.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 48

sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ .
bhagnadarpastadā rājā babhūva vyathitendriyaḥ .. 1..

mātaṅga iva siṃhena garuḍeneva pannagaḥ .
abhibhūto.abhavadrājā rāghaveṇa mahātmanā .. 2..

brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām .
smaranrāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ .. 3..

sa kāñcanamayaṃ divyamāśritya paramāsanam .
vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyamabravīt .. 4..

sarvaṃ tatkhalu me moghaṃ yattaptaṃ paramaṃ tapaḥ .
yatsamāno mahendreṇa mānuṣeṇāsmi nirjitaḥ .. 5..

idaṃ tadbrahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam .
mānuṣebhyo vijānīhi bhayaṃ tvamiti tattathā .. 6..

devadānavagandharvairyakṣarākṣasapannagaiḥ .
avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam .. 7..

etadevābhyupāgamya yatnaṃ kartumihārhatha .
rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu .. 8..

sa cāpratimagambhīro devadānavadarpahā .
brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām .. 9..

sa parājitamātmānaṃ prahastaṃ ca niṣūditam .
jñātvā rakṣobalaṃ bhīmamādideśa mahābalaḥ .. 10..

dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām .
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām .. 11..

nava ṣaṭsapta cāṣṭau ca māsānsvapiti rākṣasaḥ .
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam .. 12..

sa hi saṅkhye mahābāhuḥ kakudaṃ sarvarakṣasām .
vānarānrājaputrau ca kṣiprameva vadhiṣyati .. 13..

kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ .
rāmeṇābhinirastasya saṅgrāmo.asminsudāruṇe .. 14..

bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite .
kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi .. 15..

īdṛśe vyasane prāpte yo na sāhyāya kalpate .
te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ .. 16..

jagmuḥ paramasambhrāntāḥ kumbhakarṇaniveśanam .
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ .. 17..

gandhamālyāṃstathā bhakṣyānādāya sahasā yayuḥ .
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām .. 18..

kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm .
pratiṣṭhamānāḥ kṛcchreṇa yatnātpraviviśurguhām .. 19..

tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām .
dadṛśurnairṛtavyāghraṃ śayānaṃ bhīmadarśanam .. 20..

te tu taṃ vikṛtaṃ suptaṃ vikīrṇamiva parvatam .
kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan .. 21..

ūrdhvaromāñcitatanuṃ śvasantamiva pannagam .
trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam .. 22..

bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam .
dadṛśurnairṛtavyāghraṃ kumbhakarṇaṃ mahābalam .. 23..

tataścakrurmahātmānaḥ kumbhakarṇāgratastadā .
māṃsānāṃ merusaṅkāśaṃ rāśiṃ paramatarpaṇam .. 24..

mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca sañcayān .
cakrurnairṛtaśārdūlā rāśimannasya cādbhutam .. 25..

tataḥ śoṇitakumbhāṃśca madyāni vividhāni ca .
purastātkumbhakarṇasya cakrustridaśaśatravaḥ .. 26..

lilipuśca parārdhyena candanena parantapam .
divyairācchādayāmāsurmālyairgandhaiḥ sugandhibhiḥ .. 27..

dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca parantapam .
jaladā iva coneduryātudhānāḥ sahasraśaḥ .. 28..

śaṅkhānāpūrayāmāsuḥ śaśāṅkasadṛśaprabhān .
tumulaṃ yugapaccāpi vineduścāpyamarṣitāḥ .. 29..

nedurāsphoṭayāmāsuścikṣipuste niśācarāḥ .
kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam .. 30..

saśaṅkhabherīpaṭahapraṇādam
āsphoṭitakṣveḍitasiṃhanādam .
diśo dravantastridivaṃ kirantaḥ
śrutvā vihaṅgāḥ sahasā nipetuḥ .. 31..

yadā bhṛśaṃ tairninadairmahātmā
na kumbhakarṇo bubudhe prasuptaḥ .
tato musuṇḍīmusalāni sarve
rakṣogaṇāste jagṛhurgadāś ca .. 32..

