.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 55

te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā .
naiṣṭhikīṃ buddhimāsthāya sarve saṅgrāmakāṅkṣiṇaḥ .. 1..

samudīritavīryāste samāropitavikramāḥ .
paryavasthāpitā vākyairaṅgadena valīmukhāḥ .. 2..

prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ .
cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ .. 3..

atha vṛkṣānmahākāyāḥ sānūni sumahānti ca .
vānarāstūrṇamudyamya kumbhakarṇamabhidravan .. 4..

sa kumbhakarṇaḥ saṅkruddho gadāmudyamya vīryavān .
ardayansumahākāyaḥ samantādvyākṣipadripūn .. 5..

śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ .
prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ .. 6..

ṣoḍaśāṣṭau ca daśa ca viṃśattriṃśattathaiva ca .
parikṣipya ca bāhubhyāṃ khādanviparidhāvati .
bhakṣayanbhṛśasaṅkruddho garuḍaḥ pannagāniva .. 7..

hanūmāñśailaśṛṅgāṇi vṛkṣāṃśca vividhānbahūn .
vavarṣa kumbhakarṇasya śirasyambaramāsthitaḥ .. 8..

tāni parvataśṛṅgāṇi śūlena tu bibheda ha .
babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ .. 9..

tato harīṇāṃ tadanīkamugraṃ
dudrāva śūlaṃ niśitaṃ pragṛhya .
tasthau tato.asyāpatataḥ purastān
mahīdharāgraṃ hanumānpragṛhya .. 10..

sa kumbhakarṇaṃ kupito jaghāna
vegena śailottamabhīmakāyam .
sa cukṣubhe tena tadābhibūto
medārdragātro rudhirāvasiktaḥ .. 11..

sa śūlamāvidhya taḍitprakāśaṃ
giriṃ yathā prajvalitāgraśṛṅgam .
bāhvantare mārutimājaghāna
guho.acalaṃ krauñcamivograśaktyā .. 12..

sa śūlanirbhinna mahābhujāntaraḥ
pravihvalaḥ śoṇitamudvamanmukhāt .
nanāda bhīmaṃ hanumānmahāhave
yugāntameghastanitasvanopamam .. 13..

tato vineduḥ sahasā prahṛṣṭā
rakṣogaṇāstaṃ vyathitaṃ samīkṣya .
plavaṅgamāstu vyathitā bhayārtāḥ
pradudruvuḥ saṃyati kumbhakarṇāt .. 14..

nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate .
tamāpatantaṃ samprekṣya muṣṭinābhijaghāna ha .. 15..

muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata .
savisphuliṅgaṃ sajvālaṃ nipapāta mahītale .. 16..

ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ .
pañcavānaraśārdūlāḥ kumbhakarṇamupādravan .. 17..

śailairvṛkṣaistalaiḥ pādairmuṣṭibhiśca mahābalāḥ .
kumbhakarṇaṃ mahākāyaṃ sarvato.abhinijaghnire .. 18..

sparśāniva prahārāṃstānvedayāno na vivyathe .
ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje .. 19..

kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ .
nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ .. 20..

muṣṭinā śarabhaṃ hatvā jānunā nīlamāhave .
ājaghāna gavākṣaṃ ca talenendraripustadā .. 21..

dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ .
nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ .. 22..

teṣu vānaramukhyeṣu patiteṣu mahātmasu .
vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ .. 23..

taṃ śailamiva śailābhāḥ sarve tu plavagarṣabhāḥ .
samāruhya samutpatya dadaṃśuśca mahābalāḥ .. 24..

taṃ nakhairdaśanaiścāpi muṣṭibhirjānubhistathā .
kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ .. 25..

sa vānarasahasraistairācitaḥ parvatopamaḥ .
rarāja rākṣasavyāghro girirātmaruhairiva .. 26..

bāhubhyāṃ vānarānsarvānpragṛhya sa mahābalaḥ .
bhakṣayāmāsa saṅkruddho garuḍaḥ pannagāniva .. 27..

prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe .
nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ .. 28..

bhakṣayanbhṛśasaṅkruddho harīnparvatasaṃnibhaḥ .
babhañja vānarānsarvānsaṅkruddho rākṣasottamaḥ .. 29..

