.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 70

rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām .
śrutvā saṅgrāmanirghoṣaṃ jāmbavantamuvāca ha .. 1..

saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram .
śrūyate hi yathā bhīmaḥ sumahānāyudhasvanaḥ .. 2..

tadgaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ .
kṣipramṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ .. 3..

ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ .
āgacchatpaścimadvāraṃ hanūmānyatra vānaraḥ .. 4..

athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi .
vānaraiḥ kṛtasaṅgrāmaiḥ śvasadbhirabhisaṃvṛtam .. 5..

dṛṣṭvā pathi hanūmāṃśca tadṛṣkabalamudyatam .
nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata .. 6..

sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ .
śīghramāgamya rāmāya duḥkhito vākyamabravīt .. 7..

samare yudhyamānānāmasmākaṃ prekṣatāṃ ca saḥ .
jaghāna rudatīṃ sītāmindrajidrāvaṇātmajaḥ .. 8..

udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo.ahamarindama .
tadahaṃ bhavato vṛttaṃ vijñāpayitumāgataḥ .. 9..

tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ .
nipapāta tadā bhūmau chinnamūla iva drumaḥ .. 10..

taṃ bhūmau devasaṅkāśaṃ patitaṃ dṛśya rāghavam .
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ .. 11..

asiñcansalilaiścainaṃ padmotpalasugandhibhiḥ .
pradahantamasahyaṃ ca sahasāgnimivotthitam .. 12..

taṃ lakṣmaṇo.atha bāhubhyāṃ pariṣvajya suduḥkhitaḥ .
uvāca rāmamasvasthaṃ vākyaṃ hetvarthasaṃhitam .. 13..

śubhe vartmani tiṣṭhantaṃ tvāmāryavijitendriyam .
anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ .. 14..

bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam .
yathāsti na tathā dharmastena nāstīti me matiḥ .. 15..

yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham .
nāyamarthastathā yuktastvadvidho na vipadyate .. 16..

yadyadharmo bhavedbhūto rāvaṇo narakaṃ vrajet .
bhavāṃśca dharmasaṃyukto naivaṃ vyasanamāpnuyāt .. 17..

tasya ca vyasanābhāvādvyasanaṃ ca gate tvayi .
dharmeṇopalabheddharmamadharmaṃ cāpyadharmataḥ .. 18..

yadi dharmeṇa yujyerannādharmarucayo janāḥ .
dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet .. 19..

yasmādarthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ .
kliśyante dharmaśīlāśca tasmādetau nirarthakau .. 20..

vadhyante pāpakarmāṇo yadyadharmeṇa rāghava .
vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati .. 21..

atha vā vihitenāyaṃ hanyate hanti vā param .
vidhirālipyate tena na sa pāpena karmaṇā .. 22..

adṛṣṭapratikāreṇa avyaktenāsatā satā .
kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana .. 23..

yadi satsyātsatāṃ mukhya nāsatsyāttava kiṃ cana .
tvayā yadīdṛśaṃ prāptaṃ tasmātsannopapadyate .. 24..

atha vā durbalaḥ klībo balaṃ dharmo.anuvartate .
durbalo hṛtamaryādo na sevya iti me matiḥ .. 25..

balasya yadi ceddharmo guṇabhūtaḥ parākrame .
dharmamutsṛjya vartasva yathā dharme tathā bale .. 26..

atha cetsatyavacanaṃ dharmaḥ kila parantapa .
anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā .. 27..

yadi dharmo bhavedbhūta adharmo vā parantapa .
na sma hatvā muniṃ vajrī kuryādijyāṃ śatakratuḥ .. 28..

adharmasaṃśrito dharmo vināśayati rāghava .
sarvametadyathākāmaṃ kākutstha kurute naraḥ .. 29..

mama cedaṃ mataṃ tāta dharmo.ayamiti rāghava .
dharmamūlaṃ tvayā chinnaṃ rājyamutsṛjatā tadā .. 30..

arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ .
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ .. 31..

arthena hi viyuktasya puruṣasyālpatejasaḥ .
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā .. 32..

so.ayamarthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ .
pāpamārabhate kartuṃ tathā doṣaḥ pravartate .. 33..

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ .
yasyārthāḥ sa pumā.Nlloke yasyārthāḥ sa ca paṇḍitaḥ .. 34..

yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān .
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ .. 35..

arthasyaite parityāge doṣāḥ pravyāhṛtā mayā .
rājyamutsṛjatā vīra yena buddhistvayā kṛtā .. 36..

yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam .
adhanenārthakāmena nārthaḥ śakyo vicinvatā .. 37..

harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ .
arthādetāni sarvāṇi pravartante narādhipa .. 38..

yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām .
te.arthāstvayi na dṛśyante durdineṣu yathā grahāḥ .. 39..

tvayi pravrajite vīra guroś ca vacane sthite .
rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava .. 40..

tadadya vipulaṃ vīra duḥkhamindrajitā kṛtam .
karmaṇā vyapaneṣyāmi tasmāduttiṣṭha rāghava .. 41..

ayamanagha tavoditaḥ priyārthaṃ
janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ .
sahayagajarathāṃ sarākṣasendrāṃ
bhṛśamiṣubhirvinipātayāmi laṅkām .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).