.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 53

sa tathoktastu nirbhartsya kumbhakarṇo mahodaram .
abravīdrākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ .. 1..

so.ahaṃ tava bhayaṃ ghoraṃ vadhāttasya durātmanaḥ .
rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava .. 2..

garjanti na vṛthā śūra nirjalā iva toyadāḥ .
paśya sampādyamānaṃ tu garjitaṃ yudhi karmaṇā .. 3..

na marṣayati cātmānaṃ sambhāvayati nātmanā .
adarśayitvā śūrāstu karma kurvanti duṣkaram .. 4..

viklavānāmabuddhīnāṃ rājñāṃ paṇḍitamāninām .
śṛṇvatāmādita idaṃ tvadvidhānāṃ mahodara .. 5..

yuddhe kāpuruṣairnityaṃ bhavadbhiḥ priyavādibhiḥ .
rājānamanugacchadbhiḥ kṛtyametadvināśitam .. 6..

rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam .
rājānamimamāsādya suhṛccihnamamitrakam .. 7..

eṣa niryāmyahaṃ yuddhamudyataḥ śatrunirjaye .
durnayaṃ bhavatāmadya samīkartuṃ mahāhave .. 8..

evamuktavato vākyaṃ kumbhakarṇasya dhīmataḥ .
pratyuvāca tato vākyaṃ prahasanrākṣasādhipaḥ .. 9..

mahodaro.ayaṃ rāmāttu paritrasto na saṃśayaḥ .
na hi rocayate tāta yuddhaṃ yuddhaviśārada .. 10..

kaścinme tvatsamo nāsti sauhṛdena balena ca .
gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca .. 11..

ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ .
sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam .. 12..

indrāśanisamaṃ bhīmaṃ vajrapratimagauravam .
devadānavagandharvayakṣakiṃnarasūdanam .. 13..

raktamālya mahādāma svataścodgatapāvakam .
ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam .
kumbhakarṇo mahātejā rāvaṇaṃ vākyamabravīt .. 14..

gamiṣyāmyahamekākī tiṣṭhatviha balaṃ mahat .
adya tānkṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān .. 15..

kumbhakarṇavacaḥ śrutvā rāvaṇo vākyamabravīt .
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ .. 16..

vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ .
ekākinaṃ pramattaṃ vā nayeyurdaśanaiḥ kṣayam .. 17..

tasmātparamadurdharṣaiḥ sainyaiḥ parivṛto vraja .
rakṣasāmahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya .. 18..

athāsanātsamutpatya srajaṃ maṇikṛtāntarām .
ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ .. 19..

aṅgadānaṅgulīveṣṭānvarāṇyābharaṇāni ca .
hāraṃ ca śaśisaṅkāśamābabandha mahātmanaḥ .. 20..

divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ .
śrotre cāsajjayāmāsa śrīmatī cāsya kuṇḍale .. 21..

kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ .
kumbhakarṇo bṛhatkarṇaḥ suhuto.agnirivābabhau .. 22..

śroṇīsūtreṇa mahatā mecakena virājitaḥ .
amṛtotpādane naddho bhujaṅgeneva mandaraḥ .. 23..

sa kāñcanaṃ bhārasahaṃ nivātaṃ
vidyutprabhaṃ dīptamivātmabhāsā .
ābadhyamānaḥ kavacaṃ rarāja
sandhyābhrasaṃvīta ivādrirājaḥ .. 24..

sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ .
trivikramakṛtotsāho nārāyaṇa ivābabhau .. 25..

bhrātaraṃ sampariṣvajya kṛtvā cāpi pradakṣiṇam .
praṇamya śirasā tasmai sampratasthe mahābaliḥ .
tamāśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ .. 26..

śaṅkhadundubhinirghoṣaiḥ sainyaiścāpi varāyudhaiḥ .
taṃ gajaiśca turaṅgaiśca syandanaiścāmbudasvanaiḥ .
anujagmurmahātmānaṃ rathino rathināṃ varam .. 27..

sarpairuṣṭraiḥ kharairaśvaiḥ siṃhadvipamṛgadvijaiḥ .
anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam .. 28..

sa puṣpavarṇairavakīryamāṇo
dhṛtātapatraḥ śitaśūlapāṇiḥ .
madotkaṭaḥ śoṇitagandhamatto
viniryayau dānavadevaśatruḥ .. 29..

padātayaśa bahavo mahānādā mahābalāḥ .
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ .. 30..

raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ .
śūrānudyamya khaḍgāṃśca niśitāṃśca paraśvadhān .. 31..

bahuvyāmāṃśca vipulānkṣepaṇīyāndurāsadān .
tālaskandhāṃśca vipulānkṣepaṇīyāndurāsadān .. 32..

athānyadvapurādāya dāruṇaṃ lomaharṣaṇam .
niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ .. 33..

dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ .
raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ .. 34..

saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān .
kumbhakarṇo mahāvaktraḥ prahasannidamabravīt .. 35..

adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ .
nirdahiṣyāmi saṅkruddhaḥ śalabhāniva pāvakaḥ .. 36..

nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ .
jātirasmadvidhānāṃ sā purodyānavibhūṣaṇam .. 37..

purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ .
hate tasminhataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge .. 38..

evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ .
nādaṃ cakrurmahāghoraṃ kampayanta ivārṇavam .. 39..

tasya niṣpatatastūrṇaṃ kumbhakarṇasya dhīmataḥ .
babhūvurghorarūpāṇi nimittāni samantataḥ .. 40..

ulkāśaniyutā meghā vineduśca sudāruṇāḥ .
sasāgaravanā caiva vasudhā samakampata .. 41..

ghorarūpāḥ śivā neduḥ sajvālakavalairmukhaiḥ .
maṇḍalānyapasavyāni babandhuśca vihaṅgamāḥ .. 42..

niṣpapāta ca gṛdhre.asya śūle vai pathi gacchataḥ .
prāsphurannayanaṃ cāsya savyo bāhurakampata .. 43..

niṣpapāta tadā coklā jvalantī bhīmanisvanā .
ādityo niṣprabhaścāsīnna pravāti sukho.anilaḥ .. 44..

acintayanmahotpātānutthitā.Nllomaharṣaṇān .
niryayau kumbhakarṇastu kṛtāntabalacoditaḥ .. 45..

sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ .
dadarśābhraghanaprakhyaṃ vānarānīkamadbhutam .. 46..

te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam .
vāyununnā iva ghanā yayuḥ sarvā diśastadā .. 47..

tadvānarānīkamatipracaṇḍaṃ
diśo dravadbhinnamivābhrajālam .
sa kumbhakarṇaḥ samavekṣya harṣān
nanāda bhūyo ghanavadghanābhaḥ .. 48..

te tasya ghoraṃ ninadaṃ niśamya
yathā ninādaṃ divi vāridasya .
peturdharaṇyāṃ bahavaḥ plavaṅgā
nikṛttamūlā iva sālavṛkṣāḥ .. 49..

vipulaparighavānsa kumbhakarṇo
ripunidhanāya viniḥsṛto mahātmā .
kapi gaṇabhayamādadatsubhīmaṃ
prabhuriva kiṅkaradaṇḍavānyugānte .. 50..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).