.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 58

narāntakaṃ hataṃ dṛṣṭvā cukruśurnairṛtarṣabhāḥ .
devāntakastrimūrdhā ca paulastyaśca mahodaraḥ .. 1..

ārūḍho meghasaṅkāśaṃ vāraṇendraṃ mahodaraḥ .
vāliputraṃ mahāvīryamabhidudrāva vīryavān .. 2..

bhrātṛvyasanasantaptastadā devāntako balī .
ādāya parighaṃ dīptamaṅgadaṃ samabhidravat .. 3..

rathamādityasaṅkāśaṃ yuktaṃ paramavājibhiḥ .
āsthāya triśirā vīro vāliputramathābhyayāt .. 4..

sa tribhirdevadarpaghnairnairṛtendrairabhidrutaḥ .
vṛkṣamutpāṭayāmāsa mahāviṭapamaṅgadaḥ .. 5..

devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ .
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptamivāśanim .. 6..

triśirāstaṃ praciccheda śarairāśīviṣopamaiḥ .
sa vṛkṣaṃ kṛttamālokya utpapāta tato.aṅgadaḥ .. 7..

sa vavarṣa tato vṛkṣāñśilāśca kapikuñjaraḥ .
tānpraciccheda saṅkruddhastriśirā niśitaiḥ śaraiḥ .. 8..

parighāgreṇa tānvṛkṣānbabhañja ca surāntakaḥ .
triśirāścāṅgadaṃ vīramabhidudrāva sāyakaiḥ .. 9..

gajena samabhidrutya vāliputraṃ mahodaraḥ .
jaghānorasi saṅkruddhastomarairvajrasaṃnibhaiḥ .. 10..

devāntakaśca saṅkruddhaḥ parigheṇa tadāṅgadam .
upagamyābhihatyāśu vyapacakrāma vegavān .. 11..

sa tribhirnairṛtaśreṣṭhairyugapatsamabhidrutaḥ .
na vivyathe mahātejā vāliputraḥ pratāpavān .. 12..

talena bhṛśamutpatya jaghānāsya mahāgajam .
petaturlocane tasya vinanāda sa vāraṇaḥ .. 13..

viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ .
devāntakamabhidrutya tāḍayāmāsa saṃyuge .. 14..

sa vihvalitasarvāṅgo vātoddhata iva drumaḥ .
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt .. 15..

athāśvāsya mahātejāḥ kṛcchrāddevāntako balī .
āvidhya parighaṃ ghoramājaghāna tadāṅgadam .. 16..

parighābhihataścāpi vānarendrātmajastadā .
jānubhyāṃ patito bhūmau punarevotpapāta ha .. 17..

samutpatantaṃ triśirāstribhirāśīviṣopamaiḥ .
ghorairharipateḥ putraṃ lalāṭe.abhijaghāna ha .. 18..

tato.aṅgadaṃ parikṣiptaṃ tribhirnairṛtapuṅgavaiḥ .
hanūmānapi vijñāya nīlaścāpi pratasthatuḥ .. 19..

tataścikṣepa śailāgraṃ nīlastriśirase tadā .
tadrāvaṇasuto dhīmānbibheda niśitaiḥ śaraiḥ .. 20..

tadbāṇaśatanirbhinnaṃ vidāritaśilātalam .
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ .. 21..

tato jṛmbhitamālokya harṣāddevāntakastadā .
parigheṇābhidudrāva mārutātmajamāhave .. 22..

tamāpatantamutpatya hanūmānmārutātmajaḥ .
ājaghāna tadā mūrdhni vajravegena muṣṭinā .. 23..

sa muṣṭiniṣpiṣṭavikīrṇamūrdhā
nirvāntadantākṣivilambijihvaḥ .
devāntako rākṣasarājasūnur
gatāsururvyāṃ sahasā papāta .. 24..

tasminhate rākṣasayodhamukhye
mahābale saṃyati devaśatrau .
kruddhastrimūrdhā niśitāgramugraṃ
vavarṣa nīlorasi bāṇavarṣam .. 25..

sa taiḥ śaraughairabhivarṣyamāṇo
vibhinnagātraḥ kapisainyapālaḥ .
nīlo babhūvātha visṛṣṭagātro
viṣṭambhitastena mahābalena .. 26..

