.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 67

makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiñjayaḥ .
ādideśātha saṅkruddho raṇāyendrajitaṃ sutam .. 1..

jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau .
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ .. 2..

tvamapratimakarmāṇamindraṃ jayasi saṃyuge .
kiṃ punarmānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge .. 3..

tathokto rākṣasendreṇa pratigṛhya piturvacaḥ .
yajñabhūmau sa vidhivatpāvakaṃ juhuve ndrajit .. 4..

juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ .
ājagmustatra sambhrāntā rākṣasyo yatra rāvaṇiḥ .. 5..

śastrāṇi śarapatrāṇi samidho.atha vibhītakāḥ .
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā .. 6..

sarvato.agniṃ samāstīrya śarapatraiḥ samantataḥ .
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ .. 7..

caruhomasamiddhasya vidhūmasya mahārciṣaḥ .
babhūvustāni liṅgāni vijayaṃ darśayanti ca .. 8..

pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ .
havistatpratijagrāha pāvakaḥ svayamutthitaḥ .. 9..

hutvāgniṃ tarpayitvātha devadānavarākṣasān .
āruroha rathaśreṣṭhamantardhānagataṃ śubham .. 10..

sa vājibhiścaturbhistu bāṇaiśca niśitairyutaḥ .
āropitamahācāpaḥ śuśubhe syandanottame .. 11..

jājvalyamāno vapuṣā tapanīyaparicchadaḥ .
śaraiścandrārdhacandraiśca sa rathaḥ samalaṅkṛtaḥ .. 12..

jāmbūnadamahākamburdīptapāvakasaṃnibhaḥ .
babhūvendrajitaḥ keturvaidūryasamalaṅkṛtaḥ .. 13..

tena cādityakalpena brahmāstreṇa ca pālitaḥ .
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ .. 14..

so.abhiniryāya nagarādindrajitsamitiñjayaḥ .
hutvāgniṃ rākṣasairmantrairantardhānagato.abravīt .. 15..

adya hatvāhave yau tau mithyā pravrajitau vane .
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam .. 16..

kṛtvā nirvānarāmurvīṃ hatvā rāmaṃ salakṣmaṇam .
kariṣye paramāṃ prītimityuktvāntaradhīyata .. 17..

āpapātātha saṅkruddho daśagrīveṇa coditaḥ .
tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe .. 18..

sa dadarśa mahāvīryau nāgau triśirasāviva .
sṛjantāviṣujālāni vīrau vānaramadhyagau .. 19..

imau tāviti sañcintya sajyaṃ kṛtvā ca kārmukam .
santatāneṣudhārābhiḥ parjanya iva vṛṣṭimān .. 20..

sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau .
acakṣurviṣaye tiṣṭhanvivyādha niśitaiḥ śaraiḥ .. 21..

tau tasya śaravegena parītau rāmalakṣmaṇau .
dhanuṣī saśare kṛtvā divyamastraṃ pracakratuḥ .. 22..

pracchādayantau gaganaṃ śarajālairmahābalau .
tamastraiḥ surasaṅkāśau naiva pasparśatuḥ śaraiḥ .. 23..

sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ .
diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ .. 24..

naiva jyātalanirghoṣo na ca nemikhurasvanaḥ .
śuśruve caratastasya na ca rūpaṃ prakāśate .. 25..

ghanāndhakāre timire śaravarṣamivādbhutam .
sa vavarṣa mahābāhurnārācaśaravṛṣṭibhiḥ .. 26..

sa rāmaṃ sūryasaṅkāśaiḥ śarairdattavaro bhṛśam .
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ .. 27..

tau hanyamānau nārācairdhārābhiriva parvatau .
hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān .. 28..

antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ .
nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ .. 29..

atimātraṃ śaraugheṇa pīḍyamānau narottamau .
tāniṣūnpatato bhallairanekairnicakartatuḥ .. 30..

yato hi dadṛśāte tau śarānnipatitāñśitān .
tatastato dāśarathī sasṛjāte.astramuttamam .. 31..

rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan .
vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ .. 32..

tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ .
babhūvaturdāśarathī puṣpitāviva kiṃśukau .. 33..

nāsya veda gatiṃ kaścinna ca rūpaṃ dhanuḥ śarān .
na cānyadviditaṃ kiṃ citsūryasyevābhrasamplave .. 34..

tena viddhāśca harayo nihatāśca gatāsavaḥ .
babhūvuḥ śataśastatra patitā dharaṇītale .. 35..

lakṣmaṇastu susaṅkruddho bhrātaraṃ vākyamabravīt .
brāhmamastraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām .. 36..

tamuvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam .
naikasya heto rakṣāṃsi pṛthivyāṃ hantumarhasi .. 37..

ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam .
palāyantaṃ pramattaṃ vā na tvaṃ hantumihārhasi .. 38..

asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala .
ādekṣyāvo mahāvegānastrānāśīviṣopamān .. 39..

tamenaṃ māyinaṃ kṣudramantarhitarathaṃ balāt .
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ .. 40..

yadyeṣa bhūmiṃ viśate divaṃ vā
rasātalaṃ vāpi nabhastalaṃ vā .
evaṃ nigūḍho.api mamāstradagdhaḥ
patiṣyate bhūmitale gatāsuḥ .. 41..

ityevamuktvā vacanaṃ mahātmā
raghupravīraḥ plavagarṣabhairvṛtaḥ .
vadhāya raudrasya nṛśaṃsakarmaṇas
tadā mahātmā tvaritaṃ nirīkṣate .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).