māṃsaśoṇitasaṅkledāṃ bhūmiṃ kurvansa rākṣasaḥ .
cacāra harisainyeṣu kālāgniriva mūrchitaḥ .. 30..

vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ .
śūlahasto babhau tasminkumbhakarṇo mahābalaḥ .. 31..

yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ .
tathā vānarasainyāni kumbhakarṇo vinirdahat .. 32..

tataste vadhyamānāstu hatayūthā vināyakāḥ .
vānarā bhayasaṃvignā vinedurvisvaraṃ bhṛśam .. 33..

anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ .
rāghavaṃ śaraṇaṃ jagmurvyathitāḥ khinnacetasaḥ .. 34..

tamāpatantaṃ samprekṣya kumbhakarṇaṃ mahābalam .
utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ .. 35..

sa parvatāgramutkṣipya samāvidhya mahākapiḥ .
abhidudrāva vegena kumbhakarṇaṃ mahābalam .. 36..

tamāpatantaṃ samprekṣya kumbhakarṇaḥ plavaṅgamam .
tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ .. 37..

kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn .
kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyamabravīt .. 38..

pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram .
bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ .. 39..

tyaja tadvānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi .
sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa .. 40..

tadvākyaṃ harirājasya sattvadhairyasamanvitam .
śrutvā rākṣasaśārdūlaḥ kumbhakarṇo.abravīdvacaḥ .. 41..

prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ .
śrutapauruṣasampannastasmādgarjasi vānara .. 42..

sa kumbhakarṇasya vaco niśamya
vyāvidhya śailaṃ sahasā mumoca .
tenājaghānorasi kumbhakarṇaṃ
śailena vajrāśanisaṃnibhena .. 43..

tacchailaśṛṅgaṃ sahasā vikīrṇaṃ
bhujāntare tasya tadā viśāle .
tato viṣeduḥ sahasā plavaṅgamā
rakṣogaṇāścāpi mudā vineduḥ .. 44..

sa śailaśṛṅgābhihataś cukopa
nanāda kopācca vivṛtya vaktram .
vyāvidhya śūlaṃ ca taḍitprakāśaṃ
cikṣepa haryṛkṣapatervadhāya .. 45..

tatkumbhakarṇasya bhujapraviddhaṃ
śūlaṃ śitaṃ kāñcanadāmajuṣṭam .
kṣipraṃ samutpatya nigṛhya dorbhyāṃ
babhañja vegena suto.anilasya .. 46..

kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat .
babhañja janaumāropya prahṛṣṭaḥ plavagarṣabhaḥ .. 47..

sa tattadā bhagnamavekṣya śūlaṃ
cukopa rakṣo.adhipatirmahātmā .
utpāṭya laṅkāmalayātsa śṛṅgaṃ
jaghāna sugrīvamupetya tena .. 48..

sa śailaśṛṅgābhihato visaṃjñaḥ
papāta bhūmau yudhi vānarendraḥ .
taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ
neduḥ prahṛṣṭā yudhi yātudhānāḥ .. 49..

tamabhyupetyādbhutaghoravīryaṃ
sa kumbhakarṇo yudhi vānarendram .
jahāra sugrīvamabhipragṛhya
yathānilo meghamatipracaṇḍaḥ .. 50..

sa taṃ mahāmeghanikāśarūpam
utpāṭya gacchanyudhi kumbhakarṇaḥ .
rarāja merupratimānarūpo
meruryathātyucchritaghoraśṛṅgaḥ .. 51..

tataḥ samutpāṭya jagāma vīraḥ
saṃstūyamāno yudhi rākṣasendraiḥ .
śṛṇvanninādaṃ tridaśālayānāṃ
plavaṅgarājagrahavismitānām .. 52..

tatastamādāya tadā sa mene
harīndramindropamamindravīryaḥ .
asminhṛte sarvamidaṃ hṛtaṃ syāt
sarāghavaṃ sainyamitīndraśatruḥ .. 53..

vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatastataḥ .
kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram .. 54..

hanūmāṃścintayāmāsa matimānmārutātmajaḥ .
evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet .. 55..

yadvai nyāyyaṃ mayā kartuṃ tatkariṣyāmi sarvathā .
bhūtvā parvatasaṅkāśo nāśayiṣyāmi rākṣasaṃ .. 56..

