.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 49

tato rāmo mahātejā dhanurādāya vīryavān .
kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha .. 1..

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam .
kramamāṇamivākāśaṃ purā nārāyaṇaṃ prabhum .. 2..

satoyāmbudasaṅkāśaṃ kāñcanāṅgadabhūṣaṇam .
dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ .. 3..

vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ .
savismayamidaṃ rāmo vibhīṣaṇamuvāca ha .. 4..

ko.asau parvatasaṅkaśaḥ kirīṭī harilocanaḥ .
laṅkāyāṃ dṛśyate vīraḥ savidyudiva toyadaḥ .. 5..

pṛthivyāḥ ketubhūto.asau mahāneko.atra dṛśyate .
yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ .. 6..

ācakṣva me mahānko.asau rakṣo vā yadi vāsuraḥ .
na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana .. 7..

sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā .
vibhīṣaṇo mahāprājñaḥ kākutsthamidamabravīt .. 8..

yena vaivasvato yuddhe vāsavaśca parājitaḥ .
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān .. 9..

etena devā yudhi dānavāś ca
yakṣā bhujaṅgāḥ piśitāśanāś ca .
gandharvavidyādharakiṃnarāś ca
sahasraśo rāghava samprabhagnāḥ .. 10..

śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam .
hantuṃ na śekustridaśāḥ kālo.ayamiti mohitāḥ .. 11..

prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ .
anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam .. 12..

etena jātamātreṇa kṣudhārtena mahātmanā .
bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi .. 13..

teṣu sambhakṣyamāṇeṣu prajā bhayanipīḍitāḥ .
yānti sma śaraṇaṃ śakraṃ tamapyarthaṃ nyavedayan .. 14..

sa kumbhakarṇaṃ kupito mahendro
jaghāna vajreṇa śitena vajrī .
sa śakravajrābhihato mahātmā
cacāla kopācca bhṛśaṃ nanāda .. 15..

tasya nānadyamānasya kumbhakarṇasya dhīmataḥ .
śrutvā ninādaṃ vitrastā bhūyo bhūmirvitatrase .. 16..

tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ .
vikṛṣyairāvatāddantaṃ jaghānorasi vāsavam .. 17..

kumbhakarṇaprahārārto vicacāla sa vāsavaḥ .
tato viṣeduḥ sahasā devabrahmarṣidānavāḥ .. 18..

prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ .
kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ .
prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam .. 19..

evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ .
acireṇaiva kālena śūnyo loko bhaviṣyati .. 20..

vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ .
rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha .. 21..

kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ .
dṛṣṭvā niśvasya caivedaṃ svayambhūridamabravīt .. 22..

dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ .
tasmāttvamadya prabhṛti mṛtakalpaḥ śayiṣyasi .
brahmaśāpābhibhūto.atha nipapātāgrataḥ prabhoḥ .. 23..

tataḥ paramasambhrānto rāvaṇo vākyamabravīt .
vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate .. 24..

na naptāraṃ svakaṃ nyāyyaṃ śaptumevaṃ prajāpate .
na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ .
kālastu kriyatāmasya śayane jāgare tathā .. 25..

rāvaṇasya vacaḥ śrutvā svayambhūridamabravīt .
śayitā hyeṣa ṣaṇmāsānekāhaṃ jāgariṣyati .. 26..

ekenāhnā tvasau vīraścaranbhūmiṃ bubhukṣitaḥ .
vyāttāsyo bhakṣayellokānsaṅkruddha iva pāvakaḥ .. 27..

so.asau vyasanamāpannaḥ kumbhakarṇamabodhayat .
tvatparākramabhītaśca rājā samprati rāvaṇaḥ .. 28..

sa eṣa nirgato vīraḥ śibirādbhīmavikramaḥ .
vānarānbhṛśasaṅkruddho bhakṣayanparidhāvati .. 29..

kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ .
kathamenaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ .. 30..

ucyantāṃ vānarāḥ sarve yantrametatsamucchritam .
iti vijñāya harayo bhaviṣyantīha nirbhayāḥ .. 31..

vibhīṣaṇavacaḥ śrutvā hetumatsumukhodgatam .
uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā .. 32..

gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake .
dvārāṇyādāya laṅkāyāścaryāścāpyatha saṅkramān .. 33..

śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan .
tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ .. 34..

rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ .
śaśāsa vānarānīkaṃ yathāvatkapikuñjaraḥ .. 35..

tato gavākṣaḥ śarabho hanumānaṅgado nalaḥ .
śailaśṛṅgāṇi śailābhā gṛhītvā dvāramabhyayuḥ .. 36..

tato harīṇāṃ tadanīkamugraṃ
rarāja śailodyatavṛkṣahastam .
gireḥ samīpānugataṃ yathaiva
mahanmahāmbhodharajālamugram .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).