.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 59

svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam .
bhrātṝṃśca nihatāndṛṣṭvā śakratulyaparākramān .. 1..

pitṛvyau cāpi sandṛśya samare saṃniṣūditau .
mahodaramahāpārśvau bhrātarau rākṣasarṣabhau .. 2..

cukopa ca mahātejā brahmadattavaro yudhi .
atikāyo.adrisaṅkāśo devadānavadarpahā .. 3..

sa bhāskarasahasrasya saṅghātamiva bhāsvaram .
rathamāsthāya śakrārirabhidudrāva vānarān .. 4..

sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ .
nāma viśrāvayāmāsa nanāda ca mahāsvanam .. 5..

tena siṃhapraṇādena nāmaviśrāvaṇena ca .
jyāśabdena ca bhīmena trāsayāmāsa vānarān .. 6..

te tasya rūpamālokya yathā viṣṇostrivikrame .
bhayārtā vānarāḥ sarve vidravanti diśo daśa .. 7..

te.atikāyaṃ samāsādya vānarā mūḍhacetasaḥ .
śaraṇyaṃ śaraṇaṃ jagmurlakṣmaṇāgrajamāhave .. 8..

tato.atikāyaṃ kākutstho rathasthaṃ parvatopamam .
dadarśa dhanvinaṃ dūrādgarjantaṃ kālameghavat .. 9..

sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ .
vānarānsāntvayitvā tu vibhīṣaṇamuvāca ha .. 10..

ko.asau parvatasaṅkāśo dhanuṣmānharilocanaḥ .
yukte hayasahasreṇa viśāle syandane sthitaḥ .. 11..

ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ .
arciṣmadbhirvṛto bhāti bhūtairiva maheśvaraḥ .. 12..

kālajihvāprakāśābhirya eṣo.abhivirājate .
āvṛto rathaśaktībhirvidyudbhiriva toyadaḥ .. 13..

dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ .
śobhayanti rathaśreṣṭhaṃ śakrapātamivāmbaram .. 14..

ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan .
abhyeti rathināṃ śreṣṭho rathenādityatejasā .. 15..

dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate .
sūryaraśmiprabhairbāṇairdiśo daśa virājayan .. 16..

triṇataṃ meghanirhrādaṃ hemapṛṣṭhamalaṅkṛtam .
śatakratudhanuḥprakhyaṃ dhanuścāsya virājate .. 17..

sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ .
catuḥsādisamāyukto meghastanitanisvanaḥ .. 18..

viṃśatirdaśa cāṣṭau ca tūṇīrarathamāsthitāḥ .
kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ .. 19..

dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau .
caturhastatsarucitau vyaktahastadaśāyatau .. 20..

raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ .
kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ .. 21..

kāñcanāṅgadanaddhābhyāṃ bhujābhyāmeṣa śobhate .
śṛṅgābhyāmiva tuṅgābhyāṃ himavānparvatottamaḥ .. 22..

kuṇḍalābhyāṃ tu yasyaitadbhāti vaktraṃ śubhekṣaṇam .
punarvasvantaragataṃ pūrṇabimbamivaindavam .. 23..

ācakṣva me mahābāho tvamenaṃ rākṣasottamam .
yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ .. 24..

sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā .
ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ .. 25..

daśagrīvo mahātejā rājā vaiśravaṇānujaḥ .
bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ .. 26..

tasyāsīdvīryavānputro rāvaṇapratimo raṇe .
vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ .. 27..

aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe .
bhede sāntve ca dāne ca naye mantre ca saṃmataḥ .. 28..

yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā .
tanayaṃ dhānyamālinyā atikāyamimaṃ viduḥ .. 29..

etenārādhito brahmā tapasā bhāvitātmanā .
astrāṇi cāpyavāptāni ripavaśca parājitāḥ .. 30..

surāsurairavadhyatvaṃ dattamasmai svayambhuvā .
etacca kavacaṃ divyaṃ rathaścaiṣo.arkabhāskaraḥ .. 31..

