.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 7

ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ .
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram .. 1..

rājanparighaśaktyṛṣṭiśūlapaṭṭasasaṅkulam .
sumahanno balaṃ kasmādviṣādaṃ bhajate bhavān .. 2..

kailāsaśikharāvāsī yakṣairbahubhirāvṛtaḥ .
sumahatkadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ .. 3..

sa maheśvarasakhyena ślāghamānastvayā vibho .
nirjitaḥ samare roṣāllokapālo mahābalaḥ .. 4..

vinihatya ca yakṣaughānvikṣobhya ca vigṛhya ca .
tvayā kailāsaśikharādvimānamidamāhṛtam .. 5..

mayena dānavendreṇa tvadbhayātsakhyamicchatā .
duhitā tava bhāryārthe dattā rākṣasapuṅgava .. 6..

dānavendro madhurnāma vīryotsikto durāsadaḥ .
vigṛhya vaśamānītaḥ kumbhīnasyāḥ sukhāvahaḥ .. 7..

nirjitāste mahābāho nāgā gatvā rasātalam .
vāsukistakṣakaḥ śaṅkho jaṭī ca vaśamāhṛtāḥ .. 8..

akṣayā balavantaśca śūrā labdhavarāḥ punaḥ .
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho .. 9..

svabalaṃ samupāśritya nītā vaśamarindama .
māyāścādhigatāstatra bahavo rākṣasādhipa .. 10..

śūrāśca balavantaśca varuṇasya sutā raṇe .
nirjitāste mahābāho caturvidhabalānugāḥ .. 11..

mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam .
avagāhya tvayā rājanyamasya balasāgaram .. 12..

jayaśca viplulaḥ prāpto mṛtyuśca pratiṣedhitaḥ .
suyuddhena ca te sarve lokāstatra sutoṣitāḥ .. 13..

kṣatriyairbahubhirvīraiḥ śakratulyaparākramaiḥ .
āsīdvasumatī pūrṇā mahadbhiriva pādapaiḥ .. 14..

teṣāṃ vīryaguṇotsāhairna samo rāghavo raṇe .
prasahya te tvayā rājanhatāḥ paramadurjayāḥ .. 15..

rājannāpadayukteyamāgatā prākṛtājjanāt .
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).