.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 62

tato.abravīnmahātejāḥ sugrīvo vānarādhipaḥ .
arthyaṃ vijāpayaṃścāpi hanūmantaṃ mahābalam .. 1..

yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ .
nedānīimupanirhāra.m rāvaṃo dātumarhati .. 2..

ye ye mahābalāḥ santi laghavaśca plavaṅgamāḥ .
laṅkāmabhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ .. 3..

tato.astaṃ gata āditye raudre tasminniśāmukhe .
laṅkāmabhimukhāḥ solkā jagmuste plavagarṣabhāḥ .. 4..

ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ .
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ .. 5..

gopurāṭṭa pratolīṣu caryāsu vividhāsu ca .
prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam .. 6..

teṣāṃ gṛhasahasrāṇi dadāha hutabhuktadā .
āvāsānrākṣasānāṃ ca sarveṣāṃ gṛhamedhinām .. 7..

hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām .
sīdhupānacalākṣāṇāṃ madavihvalagāminām .. 8..

kāntālambitavastrāṇāṃ śatrusañjātamanyunām .
gadāśūlāsi hastānāṃ khādatāṃ pibatām api .. 9..

śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha .
trastānāṃ gacchatāṃ tūrṇaṃ putrānādāya sarvataḥ .. 10..

teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām .
adahatpāvakastatra jajvāla ca punaḥ punaḥ .. 11..

sāravanti mahārhāṇi gambhīraguṇavanti ca .
hemacandrārdhacandrāṇi candraśālonnatāni ca .. 12..

ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ .
maṇividrumacitrāṇi spṛśantīva ca bhāskaram .. 13..

krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ .
nāditānyacalābhāni veśmānyagnirdadāha saḥ .. 14..

jvalanena parītāni toraṇāni cakāśire .
vidyudbhiriva naddhāni meghajālāni gharmage .. 15..

vimāneṣu prasuptāśca dahyamānā varāṅganāḥ .
tyaktābharaṇasaṃyogā hāhetyuccairvicukruśaḥ .. 16..

tatra cāgniparītāni nipeturbhavanānyapi .
vajrivajrahatānīva śikharāṇi mahāgireḥ .. 17..

tāni nirdahyamānāni dūrataḥ pracakāśire .
himavacchikharāṇīva dīptauṣadhivanāni ca .. 18..

harmyāgrairdahyamānaiśca jvālāprajvalitairapi .
rātrau sā dṛśyate laṅkā puṣpitairiva kiṃśukaiḥ .. 19..

hastyadhyakṣairgajairmuktairmuktaiś ca turagairapi .
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ .. 20..

aśvaṃ muktaṃ gajo dṛṣṭvā kaccidbhīto.apasarpati .
bhīto bhītaṃ gajaṃ dṛṣṭvā kva cidaśvo nivartate .. 21..

sā babhūva muhūrtena haribhirdīpitā purī .
lokasyāsya kṣaye ghore pradīpteva vasundharā .. 22..

nārī janasya dhūmena vyāptasyoccairvineduṣaḥ .
svano jvalanataptasya śuśruve daśayojanam .. 23..

pradagdhakāyānaparānrākṣasānnirgatānbahiḥ .
sahasābhyutpatanti sma harayo.atha yuyutsavaḥ .. 24..

udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ .
diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat .. 25..

viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau .
asambhrāntau jagṛhatustāvubhau dhanuṣī vare .. 26..

tato visphārayāṇasya rāmasya dhanuruttamam .
babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ .. 27..

aśobhata tadā rāmo dhanurvisphārayanmahat .
bhagavāniva saṅkruddho bhavo vedamayaṃ dhanuḥ .. 28..

vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ .
jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa .. 29..

tasya kārmukamuktaiśca śaraistatpuragopuram .
kailāsaśṛṅgapratimaṃ vikīrṇamapatadbhuvi .. 30..

tato rāmaśarāndṛṣṭvā vimāneṣu gṛheṣu ca .
saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata .. 31..

teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām .
śarvarī rākṣasendrāṇāṃ raudrīva samapadyata .. 32..

ādiṣṭā vānarendrāste sugrīveṇa mahātmanā .
āsannā dvāramāsādya yudhyadhvaṃ plavagarṣabhāḥ .. 33..

yaśca vo vitathaṃ kuryāttatra tatra vyavasthitaḥ .
sa hantavyo.abhisamplutya rājaśāsanadūṣakaḥ .. 34..

teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu .
sthiteṣu dvāramāsādya rāvaṇaṃ manyurāviśat .. 35..

tasya jṛmbhitavikṣepādvyāmiśrā vai diśo daśa .
rūpavāniva rudrasya manyurgātreṣvadṛśyata .. 36..

sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāvubhau .
preṣayāmāsa saṅkruddho rākṣasairbahubhiḥ saha .. 37..

śaśāsa caiva tānsarvānrākṣasānrākṣaseśvaraḥ .
rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan .. 38..

tatastu coditāstena rākṣasā jvalitāyudhāḥ .
laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥ punaḥ .. 39..

bhīmāśvarathamātaṅgaṃ nānāpatti samākulam .
dīptaśūlagadākhaḍgaprāsatomarakārmukam .. 40..

tadrākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam .
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam .. 41..

hemajālācitabhujaṃ vyāveṣṭitaparaśvadham .
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam .. 42..

gandhamālyamadhūtsekasaṃmodita mahānilam .
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam .. 43..

taṃ dṛṣṭvā balamāyāntaṃ rākṣasānāṃ sudāruṇam .
sañcacāla plavaṅgānāṃ balamuccairnanāda ca .. 44..

javenāplutya ca punastadrākṣasabalaṃ mahat .
abhyayātpratyaribalaṃ pataṅga iva pāvakam .. 45..

teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani .
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaramaśobhata .. 46..

tathaivāpyapare teṣāṃ kapīnāmasibhiḥ śitaiḥ .
pravīrānabhito jaghnurghorarūpā niśācarāḥ .. 47..

ghnantamanyaṃ jaghānānyaḥ pātayantamapātayat .
garhamāṇaṃ jagarhānye daśantamapare.adaśat .. 48..

dehītyanye dadātyanyo dadāmītyaparaḥ punaḥ .
kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire .. 49..

samudyatamahāprāsaṃ muṣṭiśūlāsisaṅkulam .
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām .. 50..

vānarāndaśa sapteti rākṣasā abhyapātayan .
rākṣasāndaśasapteti vānarā jaghnurāhave .. 51..

visrastakeśarasanaṃ vimuktakavacadhvajam .
balaṃ rākṣasamālambya vānarāḥ paryavārayan .. 52..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).