.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 57

evaṃ vilapamānasya rāvaṇasya durātmanaḥ .
śrutvā śokābhitaptasya triśirā vākyamabravīt .. 1..

evameva mahāvīryo hato nastāta madhyamaḥ .
na tu satpuruṣā rājanvilapanti yathā bhavān .. 2..

nūnaṃ tribhuvaṇasyāpi paryāptastvamasi prabho .
sa kasmātprākṛta iva śokasyātmānamīdṛśam .. 3..

brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ .
sahasrakharasaṃyukto ratho meghasamasvanaḥ .. 4..

tvayāsakṛdviśastreṇa viśastā devadānavāḥ .
sa sarvāyudhasampanno rāghavaṃ śāstumarhasi .. 5..

kāmaṃ tiṣṭha mahārājanirgamiṣyāmyahaṃ raṇam .
uddhariṣyāmi te śatrūngaruḍaḥ pannagāniha .. 6..

śambaro devarājena narako viṣṇunā yathā .
tathādya śayitā rāmo mayā yudhi nipātitaḥ .. 7..

śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ .
punarjātamivātmānaṃ manyate kālacoditaḥ .. 8..

śrutvā triśiraso vākyaṃ devāntakanarāntakau .
atikāyaśca tejasvī babhūvuryuddhaharṣitāḥ .. 9..

tato.ahamahamityevaṃ garjanto nairṛtarṣabhāḥ .
rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ .. 10..

antarikṣacarāḥ sarve sarve māyā viśāradāḥ .
sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ .. 11..

sarve.astrabalasampannāḥ sarve vistīrṇa kīrtayaḥ .
sarve samaramāsādya na śrūyante sma nirjitāḥ .. 12..

sarve.astraviduṣo vīrāḥ sarve yuddhaviśāradāḥ .
sarve pravarajijñānāḥ sarve labdhavarāstathā .. 13..

sa taistathā bhāskaratulyavarcasaiḥ
sutairvṛtaḥ śatrubalapramardanaiḥ .
rarāja rājā maghavānyathāmarair
vṛto mahādānavadarpanāśanaiḥ .. 14..

sa putrānsampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ .
āśīrbhiśca praśastābhiḥ preṣayāmāsa saṃyuge .. 15..

mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ .
rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge .. 16..

te.abhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam .
kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire .. 17..

sarvauṣadhībhirgandhaiśca samālabhya mahābalāḥ .
nirjagmurnairṛtaśreṣṭhāḥ ṣaḍete yuddhakāṅkṣiṇaḥ .. 18..

tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham .
airāvatakule jātamāruroha mahodaraḥ .. 19..

sarvāyudhasamāyuktaṃ tūṇībhiśca svalaṅkṛtam .
rarāja gajamāsthāya savitevāstamūrdhani .. 20..

hayottamasamāyuktaṃ sarvāyudhasamākulam .
āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ .. 21..

triśirā rathamāsthāya virarāja dhanurdharaḥ .
savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ .. 22..

tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame .
himavāniva śailendrastribhiḥ kāñcanaparvataiḥ .. 23..

atikāyo.api tejasvī rākṣasendrasutastadā .
āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām .. 24..

sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram .
tūṇībāṇāsanairdīptaṃ prāsāsi parighākulam .. 25..

sa kāñcanavicitreṇa kirīṭena virājatā .
bhūṣaṇaiśca babhau meruḥ prabhābhiriva bhāsvaraḥ .. 26..

sa rarāja rathe tasminrājasūnurmahābalaḥ .
vṛto nairṛtaśārdūlairvajrapāṇirivāmaraiḥ .. 27..

hayamuccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam .
manojavaṃ mahākāyamāruroha narāntakaḥ .. 28..

gṛhītvā prāsamuklābhaṃ virarāja narāntakaḥ .
śaktimādāya tejasvī guhaḥ śatruṣvivāhave .. 29..

devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam .
parigṛhya giriṃ dorbhyāṃ vapurviṣṇorviḍambayan .. 30..

mahāpārśvo mahātejā gadāmādāya vīryavān .
virarāja gadāpāṇiḥ kubera iva saṃyuge .. 31..

te pratasthurmahātmāno balairapratimairvṛtāḥ .
surā ivāmarāvatyāṃ balairapratimairvṛtāḥ .. 32..

tāngajaiśca turaṅgaiśca rathaiścāmbudanisvanaiḥ .
anujagmurmahātmāno rākṣasāḥ pravarāyudhāḥ .. 33..

