.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 50

sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ .
rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ .. 1..

rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ .
gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇastadā yayau .. 2..

sa hemajālavitataṃ bhānubhāsvaradarśanam .
dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam .. 3..

sa tattadā sūrya ivābhrajālaṃ
praviśya rakṣo.adhipaterniveśanam .
dadarśa dūre.agrajamāsanasthaṃ
svayambhuvaṃ śakra ivāsanastham .. 4..

so.abhigamya gṛhaṃ bhrātuḥ kakṣyāmabhivigāhya ca .
dadarśodvignamāsīnaṃ vimāne puṣpake gurum .. 5..

atha dṛṣṭvā daśagrīvaḥ kumbhakarṇamupasthitam .
tūrṇamutthāya saṃhṛṣṭaḥ saṃnikarṣamupānayat .. 6..

athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ .
bhrāturvavande caraṇāṃ kiṃ kṛtyamiti cābravīt .
utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje .. 7..

sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ .
kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam .. 8..

sa tadāsanamāśritya kumbhakarṇo mahābalaḥ .
saṃraktanayanaḥ kopādrāvaṇaṃ vākyamabravīt .. 9..

kimarthamahamādṛtya tvayā rājanprabodhitaḥ .
śaṃsa kasmādbhayaṃ te.asti ko.adya preto bhaviṣyati .. 10..

bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇamavasthitam .
īṣattu parivṛttābhyāṃ netrābhyāṃ vākyamabravīt .. 11..

adya te sumahānkālaḥ śayānasya mahābala .
sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam .. 12..

eṣa dāśarathī rāmaḥ sugrīvasahito balī .
samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati .. 13..

hanta paśyasva laṅkāyā vanānyupavanāni ca .
setunā sukhamāgamya vānaraikārṇavaṃ kṛtam .. 14..

ye rākṣasā mukhyatamā hatāste vānarairyudhi .
vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana .. 15..

sarvakṣapitakośaṃ ca sa tvamabhyavapadya mām .
trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām .. 16..

bhrāturarthe mahābāho kuru karma suduṣkaram .
mayaivaṃ noktapūrvo hi kaścidbhrātaḥ parantapa .
tvayyasti mama ca snehaḥ parā sambhāvanā ca me .. 17..

devāsuravimardeṣu bahuśo rākṣasarṣabha .
tvayā devāḥ prativyūhya nirjitāścāsurā yudhi .
na hi te sarvabhūteṣu dṛśyate sadṛśo balī .. 18..

kuruṣva me priyahitametaduttamaṃ
yathāpriyaṃ priyaraṇabāndhavapriya .
svatejasā vidhama sapatnavāhinīṃ
śaradghanaṃ pavana ivodyato mahān .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).