.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 52

taduktamatikāyasya balino bāhuśālinaḥ .
kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ .. 1..

kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ .
avalipto na śaknoṣi kṛtyaṃ sarvatra veditum .. 2..

na hi rājā na jānīte kumbhakarṇa nayānayau .
tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktumicchasi .. 3..

sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit .
ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha .. 4..

yattu śakyaṃ balavatā kartuṃ prākṛtabuddhinā .
anupāsitavṛddhena kaḥ kuryāttādṛśaṃ budhaḥ .. 5..

yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān .
anuboddhuṃ svabhāvena na hi lakṣaṇamasti te .. 6..

karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam .
śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām .. 7..

niḥśreyasa phalāveva dharmārthāvitarāvapi .
adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam .. 8..

aihalaukikapāratryaṃ karma pumbhirniṣevyate .
karmāṇyapi tu kalpyāni labhate kāmamāsthitaḥ .. 9..

tatra kḷptamidaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ .
śatrau hi sāhasaṃ yatsyātkimivātrāpanīyate .. 10..

ekasyaivābhiyāne tu heturyaḥ prakṛtastvayā .
tatrāpyanupapannaṃ te vakṣyāmi yadasādhu ca .. 11..

yena pūrvaṃ janasthāne bahavo.atibalā hatāḥ .
rākṣasā rāghavaṃ taṃ tvaṃ kathameko jayiṣyasi .. 12..

ye purā nirjitāstena janasthāne mahaujasaḥ .
rākṣasāṃstānpure sarvānbhītānadyāpi paśyasi .. 13..

taṃ siṃhamiva saṅkruddhaṃ rāmaṃ daśarathātmajam .
sarpaṃ suptamivābudhhyā prabodhayitumicchasi .. 14..

jvalantaṃ tejasā nityaṃ krodhena ca durāsadam .
kastaṃ mṛtyumivāsahyamāsādayitumarhati .. 15..

saṃśayasthamidaṃ sarvaṃ śatroḥ pratisamāsane .
ekasya gamanaṃ tatra na hi me rocate tava .. 16..

hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā .
niścitaṃ jīvitatyāge vaśamānetumicchati .. 17..

yasya nāsti manuṣyeṣu sadṛśo rākṣasottama .
kathamāśaṃsase yoddhuṃ tulyenendravivasvatoḥ .. 18..

evamuktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ .
uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam .. 19..

labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi .
yadecchasi tadā sītā vaśagā te bhaviṣyati .. 20..

dṛṣṭaḥ kaścidupāyo me sītopasthānakārakaḥ .
rucitaścetsvayā buddhyā rākṣaseśvara taṃ śṛṇu .. 21..

ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ .
pañcarāmavadhāyaite niryāntītyavaghoṣaya .. 22..

tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ .
jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyamasti naḥ .. 23..

atha jīvati naḥ śatrurvayaṃ ca kṛtasaṃyugāḥ .
tataḥ samabhipatsyāmo manasā yatsamīkṣitum .. 24..

vayaṃ yuddhādihaiṣyāmo rudhireṇa samukṣitāḥ .
vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ .. 25..

bhakṣito rāghavo.asmābhirlakṣmaṇaśceti vādinaḥ .
tava pādau grahīṣyāmastvaṃ naḥ kāma prapūraya .. 26..

tato.avaghoṣaya pure gajaskandhena pārthiva .
hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ .. 27..

prīto nāma tato bhūtvā bhṛtyānāṃ tvamarindama .
bhogāṃśca parivārāṃśca kāmāṃśca vasudāpaya .. 28..

tato mālyāni vāsāṃsi vīrāṇām anulepanam .
peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba .. 29..

tato.asminbahulībhūte kaulīne sarvato gate .
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya .
dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya .. 30..

anayopadhayā rājanbhayaśokānubandhayā .
akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati .. 31..

rañjanīyaṃ hi bhartāraṃ vinaṣṭamavagamya sā .
nairāśyātstrīlaghutvācca tvadvaśaṃ pratipatsyate .. 32..

sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā .
tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati .. 33..

etatsunītaṃ mama darśanena
rāmaṃ hi dṛṣṭvaiva bhavedanarthaḥ .
ihaiva te setsyati motsuko bhūr
mahānayuddhena sukhasya lābhaḥ .. 34..

anaṣṭasainyo hyanavāptasaṃśayo
ripūnayuddhena jayañjanādhipa .
yaśaśca puṇyaṃ ca mahanmahīpate
śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).