te virejurmahātmāno kumārāḥ sūryavarcasaḥ .
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare .. 34..

pragṛhītā babhau teṣāṃ chatrāṇāmāvaliḥ sitā .
śāradābhrapratīkāśāṃ haṃsāvalirivāmbare .. 35..

maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam .
iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ .. 36..

jagarjuśca praṇeduśca cikṣipuścāpi sāyakān .
jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ .. 37..

kṣveḍitāsphoṭaninadaiḥ sañcacāleva medinī .
rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram .. 38..

te.abhiniṣkramya muditā rākṣasendrā mahābalāḥ .
dadṛśurvānarānīkaṃ samudyataśilānagam .. 39..

harayo.api mahātmāno dadṛśurnairṛtaṃ balam .
hastyaśvarathasambādhaṃ kiṅkiṇīśatanāditam .. 40..

nīlajīmūtasaṅkāśaṃ samudyatamahāyudham .
dīptānalaraviprakhyairnairṛtaiḥ sarvato vṛtam .. 41..

taddṛṣṭvā balamāyāntaṃ labdhalakṣyāḥ plavaṅgamāḥ .
samudyatamahāśailāḥ sampraṇedurmuhurmuhuḥ .. 42..

tataḥ samudghuṣṭaravaṃ niśamya
rakṣogaṇā vānarayūthapānām .
amṛṣyamāṇāḥ paraharṣamugraṃ
mahābalā bhīmataraṃ vineduḥ .. 43..

te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ .
vicerurudyataiḥ śailairnagāḥ śikhariṇo yathā .. 44..

ke cidākāśamāviśya ke cidurvyāṃ plavaṅgamāḥ .
rakṣaḥsainyeṣu saṅkruddhāścerurdrumaśilāyudhāḥ .. 45..

te pādapaśilāśailaiścakrurvṛṣṭimanuttamām .
bāṇaughairvāryamāṇāśca harayo bhīmavikramāḥ .. 46..

siṃhanādānvineduśca raṇe rākṣasavānarāḥ .
śilābhiścūrṇayāmāsuryātudhānānplavaṅgamāḥ .. 47..

nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān .
ke cidrathagatānvīrāngajavājigatānapi .. 48..

nijaghnuḥ sahasāplutya yātudhānānplavaṅgamāḥ .
śailaśṛṅganipātaiśca muṣṭibhirvāntalocanāḥ .
celuḥ petuśca neduśca tatra rākṣasapuṅgavāḥ .. 49..

tataḥ śailaiśca khaḍgaiśca visṛṣṭairharirākṣasaiḥ .
muhūrtenāvṛtā bhūmirabhavacchoṇitāplutā .. 50..

vikīrṇaparvatākārai rakṣobhirarimardanaiḥ .
ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ .. 51..

vānarānvānaraireva jagnuste rajanīcarāḥ .
rākṣasānrākṣasaireva jaghnuste vānarā api .. 52..

ākṣipya ca śilāsteṣāṃ nijaghnū rākṣasā harīn .
teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ .. 53..

nijaghnuḥ śailaśūlāstrairvibhiduś ca parasparam .
siṃhanādānvineduśca raṇe vānararākṣasāḥ .. 54..

chinnavarmatanutrāṇā rākṣasā vānarairhatāḥ .
rudhiraṃ prasrutāstatra rasasāramiva drumāḥ .. 55..

rathena ca rathaṃ cāpi vāraṇena ca vāraṇam .
hayena ca hayaṃ ke cinnijaghnurvānarā raṇe .. 56..

kṣuraprairardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ .
rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñśilāḥ .. 57..

vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca saṃyuge .
hataiśca kapirakṣobhirdurgamā vasudhābhavat .. 58..

tasminpravṛtte tumule vimarde
prahṛṣyamāṇeṣu valī mukheṣu .
nipātyamāneṣu ca rākṣaseṣu
maharṣayo devagaṇāśca neduḥ .. 59..

tato hayaṃ mārutatulyavegam
āruhya śaktiṃ niśitāṃ pragṛhya .
narāntako vānararājasainyaṃ
mahārṇavaṃ mīna ivāviveśa .. 60..

sa vānarānsaptaśatāni vīraḥ
prāsena dīptena vinirbibheda .
ekaḥ kṣaṇenendraripurmahātmā
jaghāna sainyaṃ haripuṅgavānām .. 61..

dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam .
carantaṃ harisainyeṣu vidyādharamaharṣayaḥ .. 62..

sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ .
patitaiḥ parvatākārairvānarairabhisaṃvṛtaḥ .. 63..

