.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 66

nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṅgavāḥ .
āplutya sahasā sarve yoddhukāmā vyavasthitāḥ .. 1..

tataḥ pravṛttaṃ sumahattadyuddhaṃ lomaharṣaṇam .
niśācaraiḥ plavaṅgānāṃ devānāṃ dānavairiva .. 2..

vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ .
anyonyaṃ mardayanti sma tadā kapiniśācarāḥ .. 3..

śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ .
paṭṭasairbhindipālaiśca bāṇapātaiḥ samantataḥ .. 4..

pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā .
kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ .. 5..

bāṇaughairarditāścāpi kharaputreṇa vānarāḥ .
sambhrāntamanasaḥ sarve dudruvurbhayapīḍitāḥ .. 6..

tāndṛṣṭvā rākṣasāḥ sarve dravamāṇānvanaukasaḥ .
neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ .. 7..

vidravatsu tadā teṣu vānareṣu samantataḥ .
rāmastānvārayāmāsa śaravarṣeṇa rākṣasān .. 8..

vāritānrākṣasāndṛṣṭvā makarākṣo niśācaraḥ .
krodhānalasamāviṣṭo vacanaṃ cedamabravīt .. 9..

tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te .
tyājayiṣyāmi te prāṇāndhanurmuktaiḥ śitaiḥ śaraiḥ .. 10..

yattadā daṇḍakāraṇye pitaraṃ hatavānmama .
madagrataḥ svakarmasthaṃ smṛtvā roṣo.abhivardhate .. 11..

dahyante bhṛśamaṅgāni durātmanmama rāghava .
yanmayāsi na dṛṣṭastvaṃ tasminkāle mahāvane .. 12..

diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavāniha .
kāṅkṣito.asi kṣudhārtasya siṃhasyevetaro mṛgaḥ .. 13..

adya madbāṇavegena pretarāḍviṣayaṃ gataḥ .
ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi .. 14..

bahunātra kimuktena śṛṇu rāma vaco mama .
paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire .. 15..

astrairvā gadayā vāpi bāhubhyāṃ vā mahāhave .
abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi .. 16..

makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ .
abravītprahasanvākyamuttarottaravādinam .. 17..

caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ .
triśirā dūṣaṇaścāpi daṇḍake nihatā mayā .. 18..

svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ .
bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ .. 19..

evamuktastu rāmeṇa kharaputro niśācaraḥ .
bāṇaughānasṛjattasmai rāghavāya raṇājire .. 20..

tāñśarāñśaravarṣeṇa rāmaściccheda naikadhā .
nipeturbhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ .. 21..

tadyuddhamabhavattatra sametyānyonyamojasā .
khara rākṣasaputrasya sūnordaśarathasya ca .. 22..

jīmūtayorivākāśe śabdo jyātalayostadā .
dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire .. 23..

devadānavagandharvāḥ kiṃnarāśca mahoragāḥ .
antarikṣagatāḥ sarve draṣṭukāmāstadadbhutam .. 24..

viddhamanyonyagātreṣu dviguṇaṃ vardhate balam .
kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire .. 25..

rāmamuktāstu bāṇaughānrākṣasastvacchinadraṇe .
rakṣomuktāṃstu rāmo vai naikadhā prācchinaccharaiḥ .. 26..

bāṇaughavitatāḥ sarvā diśaśca vidiśastathā .
sañcannā vasudhā caiva samantānna prakāśate .. 27..

tataḥ kruddho mahābāhurdhanuściccheda rakṣasaḥ .
aṣṭābhiratha nārācaiḥ sūtaṃ vivyādha rāghavaḥ .
bhittvā śarai rathaṃ rāmo rathāśvānsamapātayat .. 28..

viratho vasudhāṃ tiṣṭhanmakarākṣo niśācaraḥ .
atiṣṭhadvasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā .
trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham .. 29..

vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ .
sa krodhātprāhiṇottasmai rāghavāya mahāhave .. 30..

tamāpatantaṃ jvalitaṃ kharaputrakarāccyutam .
bāṇaistu tribhirākāśe śūlaṃ ciccheda rāghavaḥ .. 31..

sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ .
vyaśīryata mahokleva rāmabāṇārdito bhuvi .. 32..

tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā .
sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ .. 33..

taddṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ .
muṣṭimudyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt .. 34..

sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ .
pāvakāstraṃ tato rāmaḥ sandadhe svaśarāsane .. 35..

tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe .
sañcinnahṛdayaṃ tatra papāta ca mamāra ca .. 36..

dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam .
laṅkāmeva pradhāvanta rāmabālārditāstadā .. 37..

daśarathanṛpaputrabāṇavegai
rajanicaraṃ nihataṃ kharātmajaṃ tam .
dadṛśuratha ca devatāḥ prahṛṣṭā
girimiva vajrahataṃ yathā viśīrṇam .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).