.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 6

laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham .
rākṣasendro hanumatā śakreṇeva mahātmanā .
abravīdrākṣasānsarvānhriyā kiṃ cidavāṅmukhaḥ .. 1..

dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī .
tena vānaramātreṇa dṛṣṭā sītā ca jānakī .. 2..

prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ .
āvilā ca purī laṅkā sarvā hanumatā kṛtā .. 3..

kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktamanantaram .
ucyatāṃ naḥ samarthaṃ yatkṛtaṃ ca sukṛtaṃ bhavet .. 4..

mantramūlaṃ hi vijayaṃ prāhurāryā manasvinaḥ .
tasmādvai rocaye mantraṃ rāmaṃ prati mahābalāḥ .. 5..

trividhāḥ puruṣā loke uttamādhamamadhyamāḥ .
teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham .. 6..

mantribhirhitasaṃyuktaiḥ samarthairmantranirṇaye .
mitrairvāpi samānārthairbāndhavairapi vā hitaiḥ .. 7..

sahito mantrayitvā yaḥ karmārambhānpravartayet .
daive ca kurute yatnaṃ tamāhuḥ puruṣottamam .. 8..

eko.arthaṃ vimṛśedeko dharme prakurute manaḥ .
ekaḥ kāryāṇi kurute tamāhurmadhyamaṃ naram .. 9..

guṇadoṣāvaniścitya tyaktvā daivavyapāśrayam .
kariṣyāmīti yaḥ kāryamupekṣetsa narādhamaḥ .. 10..

yatheme puruṣā nityamuttamādhamamadhyamāḥ .
evaṃ mantro.api vijñeya uttamādhamamadhyamaḥ .. 11..

aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā .
mantriṇo yatra nirastāstamāhurmantramuttamam .. 12..

bahvyo.api matayo gatvā mantriṇo hyarthanirṇaye .
punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ .. 13..

anyonyamatimāsthāya yatra sampratibhāṣyate .
na caikamatye śreyo.asti mantraḥ so.adhama ucyate .. 14..

tasmātsumantritaṃ sādhu bhavanto mantrisattamāḥ .
kāryaṃ sampratipadyantāmetatkṛtyatamaṃ mama .. 15..

vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ .
rāmo.abhyeti purīṃ laṅkāmasmākamuparodhakaḥ .. 16..

tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham .
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ .. 17..

asminnevaṅgate kārye viruddhe vānaraiḥ saha .
hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).