.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 72

tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ .
nopadhārayate vyaktaṃ yaduktaṃ tena rakṣasā .. 1..

tato dhairyamavaṣṭabhya rāmaḥ parapurañjayaḥ .
vibhīṣaṇamupāsīnamuvāca kapisaṃnidhau .. 2..

nairṛtādhipate vākyaṃ yaduktaṃ te vibhīṣaṇa .
bhūyastacchrotumicchāmi brūhi yatte vivakṣitam .. 3..

rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ .
yattatpunaridaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ .. 4..

yathājñaptaṃ mahābāho tvayā gulmaniveśanam .
tattathānuṣṭhitaṃ vīra tvadvākyasamanantaram .. 5..

tānyanīkāni sarvāṇi vibhaktāni samantataḥ .
vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ .. 6..

bhūyastu mama vijāpyaṃ tacchṛṇuṣva mahāyaśaḥ .
tvayyakāraṇasantapte santaptahṛdayā vayam .. 7..

tyaja rājannimaṃ śokaṃ mithyā santāpamāgatam .
tadiyaṃ tyajyatāṃ cintā śatruharṣavivardhanī .. 8..

udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām .
prāptavyā yadi te sītā hantavyaśvca niśācarāḥ .. 9..

raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ .
sādhvayaṃ yātu saumitrirbalena mahatā vṛtaḥ .
nikumbhilāyāṃ samprāpya hantuṃ rāvaṇimāhave .. 10..

dhanurmaṇḍalanirmuktairāśīviṣaviṣopamaiḥ .
śarairhantuṃ maheṣvāso rāvaṇiṃ samitiñjayaḥ .. 11..

tena vīreṇa tapasā varadānātsvayambhutaḥ .
astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṅgamāḥ .. 12..

nikumbhilāmasamprāptamahutāgniṃ ca yo ripuḥ .
tvāmātatāyinaṃ hanyādindraśatro sa te vadhaḥ .
ityevaṃ vihito rājanvadhastasyaiva dhīmataḥ .. 13..

vadhāyendrajito rāma taṃ diśasva mahābalam .
hate tasminhataṃ viddhi rāvaṇaṃ sasuhṛjjanam .. 14..

vibhīṣaṇavacaḥ śrutva rāmo vākyamathābravīt .
jānāmi tasya raudrasya māyāṃ satyaparākrama .. 15..

sa hi brahmāstravitprājño mahāmāyo mahābalaḥ .
karotyasaṃjñānsaṅgrāme devānsavaruṇānapi .. 16..

tasyāntarikṣe carato rathasthasya mahāyaśaḥ .
na gatirjñāyate vīrasūryasyevābhrasamplave .. 17..

rāghavastu riporjñātvā māyāvīryaṃ durātmanaḥ .
lakṣmaṇaṃ kīrtisampannamidaṃ vacanamabravīt .. 18..

yadvānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ .
hanūmatpramukhaiścaiva yūthapaiḥ sahalakṣmaