.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 5

sā tu nīlena vidhivatsvārakṣā susamāhitā .
sāgarasyottare tīre sādhu senā niveśitā .. 1..

maindaśca dvividhaścobhau tatra vānarapuṅgavau .
viceratuśca tāṃ senāṃ rakṣārthaṃ sarvato diśam .. 2..

niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ .
pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanamabravīt .. 3..

śokaśca kila kālena gacchatā hyapagacchati .
mama cāpaśyataḥ kāntām ahanyahani vardhate .. 4..

na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca .
etadevānuśocāmi vayo.asyā hyativartate .. 5..

vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā māmapi spṛśa .
tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ .. 6..

tanme dahati gātrāṇi viṣaṃ pītamivāśaye .
hā nātheti priyā sā māṃ hriyamāṇā yadabravīt .. 7..

tadviyogendhanavatā taccintāvipulārciṣā .
rātriṃ divaṃ śarīraṃ me dahyate madanāgninā .. 8..

avagāhyārṇavaṃ svapsye saumitre bhavatā vinā .
kathaṃ citprajvalankāmaḥ samāsuptaṃ jale dahet .. 9..

bahvetatkāmayānasya śakyametena jīvitum .
yadahaṃ sā ca vāmorurekāṃ dharaṇimāśritau .. 10..

kedārasyeva kedāraḥ sodakasya nirūdakaḥ .
upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām .. 11..

kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām .
vijitya śatrūndrakṣyāmi sītāṃ sphītāmiva śriyam .. 12..

kadā nu cārubimbauṣṭhaṃ tasyāḥ padmamivānanam .
īṣadunnamya pāsyāmi rasāyanamivāturaḥ .. 13..

tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau .
kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ .. 14..

sā nūnamasitāpāṅgī rakṣomadhyagatā satī .
mannāthā nāthahīneva trātāraṃ nādhigacchati .. 15..

kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati .
vidhūya jaladānnīlāñśaśilekhā śaratsviva .. 16..

svabhāvatanukā nūnaṃ śokenānaśanena ca .
bhūyastanutarā sītā deśakālaviparyayāt .. 17..

kadā nu rākṣasendrasya nidhāyorasi sāyakān .
sītāṃ pratyāhariṣyāmi śokamutsṛjya mānasaṃ .. 18..

kadā nu khalu māṃ sādhvī sītāmarasutopamā .
sotkaṇṭhā kaṇṭhamālambya mokṣyatyānandajaṃ jalam .. 19..

kadā śokamimaṃ ghoraṃ maithilī viprayogajam .
sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā .. 20..

evaṃ vilapatastasya tatra rāmasya dhīmataḥ .
dinakṣayānmandavapurbhāskaro.astamupāgamat .. 21..

āśvāsito lakṣmaṇena rāmaḥ sandhyāmupāsata .
smarankamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).