.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 68

vijñāya tu manastasya rāghavasya mahātmanaḥ .
saṃnivṛtyāhavāttasmātpraviveśa puraṃ tataḥ .. 1..

so.anusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām .
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ .. 2..

sa paścimena dvāreṇa niryayau rākṣasairvṛtaḥ .
indrajittu mahāvīryaḥ paulastyo devakaṇṭakaḥ .. 3..

indrajittu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau .
raṇāyābhyudyatau vīrau māyāṃ prāduṣkarottadā .. 4..

indrajittu rathe sthāpya sītāṃ māyāmayīṃ tadā .
balena mahatāvṛtya tasyā vadhamarocayat .. 5..

mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ .
hantuṃ sītāṃ vyavasito vānarābhimukho yayau .. 6..

taṃ dṛṣṭvā tvabhiniryāntaṃ nagaryāḥ kānanaukasaḥ .
utpeturabhisaṅkruddhāḥ śilāhastā yuyutsavaḥ .. 7..

hanūmānpuratasteṣāṃ jagāma kapikuñjaraḥ .
pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam .. 8..

sa dadarśa hatānandāṃ sītām indrajito rathe .
ekaveṇīdharāṃ dīnāmupavāsakṛśānanām .. 9..

parikliṣṭaikavasanāmamṛjāṃ rāghavapriyām .
rajomalābhyāmāliptaiḥ sarvagātrairvarastriyam .. 10..

tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca .
bāṣpaparyākulamukho hanūmānvyathito.abhavat .. 11..

abravīttāṃ tu śokārtāṃ nirānandāṃ tapasvinām .
dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām .. 12..

kiṃ samarthitamasyeti cintayansa mahākapiḥ .
saha tairvānaraśreṣṭhairabhyadhāvata rāvaṇim .. 13..

tadvānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ .
kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat .. 14..

taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayāmāsa rāvaṇiḥ .
krośantīṃ rāma rāmeti māyayā yojitāṃ rathe .. 15..

gṛhītamūrdhajāṃ dṛṣṭvā hanūmāndainyamāgataḥ .
duḥkhajaṃ vārinetrābhyāmutsṛjanmārutātmajaḥ .
abravītparuṣaṃ vākyaṃ krodhādrakṣo.adhipātmajam .. 16..

durātmannātmanāśāya keśapakṣe parāmṛśaḥ .
brahmarṣīṇāṃ kule jāto rākṣasīṃ yonimāśritaḥ .
dhiktvāṃ pāpasamācāraṃ yasya te matirīdṛśī .. 17..

nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama .
anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa .. 18..

cyutā gṛhācca rājyācca rāmahastācca maithilī .
kiṃ tavaiṣāparāddhā hi yadenāṃ hantumicchasi .. 19..

sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana .
vadhārhakarmaṇānena mama hastagato hyasi .. 20..

ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ .
iha jīvitamutsṛjya pretya tānpratilapsyase .. 21..

iti bruvāṇo hanumānsāyudhairharibhirvṛtaḥ .
abhyadhāvata saṅkruddho rākṣasendrasutaṃ prati .. 22..

āpatantaṃ mahāvīryaṃ tadanīkaṃ vanaukasām .
rakṣasāṃ bhīmavegānāmanīkena nyavārayat .. 23..

sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm .
hariśreṣṭhaṃ hanūmantamindrajitpratyuvāca ha .. 24..

sugrīvastvaṃ ca rāmaśca yannimittamihāgatāḥ .
tāṃ haniṣyāmi vaidehīmadyaiva tava paśyataḥ .. 25..

imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara .
sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam .. 26..

na hantavyāḥ striyaśceti yadbravīṣi plavaṅgama .
pīḍā karamamitrāṇāṃ yatsyātkartavyameta tat .. 27..

tamevamuktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ .
śitadhāreṇa khaḍgena nijaghānendrajitsvayam .. 28..

yajñopavītamārgeṇa chinnā tena tapasvinī .
sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā .. 29..

tāmindrajitstriyaṃ hatvā hanūmantamuvāca ha .
mayā rāmasya paśyemāṃ kopena ca niṣūditām .. 30..

tataḥ khaḍgena mahatā hatvā tām indrajitsvayam .
hṛṣṭaḥ sa rathamāsthāya vinanāda mahāsvanam .. 31..

vānarāḥ śuśruvuḥ śabdamadūre pratyavasthitāḥ .
vyāditāsyasya nadatastaddurgaṃ saṃśritasya tu .. 32..

tathā tu sītāṃ vinihatya durmatiḥ
prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ .
taṃ hṛṣṭarūpaṃ samudīkṣya vānarā
viṣaṇṇarūpāḥ samabhipradudruvuḥ .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).