.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 71

rāmamāśvāsayāne tu lakṣmaṇe bhrātṛvatsale .
nikṣipya gulmānsvasthāne tatrāgacchadvibhīṣaṇaḥ .. 1..

nānāpraharaṇairvīraiścaturbhiḥ sacivairvṛtaḥ .
nīlāñjanacayākārairmātaṅgairiva yūthapaḥ .. 2..

so.abhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ .
vānarāṃścaiva dadṛśe bāṣpaparyākulekṣaṇān .. 3..

rāghavaṃ ca mahātmānamikṣvākukulanandanam .
dadarśa mohamāpannaṃ lakṣmaṇasyāṅkamāśritam .. 4..

vrīḍitaṃ śokasantaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ .
antarduḥkhena dīnātmā kimetaditi so.abravīt .. 5..

vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃśca vānarān .
uvāca lakṣmaṇo vākyamidaṃ bāṣpapariplutaḥ .. 6..

hatāmindrajitā sītāmiha śrutvaiva rāghavaḥ .
hanūmadvacanātsaumya tato mohamupāgataḥ .. 7..

kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ .
puṣkalārthamidaṃ vākyaṃ visaṃjñaṃ rāmamabravīt .. 8..

manujendrārtarūpeṇa yaduktastvaṃ hanūmatā .
tadayuktamahaṃ manye sāgarasyeva śoṣaṇam .. 9..

abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ .
sītāṃ prati mahābāho na ca ghātaṃ kariṣyati .. 10..

yācyamānaḥ subahuśo mayā hitacikīrṣuṇā .
vaidehīmutsṛjasveti na ca tatkṛtavānvacaḥ .. 11..

naiva sāmnā na bhedena na dānena kuto yudhā .
sā draṣṭumapi śakyeta naiva cānyena kena cit .. 12..

vānarānmohayitvā tu pratiyātaḥ sa rākṣasaḥ .
caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati .. 13..

hutavānupayāto hi devairapi savāsavaiḥ .
durādharṣo bhavatyeṣa saṅgrāme rāvaṇātmajaḥ .. 14..

tena mohayatā nūnameṣā māyā prayojitā .
vighnamanvicchatā tāta vānarāṇāṃ parākrame .
sasainyāstatra gacchāmo yāvattanna samāpyate .. 15..

tyajemaṃ naraśārdūlamithyā santāpamāgatam .
sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam .. 16..

iha tvaṃ svastha hṛdayastiṣṭha sattvasamucchritaḥ .
lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ .. 17..

eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ .
tyājayiṣyati tatkarma tato vadhyo bhaviṣyati .. 18..

tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ .
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam .. 19..

tatsandiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam .
rākṣasasya vināśāya vajraṃ vajradharo yathā .. 20..

manujavara na kālaviprakarṣo
ripunidhanaṃ prati yatkṣamo.adya kartum .
tvamatisṛja riporvadhāya bāṇīm
asurapuronmathane yathā mahendraḥ .. 21..

samāptakarmā hi sa rākṣasendro
bhavatyadṛśyaḥ samare surāsuraiḥ .
yuyutsatā tena samāptakarmaṇā
bhavetsurāṇāmapi saṃśayo mahān .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).