taṃ śailaśṛṅgairmusalairgadābhir
vṛkṣaistalairmudgaramuṣṭibhiś ca .
sukhaprasuptaṃ bhuvi kumbhakarṇaṃ
rakṣāṃsyudagrāṇi tadā nijaghnuḥ .. 33..

tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ .
rākṣasā balavanto.api sthātuṃ nāśaknuvanpuraḥ .. 34..

tato.asya purato gāḍhaṃ rākṣasā bhīmavikramāḥ .
mṛdaṅgapaṇavānbherīḥ śaṅkhakumbhagaṇāṃstathā .
daśarākṣasasāhasraṃ yugapatparyavādayan .. 35..

nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan .
abhighnanto nadantaśca naiva saṃvivide tu saḥ .. 36..

yadā cainaṃ na śekuste pratibodhayituṃ tadā .
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman .. 37..

aśvānuṣṭrānkharānnāgāñjaghnurdaṇḍakaśāṅkuśaiḥ .
bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇairavādayan .. 38..

nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ .
mudgarairmusalaiścaiva sarvaprāṇasamudyataiḥ .. 39..

tena śabdena mahatā laṅkā samabhipūritā .
saparvatavanā sarvā so.api naiva prabudhyate .. 40..

tataḥ sahasraṃ bherīṇāṃ yugapatsamahanyata .
mṛṣṭakāñcanakoṇānāmasaktānāṃ samantataḥ .. 41..

evamapyatinidrastu yadā naiva prabudhyata .
śāpasya vaśamāpannastataḥ kruddhā niśācarāḥ .. 42..

mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ .
tadrakṣobodhayiṣyantaścakruranye parākramam .. 43..

anye bherīḥ samājaghnuranye cakrurmahāsvanam .
keśānanye pralulupuḥ karṇāvanye daśanti ca .
na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ .. 44..

anye ca balinastasya kūṭamudgarapāṇayaḥ .
mūrdhni vakṣasi gātreṣu pātayankūṭamudgarān .. 45..

rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ .
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ .. 46..

vāraṇānāṃ sahasraṃ tu śarīre.asya pradhāvitam .
kumbhakarṇastato buddhaḥ sparśaṃ paramabudhyata .. 47..

sa pātyamānairgiriśṛṅgavṛkṣair
acintayaṃstānvipulānprahārān .
nidrākṣayātkṣudbhayapīḍitaś ca
vijṛmbhamāṇaḥ sahasotpapāta .. 48..

sa nāgabhogācalaśṛṅgakalpau
vikṣipya bāhū giriśṛṅgasārau .
vivṛtya vaktraṃ vaḍavāmukhābhaṃ
niśācaro.asau vikṛtaṃ jajṛmbhe .. 49..

tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham .
dadṛśe meruśṛṅgāgre divākara ivoditaḥ .. 50..

vijṛmbhamāṇo.atibalaḥ pratibuddho niśācaraḥ .
niśvāsaścāsya sañjajñe parvatādiva mārutaḥ .. 51..

rūpamuttiṣṭhatastasya kumbhakarṇasya tadbabhau .
tapānte sabalākasya meghasyeva vivarṣataḥ .. 52..

tasya dīptāgnisadṛśe vidyutsadṛśavarcasī .
dadṛśāte mahānetre dīptāviva mahāgrahau .. 53..

ādadbubhukṣito māṃsaṃ śoṇitaṃ tṛṣito.apibat .
medaḥ kumbhaṃ ca madyaṃ ca papau śakraripustadā .. 54..

tatastṛpta iti jñātvā samutpeturniśācarāḥ .
śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan .. 55..

sa sarvānsāntvayāmāsa nairṛtānnairṛtarṣabhaḥ .
bodhanādvismitaścāpi rākṣasānidamabravīt .. 56..

kimarthamahamāhatya bhavadbhiḥ pratibodhitaḥ .
kaccitsukuśalaṃ rājño bhayaṃ vā neha kiṃ cana .. 57..

atha vā dhruvamanyebhyo bhayaṃ paramupasthitam .
yadarthameva tvaritairbhavadbhiḥ pratibodhitaḥ .. 58..

adya rākṣasarājasya bhayamutpāṭayāmyaham .
pātayiṣye mahendraṃ vā śātayiṣye tathānalam .. 59..

na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam .
tadākhyātārthatattvena matprabodhanakāraṇam .. 60..

evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇamarindamam .
yūpākṣaḥ sacivo rājñaḥ kṛtāñjaliruvāca ha .. 61..

na no devakṛtaṃ kiṃ cidbhayamasti kadā cana .
na daityadānavebhyo vā bhayamasti hi tādṛśam .
yādṛśaṃ mānuṣaṃ rājanbhayamasmānupasthitam .. 62..

vānaraiḥ parvatākārairlaṅkeyaṃ parivāritā .
sītāharaṇasantaptādrāmānnastumulaṃ bhayam .. 63..

ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī .
kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ .. 64..

svayaṃ rakṣo.adhipaścāpi paulastyo devakaṇṭakaḥ .
mṛteti saṃyuge muktārāmeṇādityatejasā .. 65..

yanna devaiḥ kṛto rājā nāpi daityairna dānavaiḥ .
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt .. 66..

sa yūpākṣavacaḥ śrutvā bhrāturyudhi parājayam .
kumbhakarṇo vivṛttākṣo yūpākṣamidamabravīt .. 67..

sarvamadyaiva yūpākṣa harisainyaṃ salakṣmaṇam .
rāghavaṃ ca raṇe hatvā paścāddrakṣyāmi rāvaṇam .. 68..

rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ .
rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam .. 69..

tattasya vākyaṃ bruvato niśamya
sagarvitaṃ roṣavivṛddhadoṣam .
mahodaro nairṛtayodhamukhyaḥ
kṛtāñjalirvākyamidaṃ babhāṣe .. 70..

rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca .
paścādapi mahābāho śatrūnyudhi vijeṣyasi .. 71..

mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ .
kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ .. 72..

taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam .
rākṣasāstvaritā jagmurdaśagrīvaniveśanam .. 73..

tato gatvā daśagrīvamāsīnaṃ paramāsane .
ūcurbaddhāñjalipuṭāḥ sarva eva niśācarāḥ .. 74..

prabuddhaḥ kumbhakarṇo.asau bhrātā te rākṣasarṣabha .
kathaṃ tatraiva niryātu drakṣyase tamihāgatam .. 75..

rāvaṇastvabravīddhṛṣṭo yathānyāyaṃ ca pūjitam .
draṣṭumenamihecchāmi yathānyāyaṃ ca pūjitam .. 76..

tathetyuktvā tu te sarve punarāgamya rākṣasāḥ .
kumbhakarṇamidaṃ vākyamūcū rāvaṇacoditāḥ .. 77..

draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṅgavaḥ .
gamane kriyatāṃ buddhirbhrātaraṃ sampraharṣaya .. 78..

kumbhakarṇastu durdharṣo bhrāturājñāya śāsanam .
tathetyuktvā mahāvīryaḥ śayanādutpapāta ha .. 79..

prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ .
pipāsustvarayāmāsa pānaṃ balasamīraṇam .. 80..

tataste tvaritāstasya rājṣasā rāvaṇājñayā .
madyaṃ bhakṣyāṃśca vividhānkṣipramevopahārayan .. 81..

pītvā ghaṭasahasraṃ sa gamanāyopacakrame .. 82..

īṣatsamutkaṭo mattastejobalasamanvitaḥ .
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ .. 83..

bhrātuḥ sa bhavanaṃ gacchanrakṣobalasamanvitaḥ .
kumbhakarṇaḥ padanyāsairakampayata medinīm .. 84..

sa rājamārgaṃ vapuṣā prakāśayan
sahasraraśmirdharaṇīmivāṃśubhiḥ .
jagāma tatrāñjalimālayā vṛtaḥ
śatakraturgehamiva svayambhuvaḥ .. 85..

ke ciccharaṇyaṃ śaraṇaṃ sma rāmaṃ
vrajanti ke cidvyathitāḥ patanti .
ke ciddiśaḥ sma vyathitāḥ prayānti
ke cidbhayārtā bhuvi śerate sma .. 86..

tamadriśṛṅgapratimaṃ kirīṭinaṃ
spṛśantamādityamivātmatejasā .
vanaukasaḥ prekṣya vivṛddhamadbhutaṃ
bhayārditā dudruvire tatastataḥ .. 87..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).