvaṇo rākṣaseśvaraḥ .
kape lāghavayukto.asi māyayā parayānayā .. 82..

jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara .
tāni tānyātmarūpāṇi sṛjase tvamanekaśaḥ .. 83..

tathāpi tvāṃ mayā muktaḥ sāyako.astraprayojitaḥ .
jīvitaṃ parirakṣantaṃ jīvitādbhraṃśayiṣyati .. 84..

evamuktvā mahābāhū rāvaṇo rākṣaseśvaraḥ .
sandhāya bāṇamastreṇa camūpatimatāḍayat .. 85..

so.astrayuktena bāṇena nīlo vakṣasi tāḍitaḥ .
nirdahyamānaḥ sahasā nipapāta mahītale .. 86..

pitṛmāhātmya saṃyogādātmanaścāpi tejasā .
jānubhyāmapatadbhūmau na ca prāṇairvyayujyata .. 87..

visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ .
rathenāmbudanādena saumitrimabhidudruve .. 88..

tamāha saumitriradīnasattvo
visphārayantaṃ dhanuraprameyam .
anvehi māmeva niśācarendra
na vānarāṃstvaṃ prati yoddhumarhasi .. 89..

sa tasya vākyaṃ paripūrṇaghoṣaṃ
jyāśabdamugraṃ ca niśamya rājā .
āsādya saumitrimavasthitaṃ taṃ
kopānvitaṃ vākyamuvāca rakṣaḥ .. 90..

diṣṭyāsi me rāghava dṛṣṭimārgaṃ
prāpto.antagāmī viparītabuddhiḥ .
asminkṣaṇe yāsyasi mṛtyudeśaṃ
saṃsādyamāno mama bāṇajālaiḥ .. 91..

tamāha saumitriravismayāno
garjantamudvṛttasitāgradaṃṣṭram .
rājanna garjanti mahāprabhāvā
vikatthase pāpakṛtāṃ variṣṭha .. 92..

jānāmi vīryaṃ tava rākṣasendra
balaṃ pratāpaṃ ca parākramaṃ ca .
avasthito.ahaṃ śaracāpapāṇir
āgaccha kiṃ moghavikatthanena .. 93..

sa evamuktaḥ kupitaḥ sasarja
rakṣo.adhipaḥ saptaśarānsupuṅkhān .
tā.Nllakṣmaṇaḥ kāñcanacitrapuṅkhaiś
ciccheda bāṇairniśitāgradhāraiḥ .. 94..

tānprekṣamāṇaḥ sahasā nikṛttān
nikṛttabhogāniva pannagendrān .
laṅkeśvaraḥ krodhavaśaṃ jagāma
sasarja cānyānniśitānpṛṣatkān .. 95..

sa bāṇavarṣaṃ tu vavarṣa tīvraṃ
rāmānujaḥ kārmukasamprayuktam .
kṣurārdhacandrottamakarṇibhallaiḥ
śarāṃśca ciccheda na cukṣubhe ca .. 96..

sa lakṣmaṇaścāśu śarāñśitāgrān
mahendravajrāśanitulyavegān .
sandhāya cāpe jvalanaprakāśān
sasarja rakṣo.adhipatervadhāya .. 97..

sa tānpraciccheda hi rākṣasendraś
chittvā ca tā.Nllakṣmaṇamājaghāna .
śareṇa kālāgnisamaprabheṇa
svayambhudattena lalāṭadeśe .. 98..

sa lakṣmaṇo rāvaṇasāyakārtaś
cacāla cāpaṃ śithilaṃ pragṛhya .
punaśca saṃjñāṃ pratilabhya kṛcchrāc
ciccheda cāpaṃ tridaśendraśatroḥ .. 99..

nikṛttacāpaṃ tribhirājaghāna
bāṇaistadā dāśarathiḥ śitāgraiḥ .
sa sāyakārto vicacāla rājā
kṛcchrācca saṃjñāṃ punarāsasāda .. 100..

sa kṛttacāpaḥ śaratāḍitaś ca
svedārdragātro rudhirāvasiktaḥ .
jagrāha śaktiṃ samudagraśaktiḥ
svayambhudattāṃ yudhi devaśatruḥ .. 101..

sa tāṃ vidhūmānalasaṃnikāśāṃ
vitrāsanīṃ vānaravāhinīnām .
cikṣepa śaktiṃ tarasā jvalantīṃ
saumitraye rākṣasarāṣṭranāthaḥ .. 102..

tāmāpatantīṃ bharatānujo.astrair
jaghāna bāṇaiśca hutāgnikalpaiḥ .
tathāpi sā tasya viveśa śaktir
bhujāntaraṃ dāśaratherviśālam .. 103..

