.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 65

nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam .
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā .. 1..

nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ .
kharaputraṃ viśālākṣaṃ makarākṣamacodayat .. 2..

gaccha putra mayājñapto balenābhisamanvitaḥ .
rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau .. 3..

rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ .
bāḍhamityabravīddhṛṣṭo makarākṣo niśācaraḥ .. 4..

so.abhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam .
nirjagāma gṛhācchubhrādrāvaṇasyājñayā balī .. 5..

samīpasthaṃ balādhyakṣaṃ kharaputro.abravīdidam .
rathamānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt .. 6..

tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ .
syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat .. 7..

pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ .
sūtaṃ sañcodayāmāsa śīghraṃ me rathamāvaha .. 8..

atha tānrākṣasānsarvānmakarākṣo.abravīdidam .
yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ .. 9..

ahaṃ rākṣasarājena rāvaṇena mahātmanā .
ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau .. 10..

adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ .
śākhāmṛgaṃ ca sugrīvaṃ vānarāṃśca śarottamaiḥ .. 11..

adya śūlanipātaiśca vānarāṇāṃ mahācamūm .
pradahiṣyāmi samprāptāṃ śuṣkendhanamivānalaḥ .. 12..

makarākṣasya tacchrutvā vacanaṃ te niśācarāḥ .
sarve nānāyudhopetā balavantaḥ samāhitāḥ .. 13..

te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ .
mātaṅgā iva nardanto dhvastakeśā bhayānakāḥ .. 14..

parivārya mahākāyā mahākāyaṃ kharātmajam .
abhijagmustadā hṛṣṭāścālayanto vasundharām .. 15..

śaṅkhabherīsahasrāṇāmāhatānāṃ samantataḥ .
kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahānabhūt .. 16..

prabhraṣṭo.atha karāttasya pratodaḥ sārathestadā .
papāta sahasā caiva dhvajastasya ca rakṣasaḥ .. 17..

tasya te rathasaṃyuktā hayā vikramavarjitāḥ .
caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ .. 18..

pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ .
niryāṇe tasya raudrasya makarākṣasya durmateḥ .. 19..

tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ .
acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau .. 20..

ghanagajamahiṣāṅgatulyavarṇāḥ
samaramukheṣvasakṛdgadāsibhinnāḥ .
ahamahamiti yuddhakauśalāste
rajanicarāḥ paribabhramurnadantaḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).