yāvadvikramituṃ buddhiṃ cakruḥ plavagapuṅgavāḥ .
tāvadetānatikramya nirbibheda narāntakaḥ .. 64..

jvalantaṃ prāsamudyamya saṅgrāmānte narāntakaḥ .
dadāha harisainyāni vanānīva vibhāvasuḥ .. 65..

yāvadutpāṭayāmāsurvṛkṣāñśailānvanaukasaḥ .
tāvatprāsahatāḥ peturvajrakṛttā ivācalāḥ .. 66..

dikṣu sarvāsu balavānvicacāra narāntakaḥ .
pramṛdnansarvato yuddhe prāvṛṭkāle yathānilaḥ .. 67..

na śekurdhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ .
utpatantaṃ sthitaṃ yāntaṃ sarvānvivyādha vīryavān .. 68..

ekenāntakakalpena prāsenādityatejasā .
bhinnāni harisainyāni nipeturdharaṇītale .. 69..

vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam .
na śekurvānarāḥ soḍhuṃ te vinedurmahāsvanam .. 70..

patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire .
vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva .. 71..

ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ .
te.asvasthā vānaraśreṣṭhāḥ sugrīvamupatasthire .. 72..

viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm .
narāntakabhayatrastāṃ vidravantīmitastataḥ .. 73..

vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam .
gṛhītaprāsamāyāntaṃ hayapṛṣṭhe pratiṣṭhitam .. 74..

athovāca mahātejāḥ sugrīvo vānarādhipaḥ .
kumāramaṅgadaṃ vīraṃ śakratulyaparākramam .. 75..

gacchainaṃ rākṣasaṃ vīra yo.asau turagamāsthitaḥ .
kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇairviyojaya .. 76..

sa bharturvacanaṃ śrutvā niṣpapātāṅgadastadā .
anīkānmeghasaṅkāśānmeghānīkādivāṃśumān .. 77..

śailasaṅghātasaṅkāśo harīṇāmuttamo.aṅgadaḥ .
rarājāṅgadasaṃnaddhaḥ sadhāturiva parvataḥ .. 78..

nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān .
narāntakamabhikramya vāliputro.abravīdvacaḥ .. 79..

tiṣṭha kiṃ prākṛtairebhirharibhistvaṃ kariṣyasi .
asminvajrasamasparśe prāsaṃ kṣipa mamorasi .. 80..

aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ .
sandaśya daśanairoṣṭhaṃ niśvasya ca bhujaṅgavat .. 81..

sa prāsamāvidhya tadāṅgadāya
samujjvalantaṃ sahasotsasarja .
sa vāliputrorasi vajrakalpe
babhūva bhagno nyapatacca bhūmau .. 82..

taṃ prāsamālokya tadā vibhagnaṃ
suparṇakṛttoragabhogakalpam .
talaṃ samudyamya sa vāliputras
turaṅgamasyābhijaghāna mūrdhni .. 83..

nimagnapādaḥ sphuṭitākṣi tāro
niṣkrāntajihvo.acalasaṃnikāśaḥ .
sa tasya vājī nipapāta bhūmau
talaprahāreṇa vikīrṇamūrdhā .. 84..

narāntakaḥ krodhavaśaṃ jagāma
hataṃ turagaṃ patitaṃ nirīkṣya .
sa muṣṭimudyamya mahāprabhāvo
jaghāna śīrṣe yudhi vāliputram .. 85..

athāṅgado muṣṭivibhinnamūrdhā
susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam .
muhurvijajvāla mumoha cāpi
saṃjñāṃ samāsādya visiṣmiye ca .. 86..

athāṅgado vajrasamānavegaṃ
saṃvartya muṣṭiṃ giriśṛṅgakalpam .
nipātayāmāsa tadā mahātmā
narāntakasyorasi vāliputraḥ .. 87..

sa muṣṭiniṣpiṣṭavibhinnavakṣā
jvālāṃ vamañśoṇitadigdhagātraḥ .
narāntako bhūmitale papāta
yathācalo vajranipātabhagnaḥ .. 88..

athāntarikṣe tridaśottamānāṃ
vanaukasāṃ caiva mahāpraṇādaḥ .
babhūva tasminnihate.agryavīre
narāntake vālisutena saṅkhye .. 89..

athāṅgado rāmamanaḥ praharṣaṇaṃ
suduṣkaraṃ taṃ kṛtavānhi vikramam .
visiṣmiye so.apyativīrya vikramaḥ
punaśca yuddhe sa babhūva harṣitaḥ .. 90..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).