.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 54

sa nanāda mahānādaṃ samudramabhinādayan .
janayanniva nirghātānvidhamanniva parvatān .. 1..

tamavadhyaṃ maghavatā yamena varuṇena ca .
prekṣya bhīmākṣamāyāntaṃ vānarā vipradudruvuḥ .. 2..

tāṃstu vidravato dṛṣṭvā vāliputro.aṅgado.abravīt .
nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam .. 3..

ātmānamatra vismṛtya vīryāṇyabhijanāni ca .
kva gacchata bhayatrastāḥ prākṛtā harayo yathā .. 4..

sādhu saumyā nivartadhvaṃ kiṃ prāṇānparirakṣatha .
nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ .. 5..

mahatīmutthitāmenāṃ rākṣasānāṃ vibhīṣikām .
vikramādvidhamiṣyāmo nivartadhvaṃ plavaṅgamāḥ .. 6..

kṛcchreṇa tu samāśvāsya saṅgamya ca tatastataḥ .
vṛkṣādrihastā harayaḥ sampratasthū raṇājiram .. 7..

te nivṛtya tu saṅkruddhāḥ kumbhakarṇaṃ vanaukasaḥ .
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ .
prāṃśubhirgiriśṛṅgaiśca śilābhiśca mahābalāḥ .. 8..

pādapaiḥ puṣpitāgraiśca hanyamāno na kampate .
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ .
pādapāḥ puṣpitāgrāśca bhagnāḥ peturmahītale .. 9..

so.api sainyāni saṅkruddho vānarāṇāṃ mahaujasām .
mamantha paramāyatto vanānyagnirivotthitaḥ .. 10..

lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ .
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ .. 11..

laṅghayantaḥ pradhāvanto vānarā nāvalokayan .
ke citsamudre patitāḥ ke cidgaganamāśritāḥ .. 12..

vadhyamānāstu te vīrā rākṣasena balīyasā .
sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ .. 13..

te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt .
ṛkṣā vṛkṣānsamārūḍhāḥ ke citparvatamāśritāḥ .. 14..

mamajjurarṇave ke cidguhāḥ ke citsamāśritāḥ .
niṣeduḥ plavagāḥ ke citke cinnaivāvatasthire .. 15..

tānsamīkṣyāṅgado bhaṅgānvānarānidamabravīt .
avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṅgamāḥ .. 16..

bhagnānāṃ vo na paśyāmi parigamya mahīmimām .
sthānaṃ sarve nivartadhvaṃ kiṃ prāṇānparirakṣatha .. 17..

nirāyudhānāṃ dravatāmasaṅgagatipauruṣāḥ .
dārā hyapahasiṣyanti sa vai ghātastu jīvitām .. 18..

kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca .
anāryāḥ khalu yadbhītāstyaktvā vīryaṃ pradhāvata .. 19..

vikatthanāni vo yāni yadā vai janasaṃsadi .
tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca .. 20..

bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ .
mārgaḥ satpuruṣairjuṣṭaḥ sevyatāṃ tyajyatāṃ bhayam .. 21..

śayāmahe vā nihatāḥ pṛthivyāmalpajīvitāḥ .
duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ .
samprāpnuyāmaḥ kīrtiṃ vā nihatya śatrumāhave .. 22..

na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvangamiṣyati .
dīpyamānamivāsādya pataṅgo jvalanaṃ yathā .. 23..

palāyanena coddiṣṭāḥ prāṇānrakṣāmahe vayam .
ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati .. 24..

evaṃ bruvāṇaṃ taṃ śūramaṅgadaṃ kanakāṅgadam .
dravamāṇāstato vākyamūcuḥ śūravigarhitam .. 25..

kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā .
na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ .. 26..

etāvaduktvā vacanaṃ sarve te bhejire diśaḥ .
bhīmaṃ bhīmākṣamāyāntaṃ dṛṣṭvā vānarayūthapāḥ .. 27..

dravamāṇāstu te vīrā aṅgadena valīmukhāḥ .
sāntvaiśca bahumānaiśca tataḥ sarve nivartitāḥ .. 28..

ṛṣabhaśarabhamaindadhūmranīlāḥ
kumudasuṣeṇagavākṣarambhatārāḥ .
dvividapanasavāyuputramukhyās
tvaritatarābhimukhaṃ raṇaṃ prayātāḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).