.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 51

tasya rākṣasarājasya niśamya paridevitam .
kumbhakarṇo babhāṣe.atha vacanaṃ prajahāsa ca .. 1..

dṛṣṭo doṣo hi yo.asmābhiḥ purā mantravinirṇaye .
hiteṣvanabhiyuktena so.ayamāsāditastvayā .. 2..

śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ .
nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ .. 3..

prathamaṃ vai mahārāja kṛtyametadacintitam .
kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ .. 4..

yaḥ paścātpūrvakāryāṇi kuryādaiśvaryamāsthitaḥ .
pūrvaṃ cottarakāryāṇi na sa veda nayānayau .. 5..

deśakālavihīnāni karmāṇi viparītavat .
kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva .. 6..

trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati .
sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi .. 7..

yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati .
budhyate sacivānbuddhyā suhṛdaścānupaśyati .. 8..

dharmamarthaṃ ca kāmaṃ ca sarvānvā rakṣasāṃ pate .
bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ .. 9..

triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate .
rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam .. 10..

upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam .
yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau .. 11..

kāle dharmārthakāmānyaḥ saṃmantrya sacivaiḥ saha .
niṣevetātmavā.Nlloke na sa vyasanamāpnuyāt .. 12..

hitānubandhamālokya kāryākāryamihātmanaḥ .
rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati .. 13..

anabhijñāya śāstrārthānpuruṣāḥ paśubuddhayaḥ .
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ .. 14..

aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ .
arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām .. 15..

ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ .
avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ .. 16..

vināśayanto bhartāraṃ sahitāḥ śatrubhirbudhaiḥ .
viparītāni kṛtyāni kārayantīha mantriṇaḥ .. 17..

tānbhartā mitrasaṅkāśānamitrānmantranirṇaye .
vyavahāreṇa jānīyātsacivānupasaṃhitān .. 18..

capalasyeha kṛtyāni sahasānupradhāvataḥ .
chidramanye prapadyante krauñcasya khamiva dvijāḥ .. 19..

yo hi śatrumavajñāya nātmānamabhirakṣati .
avāpnoti hi so.anarthānsthānācca vyavaropyate .. 20..

tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam .
bhrukuṭiṃ caiva sañcakre kruddhaścainamuvāca ha .. 21..

mānyo gururivācāryaḥ kiṃ māṃ tvamanuśāsati .
kimevaṃ vākṣramaṃ kṛtvā kāle yuktaṃ vidhīyatām .. 22..

vibhramāccittamohādvā balavīryāśrayeṇa vā .
nābhipannamidānīṃ yadvyarthāstasya punaḥ kṛthāḥ .. 23..

asminkāle tu yadyuktaṃ tadidānīṃ vidhīyatām .
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru .. 24..

yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi .
yadi vā kāryametatte hṛdi kāryatamaṃ matam .. 25..

sa suhṛdyo vipannārthaṃ dīnamabhyavapadyate .
sa bandhuryo.apanīteṣu sāhāyyāyopakalpate .. 26..

tamathaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam .
ruṣṭo.ayamiti vijñāya śanaiḥ ślakṣṇamuvāca ha .. 27..

atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam .
kumbhakarṇaḥ śanairvākyaṃ babhāṣe parisāntvayan .. 28..

alaṃ rākṣasarājendra santāpamupapadya te .
roṣaṃ ca samparityajya svastho bhavitumarhasi .. 29..

naitanmanasi kartavvyaṃ mayi jīvati pārthiva .
tamahaṃ nāśayiṣyāmi yatkṛte paritapyase .. 30..

avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava .
bandhubhāvādabhihitaṃ bhrātṛsnehācca pārthiva .. 31..

sadṛśaṃ yattu kāle.asminkartuṃ snigdhena bandhunā .
śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe .. 32..

adya paśya mahābāho mayā samaramūrdhani .
hate rāme saha bhrātrā dravantīṃ harivāhinīm .. 33..

adya rāmasya taddṛṣṭvā mayānītaṃ raṇācchiraḥ .
sukhībhava mahābāho sītā bhavatu duḥkhitā .. 34..

adya rāmasya paśyantu nidhanaṃ sumahatpriyam .
laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ .. 35..

adya śokaparītānāṃ svabandhuvadhakāraṇāt .
śatroryudhi vināśena karomyasrapramārjanam .. 36..

adya parvatasaṅkāśaṃ sasūryamiva toyadam .
vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram .. 37..

na paraḥ preṣaṇīyaste yuddhāyātula vikrama .
ahamutsādayiṣyāmi śatrūṃstava mahābala .. 38..

yadi śakro yadi yamo yadi pāvakamārutau .
tānahaṃ yodhayiṣyāmi kubera varuṇāvapi .. 39..

girimātraśarīrasya śitaśūladharasya me .
nardatastīkṣṇadaṃṣṭrasya bibhīyācca purandaraḥ .. 40..

atha vā tyaktaśastrasya mṛdgatastarasā ripūn .
na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ .. 41..

naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ .
hastābhyāmeva saṃrabdho haniṣyāmyapi vajriṇam .. 42..

yadi me muṣṭivegaṃ sa rāghavo.adya sahiṣyati .
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te .. 43..

cintayā bādhyase rājankimarthaṃ mayi tiṣṭhati .
so.ahaṃ śatruvināśāya tava niryātumudyataḥ .. 44..

muñca rāmādbhayaṃ rājanhaniṣyāmīha saṃyuge .
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam .
asādhāraṇamicchāmi tava dātuṃ mahadyaśaḥ .. 45..

vadhena te dāśaratheḥ sukhāvahaṃ
sukhaṃ samāhartumahaṃ vrajāmi .
nihatya rāmaṃ sahalakṣmaṇena
khādāmi sarvānhariyūthamukhyān .. 46..

ramasva kāmaṃ piba cāgryavāruṇīṃ
kuruṣva kṛtyāni vinīyatāṃ jvaraḥ .
mayādya rāme gamite yamakṣayaṃ
cirāya sītā vaśagā bhaviṣyati .. 47..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).