.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 60

tato hatānrākṣasapuṅgavāṃstān
devāntakāditriśiro.atikāyān .
rakṣogaṇāstatra hatāvaśiṣṭās
te rāvaṇāya tvaritaṃ śaśaṃsuḥ .. 1..

tato hatāṃstānsahasā niśamya
rājā mumohāśrupariplutākṣaḥ .
putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ
vicintya rājā vipulaṃ pradadhyau .. 2..

tatastu rājānamudīkṣya dīnaṃ
śokārṇave samparipupluvānam .
atharṣabho rākṣasarājasūnur
athendrajidvākyamidaṃ babhāṣe .. 3..

na tāta mohaṃ pratigantumarhasi
yatrendrajijjīvati rākṣasendra .
nendrāribāṇābhihato hi kaś cit
prāṇānsamarthaḥ samare.abhidhartum .. 4..

paśyādya rāmaṃ sahalakṣmaṇena
madbāṇanirbhinnavikīrṇadeham .
gatāyuṣaṃ bhūmitale śayānaṃ
śaraiḥ śitairācitasarvagātram .. 5..

imāṃ pratijñāṃ śṛṇu śakraśatroḥ
suniścitāṃ pauruṣadaivayuktām .
adyaiva rāmaṃ sahalakṣmaṇena
santāpayiṣyāmi śarairamoghaiḥ .. 6..

adyendravaivasvataviṣṇumitra
sādhyāśvivaiśvānaracandrasūryāḥ .
drakṣyanti me vikramamaprameyaṃ
viṣṇorivograṃ baliyajñavāṭe .. 7..

sa evamuktvā tridaśendraśatrur
āpṛcchya rājānamadīnasattvaḥ .
samārurohānilatulyavegaṃ
rathaṃ kharaśreṣṭhasamādhiyuktam .. 8..

samāsthāya mahātejā rathaṃ harirathopamam .
jagāma sahasā tatra yatra yuddhamarindama .. 9..

taṃ prasthitaṃ mahātmānamanujagmurmahābalāḥ .
saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ .. 10..

gajaskandhagatāḥ ke citke citparamavājibhiḥ .
prāsamudgaranistriṃśa paraśvadhagadādharāḥ .. 11..

sa śaṅkhaninadairbhīmairbherīṇāṃ ca mahāsvanaiḥ .
jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ .. 12..

sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ .
rarāja paripūrṇena nabhaścandramasā yathā .. 13..

avījyata tato vīro haimairhemavibhūṣitaiḥ .
cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām .. 14..

tatastvindrajitā laṅkā sūryapratimatejasā .
rarājāprativīryeṇa dyaurivārkeṇa bhāsvatā .. 15..

sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam .
rākṣasādhipatiḥ śrīmānrāvaṇaḥ putramabravīt .. 16..

tvamapratirathaḥ putra jitaste yudhi vāsavaḥ .
kiṃ punarmānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam .. 17..

tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ .
rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām .. 18..

sa samprāpya mahātejā yuddhabhūmimarindamaḥ .
sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ .. 19..

tatastu hutabhoktāraṃ hutabhuksadṛśaprabhaḥ .
juhuve rākṣasaśreṣṭho mantravadvidhivattadā .. 20..

sa havirjālasaṃskārairmālyagandhapuraskṛtaiḥ .
juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān .. 21..

śastrāṇi śarapatrāṇi samidho.atha vibhītakaḥ .
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā .. 22..

sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ .
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ .. 23..

sakṛdeva samiddhasya vidhūmasya mahārciṣaḥ .
babhūvustāni liṅgāni vijayaṃ yānyadarśayan .. 24..

pradakṣiṇāvartaśikhastaptakāñcanasaṃnibhaḥ .
havistatpratijagrāha pāvakaḥ svayamutthitaḥ .. 25..

so.astramāhārayāmāsa brāhmamastravidāṃ varaḥ .
dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat .. 26..

tasminnāhūyamāne.astre hūyamāne ca pāvake .
sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam .. 27..

sa pāvakaṃ pāvakadīptatejā
hutvā mahendrapratimaprabhāvaḥ .
sacāpabāṇāsirathāśvasūtaḥ
khe.antardadha ātmānamacintyarūpaḥ .. 28..