etena śataśo devā dānavāśca parājitāḥ .
rakṣitāni ca rakṣāmi yakṣāścāpi niṣūditāḥ .. 32..

vajraṃ viṣṭambhitaṃ yena bāṇairindrasya dhīmataḥ .
pāśaḥ salilarājasya yuddhe pratihatastathā .. 33..

eṣo.atikāyo balavānrākṣasānāmatharṣabhaḥ .
rāvaṇasya suto dhīmāndevadanava darpahā .. 34..

tadasminkriyatāṃ yatnaḥ kṣipraṃ puruṣapuṅgava .
purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ .. 35..

tato.atikāyo balavānpraviśya harivāhinīm .
visphārayāmāsa dhanurnanāda ca punaḥ punaḥ .. 36..

taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam .
abhipeturmahātmāno ye pradhānāḥ plavaṅgamāḥ .. 37..

kumudo dvivido maindo nīlaḥ śarabha eva ca .
pādapairgiriśṛṅgaiś ca yugapatsamabhidravan .. 38..

teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kāñcanabhūṣaṇaiḥ .
atikāyo mahātejāścicchedāstravidāṃ varaḥ .. 39..

tāṃścaiva sarānsa harīñśaraiḥ sarvāyasairbalī .
vivyādhābhimukhaḥ saṅkhye bhīmakāyo niśācaraḥ .. 40..

te.arditā bāṇabarṣeṇa bhinnagātrāḥ plavaṅgamāḥ .
na śekuratikāyasya pratikartuṃ mahāraṇe .. 41..

tatsainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ .
mṛgayūthamiva kruddho hariryauvanamāsthitaḥ .. 42..

sa rāṣasendro harisainyamadhye
nāyudhyamānaṃ nijaghāna kaṃ cit .
upetya rāmaṃ sadhanuḥ kalāpī
sagarvitaṃ vākyamidaṃ babhāṣe .. 43..

rathe sthito.ahaṃ śaracāpapāṇir
na prākṛtaṃ kaṃ cana yodhayāmi .
yasyāsti śaktirvyavasāya yuktā
dadātuṃ me kṣipramihādya yuddham .. 44..

tattasya vākyaṃ bruvato niśamya
cukopa saumitriramitrahantā .
amṛṣyamāṇaśca samutpapāta
jagrāha cāpaṃ ca tataḥ smayitvā .. 45..

kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam .
purastādatikāyasya vicakarṣa mahaddhanuḥ .. 46..

pūrayansa mahīṃ śailānākāśaṃ sāgaraṃ diśaḥ .
jyāśabdo lakṣmaṇasyograstrāsayanrajanīcarān .. 47..

saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā .
visiṣmiye mahātejā rākṣasendrātmajo balī .. 48..

athātikāyaḥ kupito dṛṣṭvā lakṣmaṇamutthitam .
ādāya niśitaṃ bāṇamidaṃ vacanamabravīt .. 49..

bālastvamasi saumitre vikrameṣvavicakṣaṇaḥ .
gaccha kiṃ kālasadṛśaṃ māṃ yodhayitumicchasi .. 50..

na hi madbāhusṛṣṭānāmastrāṇāṃ himavānapi .
soḍhumutsahate vegamantarikṣamatho mahī .. 51..

sukhaprasuptaṃ kālāgniṃ prabodhayitumicchasi .
nyasya cāpaṃ nivartasva mā prāṇāñjahi madgataḥ .. 52..

atha vā tvaṃ pratiṣṭabdho na nivartitumicchasi .
tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam .. 53..

paśya me niśitānbāṇānaridarpaniṣūdanān .
īśvarāyudhasaṅkāśāṃstaptakāñcanabhūṣaṇān .. 54..

eṣa te sarpasaṅkāśo bāṇaḥ pāsyati śoṇitam .
mṛgarāja iva kruddho nāgarājasya śoṇitam .. 55..

