.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 69

śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam .
vīkṣamāṇā diśaḥ sarvā dudruvurvānararṣabhāḥ .. 1..

tānuvāca tataḥ sarvānhanūmānmārutātmajaḥ .
viṣaṇṇavadanāndīnāṃstrastānvidravataḥ pṛthak .. 2..

kasmādviṣaṇṇavadanā vidravadhvaṃ plavaṅgamāḥ .
tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam .. 3..

pṛṣṭhato.anuvrajadhvaṃ māmagrato yāntamāhave .
śūrairabhijanopetairayuktaṃ hi nivartitum .. 4..

evamuktāḥ susaṅkruddhā vāyuputreṇa dhīmatā .
śailaśṛṅgāndrumāṃścaiva jagṛhurhṛṣṭamānasāḥ .. 5..

abhipetuśca garjanto rākṣasānvānararṣabhāḥ .
parivārya hanūmantamanvayuśca mahāhave .. 6..

sa tairvānaramukhyaistu hanūmānsarvato vṛtaḥ .
hutāśana ivārciṣmānadahacchatruvāhinīm .. 7..

sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ .
vṛto vānarasainyena kālāntakayamopamaḥ .. 8..

sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ .
hanūmānrāvaṇi rathe mahatīṃ pātayacchilām .. 9..

tāmāpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā .
vidheyāśva samāyuktaḥ sudūramapavāhitaḥ .. 10..

tamindrajitamaprāpya rathathaṃ sahasārathim .
viveśa dharaṇīṃ bhittvā sā śilāvyarthamudyatā .. 11..

patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ .
tamabhyadhāvañśataśo nadantaḥ kānanaukasaḥ .. 12..

te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ .
cikṣipurdviṣatāṃ madhye vānarā bhīmavikramāḥ .. 13..

vānarairtairmahāvīryairghorarūpā niśācarāḥ .
vīryādabhihatā vṛkṣairvyaveṣṭanta raṇakṣitau .. 14..

svasainyamabhivīkṣyātha vānarārditamindrajit .
pragṛhītāyudhaḥ kruddhaḥ parānabhimukho yayau .. 15..

sa śaraughānavasṛjansvasainyenābhisaṃvṛtaḥ .
jaghāna kapiśārdūlānsubahūndṛṣṭavikramaḥ .. 16..

śūlairaśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ .
te cāpyanucarāṃstasya vānarā jaghnurāhave .. 17..

saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ .
hanūmānkadanaṃ cakre rakṣasāṃ bhīmakarmaṇām .. 18..

sa nivārya parānīkamabravīttānvanaukasaḥ .
hanūmānsaṃnivartadhvaṃ na naḥ sādhyamidaṃ balam .. 19..

tyaktvā prāṇānviceṣṭanto rāma priyacikīrṣavaḥ .
yannimittaṃ hi yudhyāmo hatā sā janakātmajā .. 20..

imamarthaṃ hi vijñāpya rāmaṃ sugrīvameva ca .
tau yatpratividhāsyete tatkariṣyāmahe vayam .. 21..

ityuktvā vānaraśreṣṭho vārayansarvavānarān .
śanaiḥ śanairasantrastaḥ sabalaḥ sa nyavartata .. 22..

sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ .
nikumbhilāmadhiṣṭhāya pāvakaṃ juhuve ndrajit .. 23..

yajñabhūmyāṃ tu vidhivatpāvakastena rakṣasā .
hūyamānaḥ prajajvāla homaśoṇitabhuktadā .. 24..

so.arciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ .
sandhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ .. 25..

athendrajidrākṣasabhūtaye tu
juhāva havyaṃ vidhinā vidhānavat .
dṛṣṭvā vyatiṣṭhanta ca rākṣasāste
mahāsamūheṣu nayānayajñāḥ .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).