mayā hate saṃyati kumbhakarṇe
mahābale muṣṭiviśīrṇadehe .
vimocite vānarapārthive ca
bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ .. 57..

atha vā svayamapyeṣa mokṣaṃ prāpsyati pārthivaḥ .
gṛhīto.ayaṃ yadi bhavettridaśaiḥ sāsuroragaiḥ .. 58..

manye na tāvadātmānaṃ budhyate vānarādhipaḥ .
śailaprahārābhihataḥ kumbhakarṇena saṃyuge .. 59..

ayaṃ muhūrtātsugrīvo labdhasaṃjño mahāhave .
ātmano vānarāṇāṃ ca yatpathyaṃ tatkariṣyati .. 60..

mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ .
aprītaśca bhavetkaṣṭā kīrtināśaśca śāśvataḥ .. 61..

tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ .
bhinnaṃ ca vānarānīkaṃ tāvadāśvāsayāmyaham .. 62..

ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ .
bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm .. 63..

sa kumbhakarṇo.atha viveśa laṅkāṃ
sphurantamādāya mahāhariṃ tam .
vimānacaryāgṛhagopurasthaiḥ
puṣpāgryavarṣairavakīryamāṇaḥ .. 64..

tataḥ sa saṃjñāmupalabhya kṛcchrād
balīyasastasya bhujāntarasthaḥ .
avekṣamāṇaḥ purarājamārgaṃ
vicintayāmāsa muhurmahātmā .. 65..

evaṃ gṛhītena kathaṃ nu nāma
śakyaṃ mayā samprati kartumadya .
tathā kariṣyāmi yathā harīṇāṃ
bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam .. 66..

tataḥ karāgraiḥ sahasā sametya
rājā harīṇāmamarendraśatroḥ .
nakhaiśca karṇau daśanaiśca nāsāṃ
dadaṃśa pārśveṣu ca kumbhakarṇam .. 67..

sa kumbhakarṇau hṛtakarṇanāso
vidāritastena vimarditaś ca .
roṣābhibhūtaḥ kṣatajārdragātraḥ
sugrīvamāvidhya pipeṣa bhūmau .. 68..

sa bhūtale bhīmabalābhipiṣṭaḥ
surāribhistairabhihanyamānaḥ .
jagāma khaṃ vegavadabhyupetya
punaśca rāmeṇa samājagāma .. 69..

karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ .
rarāja śoṇitotsikto giriḥ prasravaṇairiva .. 70..

tataḥ sa puryāḥ sahasā mahātmā
niṣkramya tadvānarasainyamugram .
babhakṣa rakṣo yudhi kumbhakarṇaḥ
prajā yugāntāgniriva pradīptaḥ .. 71..

bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ
praviśya tadvānarasainyamugram .
cakhāda rakṣāṃsi harīnpiśācān
ṛkṣāṃśca mohādyudhi kumbhakarṇaḥ .. 72..

ekaṃ dvau trīnbahūnkruddho vānarānsaha rākṣasaiḥ .
samādāyaikahastena pracikṣepa tvaranmukhe .. 73..

samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ .
vadhyamāno nagendrāgrairbhakṣayāmāsa vānarān .
te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim .. 74..

tasminkāle sumitrāyāḥ putraḥ parabalārdanaḥ .
cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapurañjayaḥ .. 75..

sa kumbhakarṇasya śarāñśarīre sapta vīryavān .
nicakhānādade cānyānvisasarja ca lakṣmaṇaḥ .. 76..

atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ .
rāmamevābhidudrāva dārayanniva medinīm .. 77..

atha dāśarathī rāmo raudramastraṃ prayojayan .
kumbhakarṇasya hṛdaye sasarja niśitāñśarān .. 78..

tasya rāmeṇa viddhasya sahasābhipradhāvataḥ .
aṅgāramiśrāḥ kruddhasya mukhānniścerurarciṣaḥ .. 79..

tasyorasi nimagnāśca śarā barhiṇavāsasaḥ .
hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā .. 80..

sa nirāyudhamātmānaṃ yadā mene mahābalaḥ .
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat .. 81..

sa bāṇairatividdhāṅgaḥ kṣatajena samukṣitaḥ .
rudhiraṃ parisusrāva giriḥ prasravaṇāniva .. 82..

sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ .
vānarānrākṣasānṛkṣānkhādanviparidhāvati .. 83..

tasminkāle sa dharmātmā lakṣmaṇo rāmamabravīt .
kumbhakarṇavadhe yukto yogānparimṛśanbahūn .. 84..

naivāyaṃ vānarānrājanna vijānāti rākṣasān .
mattaḥ śoṇitagandhena svānparāṃścaiva khādati .. 85..

sādhvenamadhirohantu sarvato vānararṣabhāḥ .
yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ .. 86..

apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ .
prapatanrākṣaso bhūmau nānyānhanyātplavaṅgamān .. 87..