śrutvātikāyasya vacaḥ saroṣaṃ
sagarvitaṃ saṃyati rājaputraḥ .
sa sañcukopātibalo bṛhacchrīr
uvāca vākyaṃ ca tato mahārtham .. 56..

na vākyamātreṇa bhavānpradhāno
na katthanātsatpuruṣā bhavanti .
mayi sthite dhanvini bāṇapāṇau
vidarśayasvātmabalaṃ durātman .. 57..

karmaṇā sūcayātmānaṃ na vikatthitumarhasi .
pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ .. 58..

sarvāyudhasamāyukto dhanvī tvaṃ rathamāsthitaḥ .
śarairvā yadi vāpyastrairdarśayasva parākramam .. 59..

tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ .
mārutaḥ kālasampakvaṃ vṛntāttālaphalaṃ yathā .. 60..

adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ .
pāsyanti rudhiraṃ gātrādbāṇaśalyāntarotthitam .. 61..

bālo.ayamiti vijñāya na māvajñātumarhasi .
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge .. 62..

lakṣmaṇasya vacaḥ śrutvā hetumatparamārthavat .
atikāyaḥ pracukrodha bāṇaṃ cottamamādade .. 63..

tato vidyādharā bhūtā devā daityā maharṣayaḥ .
guhyakāśca mahātmānastadyuddhaṃ dadṛśustadā .. 64..

tato.atikāyaḥ kupitaścāpamāropya sāyakam .
lakṣmaṇasya pracikṣepa saṅkṣipanniva cāmbaram .. 65..

tamāpatantaṃ niśitaṃ śaramāśīviṣopamam .
ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā .. 66..

taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogamivoragam .
atikāyo bhṛśaṃ kruddhaḥ pañcabāṇānsamādade .. 67..

tāñśarānsampracikṣepa lakṣmaṇāya niśācaraḥ .
tānaprāptāñśaraistīkṣṇaiściccheda bharatānujaḥ .. 68..

sa tāṃśchittvā śaraistīkṣṇairlakṣmaṇaḥ paravīrahā .
ādade niśitaṃ bāṇaṃ jvalantamiva tejasā .. 69..

tamādāya dhanuḥ śreṣṭhe yojayāmāsa lakṣmaṇaḥ .
vicakarṣa ca vegena visasarja ca sāyakam .. 70..

pūrṇāyatavisṛṣṭena śareṇānata parvaṇā .
lalāṭe rākṣasaśreṣṭhamājaghāna sa vīryavān .. 71..

sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ .
dadṛśe śoṇitenāktaḥ pannagendra ivāhave .. 72..

rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ .
rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram .. 73..

cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ .
sādhu bāṇanipātena śvāghanīyo.asi me ripuḥ .. 74..

vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau .
sa rathopasthamāsthāya rathena pracacāra ha .. 75..

ekaṃ trīnpañca sapteti sāyakānrākṣasarṣabhaḥ .
ādade sandadhe cāpi vicakarṣotsasarja ca .. 76..

te bāṇāḥ kālasaṅkāśā rākṣasendradhanuścyutāḥ .
hemapuṅkhā raviprakhyāścakrurdīptamivāmbaram .. 77..

tatastānrākṣasotsṛṣṭāñśaraughānrāvaṇānujaḥ .
asambhrāntaḥ praciccheda niśitairbahubhiḥ śaraiḥ .. 78..

tāñśarānyudhi samprekṣya nikṛttānrāvaṇātmajaḥ .
cukopa tridaśendrārirjagrāha niśitaṃ śaram .. 79..

sa sandhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat .
tataḥ saumitrimāyāntamājaghāna stanāntare .. 80..

atikāyena saumitristāḍito yudhi vakṣasi .
susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ .. 81..

sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ .
jagrāha ca śaraṃ tīṣṇamastreṇāpi samādadhe .. 82..