śaktyā brāmyā tu saumitristāḍitastu stanāntare .
viṣṇoracintyaṃ svaṃ bhāgamātmānaṃ pratyanusmarat .. 104..

tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ .
taṃ pīḍayitvā bāhubhyāmaprabhurlaṅghane.abhavat .. 105..

himavānmandaro merustrailokyaṃ vā sahāmaraiḥ .
śakyaṃ bhujābhyāmuddhartuṃ na saṅkhye bharatānujaḥ .. 106..

athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ dehamāsthitam .
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito.abhavat .. 107..

atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat .
ājaghānorasi kruddho vajrakalpena muṣṭinā .. 108..

tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ .
jānubhyāmapatadbhūmau cacāla ca papāta ca .. 109..

visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam .
ṛṣayo vānarāścaiva nedurdevāḥ savāsavāḥ .. 110..

hanūmānapi tejasvī lakṣmaṇaṃ rāvaṇārditam .
anayadrāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam .. 111..

vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ .
śatrūṇāmaprakampyo.api laghutvamagamatkapeḥ .. 112..

taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam .
rāvaṇasya rathe tasminsthānaṃ punarupāgamat .. 113..

rāvaṇo.api mahātejāḥ prāpya saṃjñāṃ mahāhave .
ādade niśitānbāṇāñjagrāha ca mahaddhanuḥ .. 114..

āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ .
viṣṇorbhāgamamīmāṃsyamātmānaṃ pratyanusmaran .. 115..

nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm .
rāghavastu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat .. 116..

athainamupasaṅgamya hanūmānvākyamabravīt .
mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstumarhasi .. 117..

tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam .
ārohatsahasā śūro hanūmantaṃ mahākapim .
rathasthaṃ rāvaṇaṃ saṅkhye dadarśa manujādhipaḥ .. 118..

tamālokya mahātejāḥ pradudrāva sa rāghavaḥ .
vairocanamiva kruddho viṣṇurabhyudyatāyudhaḥ .. 119..

jyāśabdamakarottīvraṃ vajraniṣpeṣanisvanam .
girā gambhīrayā rāmo rākṣasendramuvāca ha .. 120..

tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyamīdṛśam .
kva nu rākṣasaśārdūla gato mokṣamavāpsyasi .. 121..

yadīndravaivasvata bhāskarānvā
svayambhuvaiśvānaraśaṅkarānvā .
gamiṣyasi tvaṃ daśa vā diśo vā
tathāpi me nādya gato vimokṣyase .. 122..

yaścaiṣa śaktyābhihatastvayādya
icchanviṣādaṃ sahasābhyupetaḥ .
sa eṣa rakṣogaṇarāja mṛtyuḥ
saputradārasya tavādya yuddhe .. 123..

rāghavasya vacaḥ śrutvā rākṣasendro mahākapim .
ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ .. 124..

rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ .
svabhāvatejoyuktasya bhūyastejo vyavardhata .. 125..

tato rāmo mahātejā rāvaṇena kṛtavraṇam .
dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśameyivān .. 126..

tasyābhisaṅkramya rathaṃ sacakraṃ
sāśvadhvajacchatramahāpatākam .
sasārathiṃ sāśaniśūlakhaḍgaṃ
rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ .. 127..

athendraśatruṃ tarasā jaghāna
bāṇena vajrāśanisaṃnibhena .
bhujāntare vyūḍhasujātarūpe
vajreṇa meruṃ bhagavānivendraḥ .. 128..

yo vajrapātāśanisaṃnipātān
na cukṣubhe nāpi cacāla rājā .
sa rāmabāṇābhihato bhṛśārtaś
cacāla cāpaṃ ca mumoca vīraḥ .. 129..

taṃ vihvalantaṃ prasamīkṣya rāmaḥ
samādade dīptamathārdhacandram .
tenārkavarṇaṃ sahasā kirīṭaṃ
ciccheda rakṣo.adhipatermahātmāḥ .. 130..

taṃ nirviṣāśīviṣasaṃnikāśaṃ
śāntārciṣaṃ sūryamivāprakāśam .
gataśriyaṃ kṛttakirīṭakūṭam
uvāca rāmo yudhi rākṣasendram .. 131..

kṛtaṃ tvayā karma mahatsubhīmaṃ
hatapravīraśca kṛtastvayāham .
tasmātpariśrānta iti vyavasya
na tvaṃ śarairmṛtyuvaśaṃ nayāmi .. 132..

sa evamukto hatadarpaharṣo
nikṛttacāpaḥ sa hatāśvasūtaḥ .
śarārditaḥ kṛttamahākirīṭo
viveśa laṅkāṃ sahasā sma rājā .. 133..

tasminpraviṣṭe rajanīcarendre
mahābale dānavadevaśatrau .
harīnviśalyānsahalakṣmaṇena
cakāra rāmaḥ paramāhavāgre .. 134..

tasminprabhagne tridaśendraśatrau
surāsurā bhūtagaṇā diśaś ca .
sasāgarāḥ sarṣimahoragāś ca
tathaiva bhūmyambucarāśca hṛṣṭāḥ .. 135..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).