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ .
te samāruruhurhṛṣṭāḥ kumbhakarṇaṃ plavaṅgamāḥ .. 88..

kumbhakarṇastu saṅkruddhaḥ samārūḍhaḥ plavaṅgamaiḥ .
vyadhūnayattānvegena duṣṭahastīva hastipān .. 89..

tāndṛṣṭvā nirdhūtānrāmo ruṣṭo.ayamiti rākṣasaḥ .
samutpapāta vegena dhanuruttamamādade .. 90..

sa cāpamādāya bhujaṅgakalpaṃ
dṛḍhajyamugraṃ tapanīyacitram .
harīnsamāśvāsya samutpapāta
rāmo nibaddhottamatūṇabāṇaḥ .. 91..

sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ .
lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ .. 92..

sa dadarśa mahātmānaṃ kirīṭinamarindamam .
śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam .. 93..

sarvānsamabhidhāvantaṃ yathāruṣṭaṃ diśā gajam .
mārgamāṇaṃ harīnkruddhaṃ rākṣasaiḥ parivāritam .. 94..

vindhyamandarasaṅkāśaṃ kāñcanāṅgadabhūṣaṇam .
sravantaṃ rudhiraṃ vaktrādvarṣameghamivotthitam .. 95..

jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam .
mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam .. 96..

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ .
visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ .. 97..

sa tasya cāpanirghoṣātkupito nairṛtarṣabhaḥ .
amṛṣyamāṇastaṃ ghoṣamabhidudrāva rāghavam .. 98..

tatastu vātoddhatameghakalpaṃ
bhujaṅgarājottamabhogabāhum .
tamāpatantaṃ dharaṇīdharābham
uvāca rāmo yudhi kumbhakarṇam .. 99..

āgaccha rakṣo.adhipamā viṣādam
avasthito.ahaṃ pragṛhītacāpaḥ .
avehi māṃ śakrasapatna rāmam
ayaṃ muhūrtādbhavitā vicetāḥ .. 100..

rāmo.ayamiti vijñāya jahāsa vikṛtasvanam .
pātayanniva sarveṣāṃ hṛdayāni vanaukasām .. 101..

prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam .
kumbhakarṇo mahātejā rāghavaṃ vākyamabravīt .. 102..

nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca .
na vālī na ca mārīcaḥ kumbhakarṇo.ahamāgataḥ .. 103..

paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat .
anena nirjitā devā dānavāśca mayā purā .. 104..

vikarṇanāsa iti māṃ nāvajñātuṃ tvamarhasi .
svalpāpi hi na me pīḍā karṇanāsāvināśanāt .. 105..

darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu .
tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam .. 106..

sa kumbhakarṇasya vaco niśamya
rāmaḥ supuṅkhānvisasarja bāṇān .
tairāhato vajrasamapravegair
na cukṣubhe na vyathate surāriḥ .. 107..

yaiḥ sāyakaiḥ sālavarā nikṛttā
vālī hato vānarapuṅgavaś ca .
te kumbhakarṇasya tadā śarīraṃ
vajropamā na vyathayāṃ pracakruḥ .. 108..

sa vāridhārā iva sāyakāṃstān
pibañśarīreṇa mahendraśatruḥ .
jaghāna rāmasya śarapravegaṃ
vyāvidhya taṃ mudgaramugravegam .. 109..

tatastu rakṣaḥ kṣatajānuliptaṃ
vitrāsanaṃ devamahācamūnām .
vyāvidhya taṃ mudgaramugravegaṃ
vidrāvayāmāsa camūṃ harīṇām .. 110..

vāyavyamādāya tato varāstraṃ
rāmaḥ pracikṣepa niśācarāya .
samudgaraṃ tena jahāra bāhuṃ
sa kṛttabāhustumulaṃ nanāda .. 111..