āgneyena tadāstreṇa yojayāmāsa sāyakam .
sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ .. 83..

atikāyo.atitejasvī sauramastraṃ samādade .
tena bāṇaṃ bhujaṅgābhaṃ hemapuṅkhamayojayat .. 84..

tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaramāhitam .
atikāyāya cikṣepa kāladaṇḍamivāntakaḥ .. 85..

āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ .
utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam .. 86..

tāvubhāvambare bāṇāvanyonyamabhijaghnatuḥ .
tejasā sampradīptāgrau kruddhāviva bhujaṃ gamau .. 87..

tāvanyonyaṃ vinirdahya petaturdharaṇītale .
nirarciṣau bhasmakṛtau na bhrājete śarottamau .. 88..

tato.atikāyaḥ saṅkruddhastvastramaiṣīkamutsṛjat .
tatpraciccheda saumitrirastramaindreṇa vīryavān .. 89..

aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ .
yāmyenāstreṇa saṅkruddho yojayāmāsa sāyakam .. 90..

tatastadastraṃ cikṣepa lakṣmaṇāya niśācaraḥ .
vāyavyena tadastraṃ tu nijaghāna sa lakṣmaṇaḥ .. 91..

athainaṃ śaradhārābhirdhārābhiriva toyadaḥ .
abhyavarṣata saṅkruddho lakṣmaṇo rāvaṇātmajam .. 92..

te.atikāyaṃ samāsādya kavace vajrabhūṣite .
bhagnāgraśalyāḥ sahasā peturbāṇā mahītale .. 93..

tānmoghānabhisamprekṣya lakṣmaṇaḥ paravīrahā .
abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ .. 94..

sa varṣyamāṇo bāṇaughairatikāyo mahābalaḥ .
avadhyakavacaḥ saṅkhye rākṣaso naiva vivyathe .. 95..

na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ .
athainamabhyupāgamya vāyurvākyamuvāca ha .. 96..

brahmadattavaro hyeṣa avadhya kavacāvṛtaḥ .
brāhmeṇāstreṇa bhindhyenameṣa vadhyo hi nānyathā .. 97..

tataḥ sa vāyorvacanaṃ niśamya
saumitririndrapratimānavīryaḥ .
samādade bāṇamamoghavegaṃ
tadbrāhmamastraṃ sahasā niyojya .. 98..

tasminvarāstre tu niyujyamāne
saumitriṇā bāṇavare śitāgre .
diśaḥ sacandrārkamahāgrahāś ca
nabhaśca tatrāsa rarāsa corvī .. 99..

taṃ brahmaṇo.astreṇa niyujya cāpe
śaraṃ supuṅkhaṃ yamadūtakalpam .
saumitririndrārisutasya tasya
sasarja bāṇaṃ yudhi vajrakalpam .. 100..

taṃ lakṣmaṇotsṛṣṭamamoghavegaṃ
samāpatantaṃ jvalanaprakāśam .
suvarṇavajrottamacitrapuṅkhaṃ
tadātikāyaḥ samare dadarśa .. 101..

taṃ prekṣamāṇaḥ sahasātikāyo
jaghāna bāṇairniśitairanekaiḥ .
sa sāyakastasya suparṇavegas
tadātivegena jagāma pārśvam .. 102..

tamāgataṃ prekṣya tadātikāyo
bāṇaṃ pradīptāntakakālakalpam .
jaghāna śaktyṛṣṭigadākuṭhāraiḥ
śūlairhalaiścāpyavipannaceṣṭaḥ .. 103..

tānyāyudhānyadbhutavigrahāṇi
moghāni kṛtvā sa śaro.agnidīptaḥ .
prasahya tasyaiva kirīṭajuṣṭaṃ
tadātikāyasya śiro jahāra .. 104..

tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam .
papāta sahasā bhūmau śṛṅgaṃ himavato yathā .. 105..

praharṣayuktā bahavastu vānarā
prabuddhapadmapratimānanāstadā .
apūjaya.Nllakṣmaṇamiṣṭabhāginaṃ
hate ripau bhīmabale durāsade .. 106..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).