sa sainyamutsṛjya sametya tūrṇaṃ
mahāraṇe vānaravāhinīṣu .
adṛśyamānaḥ śarajālamugraṃ
vavarṣa nīlāmbudharo yathāmbu .. 29..

te śakrajidbāṇaviśīrṇadehā
māyāhatā visvaramunnadantaḥ .
raṇe nipeturharayo.adrikalpā
yathendravajrābhihatā nagendrāḥ .. 30..

te kevalaṃ sandadṛśuḥ śitāgrān
bāṇānraṇe vānaravāhinīṣu .
māyā nigūḍhaṃ ca surendraśatruṃ
na cātra taṃ rākṣasamabhyapaśyan .. 31..

tataḥ sa rakṣo.adhipatirmahātmā
sarvā diśo bāṇagaṇaiḥ śitāgraiḥ .
pracchādayāmāsa raviprakāśair
viṣādayāmāsa ca vānarendrān .. 32..

sa śūlanistriṃśa paraśvadhāni
vyāvidhya dīptānalasaṃnibhāni .
savisphuliṅgojjvalapāvakāni
vavarṣa tīvraṃ plavagendrasainye .. 33..

tato jvalanasaṅkāśaiḥ śitairvānarayūthapāḥ .
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ .. 34..

anyonyamabhisarpanto ninadantaś ca visvaram .
rākṣasendrāstranirbhinnā nipeturvānararṣabhāḥ .. 35..

udīkṣamāṇā gaganaṃ ke cinnetreṣu tāḍitāḥ .
śarairviviśuranyonyaṃ petuśca jagatītale .. 36..

hanūmantaṃ ca sugrīvamaṅgadaṃ gandhamādanam .
jāmbavantaṃ suṣeṇaṃ ca vegadarśinameva ca .. 37..

maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau .
kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram .. 38..

sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim .
pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram .. 39..

prāsaiḥ śūlaiḥ śitairbāṇairindrajinmantrasaṃhitaiḥ .
vivyādha hariśārdūlānsarvāṃstānrākṣasottamaḥ .. 40..

sa vai gadābhirhariyūthamukhyān
nirbhidya bāṇaistapanīyapuṅkhaiḥ .
vavarṣa rāmaṃ śaravṛṣṭijālaiḥ
salakṣmaṇaṃ bhāskararaśmikalpaiḥ .. 41..

sa bāṇavarṣairabhivarṣyamāṇo
dhārānipātāniva tānvicintya .
samīkṣamāṇaḥ paramādbhutaśrī
rāmastadā lakṣmaṇamityuvāca .. 42..

asau punarlakṣmaṇa rākṣasendro
brahmāstramāśritya surendraśatruḥ .
nipātayitvā harisainyamugram
asmāñśarairardayati prasaktam .. 43..

svayambhuvā dattavaro mahātmā
khamāsthito.antarhitabhīmakāyaḥ .
kathaṃ nu śakyo yudhi naṣṭadeho
nihantumadyendrajidudyatāstraḥ .. 44..

manye svayambhūrbhagavānacintyo
yasyaitadastraṃ prabhavaś ca yo.asya .
bāṇāvapātāṃstvamihādya dhīman
mayā sahāvyagramanāḥ sahasva .. 45..

pracchādayatyeṣa hi rākṣasendraḥ
sarvā diśaḥ sāyakavṛṣṭijālaiḥ .
etacca sarvaṃ patitāgryavīraṃ
na bhrājate vānararājasainyam .. 46..

āvāṃ tu dṛṣṭvā patitau visaṃjñau
nivṛttayuddhau hataroṣaharṣau .
dhruvaṃ pravekṣyatyamarārivāsaṃ
asau samādāya raṇāgralakṣmīm .. 47..

tatastu tāvindrajidastrajālair
babhūvatustatra tadā viśastau .
sa cāpi tau tatra viṣādayitvā
nanāda harṣādyudhi rākṣasendraḥ .. 48..

sa tattadā vānararājasainyaṃ
rāmaṃ ca saṅkhye sahalakṣmaṇena .
viṣādayitvā sahasā viveśa
purīṃ daśagrīvabhujābhiguptām .. 49..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).