.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 56

kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā .
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan .. 1..

śrutvā vinihataṃ saṅkhye kumbhakarṇaṃ mahābalam .
rāvaṇaḥ śokasantapto mumoha ca papāta ca .. 2..

pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau .
triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ .. 3..

bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā .
mahodaramahāpārśvau śokākrāntau babhūvatuḥ .. 4..

tataḥ kṛcchrātsamāsādya saṃjñāṃ rākṣasapuṅgavaḥ .
kumbhakarṇavadhāddīno vilalāpa sa rāvaṇaḥ .. 5..

hā vīra ripudarpaghna kumbhakarṇa mahābala .
śatrusainyaṃ pratāpyaikaḥ kva māṃ santyajya gacchasi .. 6..

idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ .
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān .. 7..

kathamevaṃvidho vīro devadānavadarpahā .
kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ .. 8..

yasya te vajraniṣpeṣo na kuryādvyasanaṃ sadā .
sa kathaṃ rāmabāṇārtaḥ prasupto.asi mahītale .. 9..

ete devagaṇāḥ sārdhamṛṣibhirgagane sthitāḥ .
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ .. 10..

dhruvamadyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṅgamāḥ .
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ .. 11..

rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā .
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ .. 12..

yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam .
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam .. 13..

adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama .
na hi bhrātṝnsamutsṛjya kṣaṇaṃ jīvitumutsahe .. 14..

devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam .
kathamindraṃ jayiṣyāmi kumbhakarṇahate tvayi .. 15..

tadidaṃ māmanuprāptaṃ vibhīṣaṇavacaḥ śubham .
yadajñānānmayā tasya na gṛhītaṃ mahātmanaḥ .. 16..

vibhīṣaṇavaco yāvatkumbhakarṇaprahastayoḥ .
vināśo.ayaṃ samutpanno māṃ vrīḍayati dāruṇaḥ .. 17..

tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ .
yanmayā dhārmikaḥ śrīmānsa nirasto vibhīṣaṇaḥ .. 18..

iti bahuvidhamākulāntarātmā
kṛpaṇamatīva vilapya kumbhakarṇam .
nyapatadatha daśānano bhṛśārtas
tamanujamindraripuṃ hataṃ viditvā .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).