tatastu nīlaḥ pratilabhya saṃjñāṃ
śailaṃ samutpāṭya savṛkṣaṣaṇḍam .
tataḥ samutpatya bhṛśogravego
mahodaraṃ tena jaghāna mūrdhni .. 27..

tataḥ sa śailābhinipātabhagno
mahodarastena saha dvipena .
vipothito bhūmitale gatāsuḥ
papāta varjābhihato yathādriḥ .. 28..

pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpamādade .
hanūmantaṃ ca saṅkruddho vivyādha niśitaiḥ śaraiḥ .. 29..

hanūmāṃstu samutpatya hayāṃstriśirasastadā .
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva .. 30..

atha śaktiṃ samādāya kālarātrimivāntakaḥ .
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ .. 31..

divi kṣiptāmivolkāṃ tāṃ śaktiṃ kṣiptāmasaṅgatām .
gṛhītvā hariśārdūlo babhañja ca nanāda ca .. 32..

tāṃ dṛṣṭvā ghorasaṅkāśāṃ śaktiṃ bhagnāṃ hanūmatā .
prahṛṣṭā vānaragaṇā vinedurjaladā iva .. 33..

tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ .
nicakhāna tadā roṣādvānarendrasya vakṣasi .. 34..

khaḍgaprahārābhihato hanūmānmārutātmajaḥ .
ājaghāna trimūrdhānaṃ talenorasi vīryavān .. 35..

sa talabhihatastena srastahastāmbaro bhuvi .
nipapāta mahātejāstriśirāstyaktacetanaḥ .. 36..

sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ .
nanāda girisaṅkāśastrāsayansarvanairṛtān .. 37..

amṛṣyamāṇastaṃ ghoṣamutpapāta niśācaraḥ .
utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā .. 38..

tena muṣṭiprahāreṇa sañcukopa mahākapiḥ .
kupitaśca nijagrāha kirīṭe rākṣasarṣabham .. 39..

sa tasya śīrṣāṇyasinā śitena
kirīṭajuṣṭāni sakuṇḍalāni .
kruddhaḥ praciccheda suto.anilasya
tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ .. 40..

tānyāyatākṣāṇyagasaṃnibhāni
pradīptavaiśvānaralocanāni .
petuḥ śirāṃsīndraripordharaṇyāṃ
jyotīṃṣi muktāni yathārkamārgāt .. 41..

tasminhate devaripau triśīrṣe
hanūmata śakraparākrameṇa .
neduḥ plavaṅgāḥ pracacāla bhūmī
rakṣāṃsyatho dudruvire samantāt .. 42..

hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram .
hatau prekṣya durādharṣau devāntakanarāntakau .. 43..

cukopa paramāmarṣī mahāpārśvo mahābalaḥ .
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām .. 44..

hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām .
virājamānāṃ vapuṣā śatruśoṇitarañjitām .. 45..

tejasā sampradīptāgrāṃ raktamālyavibhūṣitām .
airāvatamahāpadmasārvabhauma bhayāvahām .. 46..

gadāmādāya saṅkruddho mahāpārśvo mahābalaḥ .
harīnsamabhidudrāva yugāntāgniriva jvalan .. 47..

atharṣayaḥ samutpatya vānaro ravaṇānujam .
mahāpārśvamupāgamya tasthau tasyāgrato balī .. 48..

taṃ purastātsthitaṃ dṛṣṭvā vānaraṃ parvatopamam .
ājaghānorasi kruddho gadayā vajrakalpayā .. 49..

sa tayābhihatastena gadayā vānararṣabhaḥ .
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu .. 50..

sa samprāpya cirātsaṃjñāmṛṣabho vānararṣabhaḥ .
kruddho visphuramāṇauṣṭho mahāpārśvamudaikṣata .. 51..

tāṃ gṛhītvā gadāṃ bhīmāmāvidhya ca punaḥ punaḥ .
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani .. 52..

sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ .
nipapāta mahāpārśvo vajrāhata ivācalaḥ .. 53..

tasminhate bhrātari rāvaṇasya
tannairṛtānāṃ balamarṇavābham .
tyaktāyudhaṃ kevalajīvitārthaṃ
dudrāva bhinnārṇavasaṃnikāśam .. 54..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).