.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 64

nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam .
pradahanniva kopena vānarendramavaikṣata .. 1..

tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham .
ādade parighaṃ vīro nagendraśikharopamam .. 2..

hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam .
yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam .. 3..

tamāvidhya mahātejāḥ śakradhvajasamaṃ raṇe .
vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ .. 4..

urogatena niṣkeṇa bhujasthairaṅgadairapi .
kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā .. 5..

nikumbho bhūṣaṇairbhāti tena sma parigheṇa ca .
yathendradhanuṣā meghaḥ savidyutstanayitnumān .. 6..

parighāgreṇa pusphoṭa vātagranthirmahātmanaḥ .
prajajvāla saghoṣaśca vidhūma iva pāvakaḥ .. 7..

nagaryā viṭapāvatyā gandharvabhavanottamaiḥ .
saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha .. 8..

satārāgaṇanakṣatraṃ sacandraṃ samahāgraham .
nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam .. 9..

durāsadaśca sañjajñe parighābharaṇaprabhaḥ .
krodhendhano nikumbhāgniryugāntāgnirivotthitaḥ .. 10..

rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt .
hanūmaṃstu vivṛtyorastasthau pramukhato balī .. 11..

parighopamabāhustu parighaṃ bhāskaraprabham .
balī balavatastasya pātayāmāsa vakṣasi .. 12..

sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ .
viśīryamāṇaḥ sahasā ulkā śatamivāmbare .. 13..

sa tu tena prahāreṇa cacāla ca mahākapiḥ .
parigheṇa samādhūto yathā bhūmicale.acalaḥ .. 14..

sa tathābhihatastena hanūmānplavagottamaḥ .
muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ .. 15..

tamudyamya mahātejā nikumbhorasi vīryavān .
abhicikṣepa vegena vegavānvāyuvikramaḥ .. 16..

tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam .
muṣṭinā tena sañjajñe jvālā vidyudivotthitā .. 17..

sa tu tena prahāreṇa nikumbho vicacāla ha .
svasthaścāpi nijagrāha hanūmantaṃ mahābalam .. 18..

vicukruśustadā saṅkhye bhīmaṃ laṅkānivāsinaḥ .
nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam .. 19..

sa tathā hriyamāṇo.api kumbhakarṇātmajena hi .
ājaghānānilasuto vajravegena muṣṭinā .. 20..

ātmānaṃ mocayitvātha kṣitāvabhyavapadyata .
hanūmānunmamathāśu nikumbhaṃ mārutātmajaḥ .. 21..

nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca .
utpatya cāsya vegena papātorasi vīryavān .. 22..

parigṛhya ca bāhubhyāṃ parivṛtya śirodharām .
utpāṭayāmāsa śiro bhairavaṃ nadato mahat .. 23..

atha vinadati sādite nikumbhe
pavanasutena raṇe babhūva yuddham .
daśarathasutarākṣasendracamvor
bhṛśataramāgataroṣayoḥ subhīmam .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).