.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 61

tayostadā sāditayo raṇāgre
mumoha sainyaṃ hariyūthapānām .
sugrīvanīlāṅgadajāmbavanto
na cāpi kiṃ citpratipedire te .. 1..

tato viṣaṇṇaṃ samavekṣya sainyaṃ
vibhīṣaṇo buddhimatāṃ variṣṭhaḥ .
uvāca śākhāmṛgarājavīrān
āśvāsayannapratimairvacobhiḥ .. 2..

mā bhaiṣṭa nāstyatra viṣādakālo
yadāryaputrāvavaśau viṣaṇṇau .
svayambhuvo vākyamathodvahantau
yatsāditāvindrajidastrajālaiḥ .. 3..

tasmai tu dattaṃ paramāstrametat
svayambhuvā brāhmamamoghavegam .
tanmānayantau yadi rājaputrau
nipātitau ko.atra viṣādakālaḥ .. 4..

brāhmamastraṃ tadā dhīmānmānayitvā tu mārutiḥ .
vibhīṣaṇavacaḥ śrutvā hanūmāṃstamathābravīt .. 5..

etasminnihate sainye vānarāṇāṃ tarasvinām .
yo yo dhārayate prāṇāṃstaṃ tamāśvāsayāvahe .. 6..

tāvubhau yugapadvīrau hanūmadrākṣasottamau .
ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ .. 7..

chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ .
sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ .. 8..

patitaiḥ parvatākārairvānarairabhisaṅkulām .
śastraiśca patitairdīptairdadṛśāte vasundharām .. 9..

sugrīvamaṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam .
jāmbavantaṃ suṣeṇaṃ ca vegadarśanamāhukam .. 10..

maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā .
vibhīṣaṇo hanūmāṃśca dadṛśāte hatānraṇe .. 11..

saptaṣaṣṭirhatāḥ koṭyo vānarāṇāṃ tarasvinām .
ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ .. 12..

sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam .
mārgate jāmbavantaṃ sma hanūmānsavibhīṣaṇaḥ .. 13..

svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam .
prajāpatisutaṃ vīraṃ śāmyantamiva pāvakam .. 14..

dṛṣṭvā tamupasaṅgamya paulastyo vākyamabravīt .
kaccidāryaśaraistīrṣṇairna prāṇā dhvaṃsitāstava .. 15..

vibhīṣaṇavacaḥ śrutvā jāmbavānṛkṣapuṅgavaḥ .
kṛcchrādabhyudgiranvākyamidaṃ vacanamabravīt .. 16..

nairṛtendramahāvīryasvareṇa tvābhilakṣaye .
pīḍyamānaḥ śitairbāṇairna tvāṃ paśyāmi cakṣuṣā .. 17..

añjanā suprajā yena mātariśvā ca nairṛta .
hanūmānvānaraśreṣṭhaḥ prāṇāndhārayate kva cit .. 18..

śrutvā jāmbavato vākyamuvācedaṃ vibhīṣaṇaḥ .
āryaputrāvatikramya kasmātpṛcchasi mārutim .. 19..

naiva rājani sugrīve nāṅgade nāpi rāghave .
ārya sandarśitaḥ sneho yathā vāyusute paraḥ .. 20..

vibhīṣaṇavacaḥ śrutvā jāmbavānvākyamabravīt .
śṛṇu nairṛtaśārdūla yasmātpṛcchāmi mārutim .. 21..

tasmiñjīvati vīre tu hatamapyahataṃ balam .
hanūmatyujjhitaprāṇe jīvanto.api vayaṃ hatāḥ .. 22..

dhriyate mārutistāta mārutapratimo yadi .
vaiśvānarasamo vīrye jīvitāśā tato bhavet .. 23..

tato vṛddhamupāgamya niyamenābhyavādayat .
gṛhya jāmbavataḥ pādau hanūmānmārutātmajaḥ .. 24..

śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ .
punarjātamivātmānaṃ sa mene ṛkṣapuṅgavaḥ .. 25..

tato.abravīnmahātejā hanūmantaṃ sa jāmbavān .
āgaccha hariśārdūlavānarāṃstrātumarhasi .. 26..

nānyo vikramaparyāptastvameṣāṃ paramaḥ sakhā .
tvatparākramakālo.ayaṃ nānyaṃ paśyāmi kañ cana .. 27..

ṛkṣavānaravīrāṇāmanīkāni praharṣaya .
viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau .. 28..

gatvā paramamadhvānamuparyupari sāgaram .
himavantaṃ nagaśreṣṭhaṃ hanūmangantumarhasi .. 29..

tataḥ kāñcanamatyugramṛṣabhaṃ parvatottamam .
kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana .. 30..

tayoḥ śikharayormadhye pradīptamatulaprabham .
sarvauṣadhiyutaṃ vīra drakṣyasyauṣadhiparvatam .. 31..

tasya vānaraśārdūlacatasro mūrdhni sambhavāḥ .
drakṣyasyoṣadhayo dīptā dīpayantyo diśo daśa .. 32..

mṛtasañjīvanīṃ caiva viśalyakaraṇīm api .
sauvarṇakaraṇīṃ caiva sandhānīṃ ca mahauṣadhīm .. 33..

tāḥ sarvā hanumangṛhya kṣipramāgantumarhasi .
āśvāsaya harīnprāṇairyojya gandhavahātmajaḥ .. 34..

śrutvā jāmbavato vākyaṃ hanūmānharipuṅgavaḥ .
āpūryata baloddharṣaistoyavegairivārṇavaḥ .. 35..

sa parvatataṭāgrasthaḥ pīḍayanparvatottaram .
hanūmāndṛśyate vīro dvitīya iva parvataḥ .. 36..

haripādavinirbhinno niṣasāda sa parvataḥ .
na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ .. 37..

tasya peturnagā bhūmau harivegācca jajvaluḥ .
śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā .. 38..

tasminsampīḍyamāne tu bhagnadrumaśilātale .
na śekurvānarāḥ sthātuṃ ghūrṇamāne nagottame .. 39..

sa ghūrṇitamahādvārā prabhagnagṛhagopurā .
laṅkā trāsākulā rātrau pranṛttevābhavattadā .. 40..

pṛthivīdharasaṅkāśo nipīḍya dharaṇīdharam .
pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ .. 41..

padbhyāṃ tu śailamāpīḍya vaḍavāmukhavanmukham .
vivṛtyograṃ nanādoccaistrāsayanniva rākṣasān .. 42..

tasya nānadyamānasya śrutvā ninadamadbhutam .
laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt .. 43..

namaskṛtvātha rāmāya mārutirbhīmavikramaḥ .
rāghavārthe paraṃ karma samaihata parantapaḥ .. 44..

sa pucchamudyamya bhujaṅgakalpaṃ
vinamya pṛṣṭhaṃ śravaṇe nikuñcya .
vivṛtya vaktraṃ vaḍavāmukhābham
āpupluve vyomni sa caṇḍavegaḥ .. 45..

sa vṛkṣaṣaṇḍāṃstarasā jahāra
śailāñśilāḥ prākṛtavānarāṃś ca .
bāhūruvegoddhatasampraṇunnās
te kṣīṇavegāḥ salile nipetuḥ .. 46..

sa tau prasāryoragabhogakalpau
bhujau bhujaṅgārinikāśavīryaḥ .
jagāma meruṃ nagarājamagryaṃ
diśaḥ prakarṣanniva vāyusūnuḥ .. 47..

sa sāgaraṃ ghūrṇitavīcimālaṃ
tadā bhṛśaṃ bhrāmitasarvasattvam .
samīkṣamāṇaḥ sahasā jagāma
cakraṃ yathā viṣṇukarāgramuktam .. 48..

sa parvatānvṛkṣagaṇānsarāṃsi
nadīstaṭākāni purottamāni .
sphītāñjanāṃstānapi samprapaśyañ
jagāma vegātpitṛtulyavegaḥ .. 49..