sa tasya bāhurgiriśṛṅgakalpaḥ
samudgaro rāghavabāṇakṛttaḥ .
papāta tasminharirājasainye
jaghāna tāṃ vānaravāhinīṃ ca .. 112..

te vānarā bhagnahatāvaśeṣāḥ
paryantamāśritya tadā viṣaṇṇāḥ .
pravepitāṅgā dadṛśuḥ sughoraṃ
narendrarakṣo.adhipasaṃnipātam .. 113..

sa kumbhakarṇo.astranikṛttabāhur
mahānnikṛttāgra ivācalendraḥ .
utpāṭayāmāsa kareṇa vṛkṣaṃ
tato.abhidudrāva raṇe narendram .. 114..

taṃ tasya bāhuṃ saha sālavṛkṣaṃ
samudyataṃ pannagabhogakalpam .
aindrāstrayuktena jahāra rāmo
bāṇena jāmbūnadacitritena .. 115..

sa kumbhakarṇasya bhujo nikṛttaḥ
papāta bhūmau girisaṃnikāśaḥ .
viveṣṭamāno nijaghāna vṛkṣāñ
śailāñśilāvānararākṣasāṃś ca .. 116..

taṃ chinnabāhuṃ samavekṣya rāmaḥ
samāpatantaṃ sahasā nadantam .
dvāvardhacandrau niśitau pragṛhya
ciccheda pādau yudhi rākṣasasya .. 117..

nikṛttabāhurvinikṛttapādo
vidārya vaktraṃ vaḍavāmukhābham .
dudrāva rāmaṃ sahasābhigarjan
rāhuryathā candramivāntarikṣe .. 118..

apūrayattasya mukhaṃ śitāgrai
rāmaḥ śarairhemapinaddhapuṅkhaiḥ .
sa pūrṇavaktro na śaśāka vaktuṃ
cukūja kṛcchreṇa mumoha cāpi .. 119..

athādade sūryamarīcikalpaṃ
sa brahmadaṇḍāntakakālakalpam .
ariṣṭamaindraṃ niśitaṃ supuṅkhaṃ
rāmaḥ śaraṃ mārutatulyavegam .. 120..

taṃ vajrajāmbūnadacārupuṅkhaṃ
pradīptasūryajvalanaprakāśam .
mahendravajrāśanitulyavegaṃ
rāmaḥ pracikṣepa niśācarāya .. 121..

sa sāyako rāghavabāhucodito
diśaḥ svabhāsā daśa samprakāśayan .
vidhūmavaiśvānaradīptadarśano
jagāma śakrāśanitulyavikramaḥ .. 122..

sa tanmahāparvatakūṭasaṃnibhaṃ
vivṛttadaṃṣṭraṃ calacārukuṇḍalam .
cakarta rakṣo.adhipateḥ śirastadā
yathaiva vṛtrasya purā purandaraḥ .. 123..

tadrāmabāṇābhihataṃ papāta
rakṣaḥśiraḥ parvatasaṃnikāśam .
babhañja caryāgṛhagopurāṇi
prākāramuccaṃ tamapātayacca .. 124..

taccātikāyaṃ himavatprakāśaṃ
rakṣastadā toyanidhau papāta .
grāhānmahāmīnacayānbhujaṅgamān
mamarda bhūmiṃ ca tathā viveśa .. 125..

tasmirhate brāhmaṇadevaśatrau
mahābale saṃyati kumbhakarṇe .
cacāla bhūrbhūmidharāś ca sarve
harṣācca devāstumulaṃ praṇeduḥ .. 126..

tatastu devarṣimaharṣipannagāḥ
surāśca bhūtāni suparṇaguhyakāḥ .
sayakṣagandharvagaṇā nabhogatāḥ
praharṣitā rāma parākrameṇa .. 127..

praharṣamīyurbahavastu vānarāḥ
prabuddhapadmapratimairivānanaiḥ .
apūjayanrāghavamiṣṭabhāginaṃ
hate ripau bhīmabale durāsade .. 128..

sa kumbhakarṇaṃ surasainyamardanaṃ
mahatsu yuddheṣvaparājitaśramam .
nananda hatvā bharatāgrajo raṇe
mahāsuraṃ vṛtramivāmarādhipaḥ .. 129..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).