.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 63

pravṛtte saṅkule tasminghore vīrajanakṣaye .
aṅgadaḥ kampanaṃ vīramāsasāda raṇotsukaḥ .. 1..

āhūya so.aṅgadaṃ kopāttāḍayāmāsa vegitaḥ .
gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ .. 2..

sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ .
arditaśca prahāreṇa kampanaḥ patito bhuvi .. 3..

hatapravīrā vyathitā rākṣasendracamūstadā .
jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ .
āpatantīṃ ca vegena kumbhastāṃ sāntvayaccamūm .. 4..

sa dhanurdhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ .
mumocāśīviṣaprakhyāñśarāndehavidāraṇān .. 5..

tasya tacchuśubhe bhūyaḥ saśaraṃ dhanuruttamam .
vidyudairāvatārciṣmaddvitīyendradhanuryathā .. 6..

ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā .
tena hāṭakapuṅkhena patriṇā patravāsasā .. 7..

sahasābhihatastena vipramuktapadaḥ sphuran .
nipapātādrikūṭābho vihvalaḥ plavagottamaḥ .. 8..

maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave .
abhidudrāva vegena pragṛhya mahatīṃ śilām .. 9..

tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ .
bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ .. 10..

sandhāya cānyaṃ sumukhaṃ śaramāśīviṣopamam .
ājaghāna mahātejā vakṣasi dvividāgrajam .. 11..

sa tu tena prahāreṇa maindo vānarayūthapaḥ .
marmaṇyabhihatastena papāta bhuvi mūrchitaḥ .. 12..

aṅgado mātulau dṛṣṭvā patitau tau mahābalau .
abhidudrāva vegena kumbhamudyatakārmukam .. 13..

tamāpatantaṃ vivyādha kumbhaḥ pañcabhirāyasaiḥ .
tribhiścānyaiḥ śitairbāṇairmātaṅgamiva tomaraiḥ .. 14..

so.aṅgadaṃ vividhairbāṇaiḥ kumbho vivyādha vīryavān .
akuṇṭhadhārairniśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ .. 15..

aṅgadaḥ pratividdhāṅgo vāliputro na kampate .
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha .. 16..

sa praciccheda tānsarvānbibheda ca punaḥ śilāḥ .
kumbhakarṇātmajaḥ śrīmānvāliputrasamīritān .. 17..

āpatantaṃ ca samprekṣya kumbho vānarayūthapam .
bhruvorvivyādha bāṇābhyāmulkābhyāmiva kuñjaram .. 18..

aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite .
sālamāsannamekena parijagrāha pāṇinā .. 19..

tamindraketupratimaṃ vṛkṣaṃ mandarasaṃnibham .
samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām .. 20..

sa ciccheda śitairbāṇaiḥ saptabhiḥ kāyabhedanaiḥ .
aṅgado vivyathe.abhīkṣṇaṃ sasāda ca mumoha ca .. 21..

aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantamiva sāgare .
durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan .. 22..

rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave .
vyādideśa hariśreṣṭhāñjāmbavatpramukhāṃstataḥ .. 23..

te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam .
abhipetuḥ susaṅkruddhāḥ kumbhamudyatakārmukam .. 24..

tato drumaśilāhastāḥ kopasaṃraktalocanāḥ .
rirakṣiṣanto.abhyapatannaṅgadaṃ vānararṣabhāḥ .. 25..

jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ .
kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ .. 26..

samīkṣyātatatastāṃstu vānarendrānmahābalān .
āvavāra śaraugheṇa nageneva jalāśayam .. 27..

tasya bāṇacayaṃ prāpya na śokerativartitum .
vānarendrā mahātmāno velāmiva mahodadhiḥ .. 28..

tāṃstu dṛṣṭvā harigaṇāñśaravṛṣṭibhirarditān .
aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ .. 29..

abhidudrāva vegena sugrīvaḥ kumbhamāhave .
śailasānu caraṃ nāgaṃ vegavāniva kesarī .. 30..

utpāṭya ca mahāśailānaśvakarṇāndhavānbahūn .
anyāṃśca vividhānvṛkṣāṃścikṣepa ca mahābalaḥ .. 31..

tāṃ chādayantīmākāśaṃ vṛkṣavṛṣṭiṃ durāsadām .
kumbhakarṇātmajaḥ śrīmāṃściccheda niśitaiḥ śaraiḥ .. 32..

abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ .
ācitāste drumā rejuryathā ghorāḥ śataghnayaḥ .. 33..

drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān .
vānarādhipatiḥ śrīmānmahāsattvo na vivyathe .. 34..

nirbhidyamānaḥ sahasā sahamānaśca tāñśarān .
kumbhasya dhanurākṣipya babhañjendradhanuḥprabham .. 35..

avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram .
abravītkupitaḥ kumbhaṃ bhagnaśṛṅgamiva dvipam .. 36..

nikumbhāgraja vīryaṃ te bāṇavegaṃ tadadbhutam .
saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā .. 37..

prahrādabalivṛtraghnakuberavaruṇopama .
ekastvamanujāto.asi pitaraṃ balavattaraḥ .. 38..

tvāmevaikaṃ mahābāhuṃ śūlahastamarindamam .
tridaśā nātivartante jitendriyamivādhayaḥ .. 39..

varadānātpitṛvyaste sahate devadānavān .
kumbhakarṇastu vīryeṇa sahate ca surāsurān .. 40..

dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca .
tvamadya rakṣasāṃ loke śreṣṭho.asi balavīryataḥ .. 41..

mahāvimardaṃ samare mayā saha tavādbhutam .
adya bhūtāni paśyantu śakraśambarayoriva .. 42..

kṛtamapratimaṃ karma darśitaṃ cāstrakauśalam .
pātitā harivīrāśca tvayaite bhīmavikramāḥ .. 43..

upālambhabhayāccāpi nāsi vīra mayā hataḥ .
kṛtakarmā pariśrānto viśrāntaḥ paśya me balam .. 44..

tena sugrīvavākyena sāvamānena mānitaḥ .
agnerājyahutasyeva tejastasyābhyavardhata .. 45..

tataḥ kumbhaḥ samutpatya sugrīvamabhipadya ca .
ājaghānorasi kruddho vajravegena muṣṭinā .. 46..

tasya carma ca pusphoṭa sañjajñe cāsya śoṇitam .
sa ca muṣṭirmahāvegaḥ pratijaghne.asthimaṇḍale .. 47..

tadā vegena tatrāsīttejaḥ prajvālitaṃ muhuḥ .
vajraniṣpeṣasañjātajvālā merau yathā girau .. 48..

sa tatrābhihatastena sugrīvo vānararṣabhaḥ .
muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ .. 49..

arciḥsahasravikacaṃ ravimaṇḍalasaprabham .
sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān .. 50..

muṣṭinābhihatastena nipapātāśu rākṣasaḥ .
lohitāṅga ivākāśāddīptaraśmiryadṛcchayā .. 51..

kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā .
babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ .. 52..

tasminhate bhīmaparākrameṇa
plavaṅgamānāmṛṣabheṇa yuddhe .
mahī saśailā savanā cacāla
bhayaṃ ca rakṣāṃsyadhikaṃ viveśa .. 53..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).