ādityapathamāśritya jagāma sa gataśramaḥ .
sa dadarśa hariśreṣṭho himavantaṃ nagottamam .. 50..

nānāprasravaṇopetaṃ bahukandaranirjharam .
śvetābhracayasaṅkāśaiḥ śikharaiścārudarśanaiḥ .. 51..

sa taṃ samāsādya mahānagendram
atipravṛddhottamaghoraśṛṅgam .
dadarśa puṇyāni mahāśramāṇi
surarṣisaṅghottamasevitāni .. 52..

sa brahmakośaṃ rajatālayaṃ ca
śakrālayaṃ rudraśarapramokṣam .
hayānanaṃ brahmaśiraśca dīptaṃ
dadarśa vaivasvata kiṅkarāṃś ca .. 53..

vajrālayaṃ vaiśvaraṇālayaṃ ca
sūryaprabhaṃ sūryanibandhanaṃ ca .
brahmāsanaṃ śaṅkarakārmukaṃ ca
dadarśa nābhiṃ ca vasundharāyāḥ .. 54..

kailāsamagryaṃ himavacchilāṃ ca
tatharṣabhaṃ kāñcanaśailamagryam .
sa dīptasarvauṣadhisampradīptaṃ
dadarśa sarvauṣadhiparvatendram .. 55..

sa taṃ samīkṣyānalaraśmidīptaṃ
visiṣmiye vāsavadūtasūnuḥ .
āplutya taṃ cauṣadhiparvatendraṃ
tatrauṣadhīnāṃ vicayaṃ cakāra .. 56..

sa yojanasahasrāṇi samatītya mahākapiḥ .
divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ .. 57..

mahauṣadhyastu tāḥ sarvāstasminparvatasattame .
vijñāyārthinamāyāntaṃ tato jagmuradarśanam .. 58..

sa tā mahātmā hanumānapaśyaṃś
cukopa kopācca bhṛśaṃ nanāda .
amṛṣyamāṇo.agninikāśacakṣur
mahīdharendraṃ tamuvāca vākyam .. 59..

kimetadevaṃ suviniścitaṃ te
yadrāghave nāsi kṛtānukampaḥ .
paśyādya madbāhubalābhibhūto
vikīrṇamātmānamatho nagendra .. 60..

sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ
sakāñcanaṃ dhātusahasrajuṣṭam .
vikīrṇakūṭaṃ calitāgrasānuṃ
pragṛhya vegātsahasonmamātha .. 61..

sa taṃ samutpāṭya khamutpapāta
vitrāsya lokānsasurānsurendrān .
saṃstūyamānaḥ khacarairanekair
jagāma vegādgaruḍogravīryaḥ .. 62..

sa bhāskarādhvānamanuprapannas
tadbhāskarābhaṃ śikharaṃ pragṛhya .
babhau tadā bhāskarasaṃnikāśo
raveḥ samīpe pratibhāskarābhaḥ .. 63..

sa tena śailena bhṛśaṃ rarāja
śailopamo gandhavahātmajastu .
sahasradhāreṇa sapāvakena
cakreṇa khe viṣṇurivoddhṛtena .. 64..

taṃ vānarāḥ prekṣya tadā vineduḥ
sa tānapi prekṣya mudā nanāda .
teṣāṃ samudghuṣṭaravaṃ niśamya
laṅkālayā bhīmataraṃ vineduḥ .. 65..

tato mahātmā nipapāta tasmiñ
śailottame vānarasainyamadhye .
haryuttamebhyaḥ śirasābhivādya
vibhīṣaṇaṃ tatra ca sasvaje saḥ .. 66..

tāvapyubhau mānuṣarājaputrau
taṃ gandhamāghrāya mahauṣadhīnām .
babhūvatustatra tadā viśalyāv
uttasthuranye ca haripravīrāḥ .. 67..

tato harirgandhavahātmajastu
tamoṣadhīśailamudagravīryaḥ .
nināya vegāddhimavantameva
punaśca rāmeṇa samājagāma .. 68..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).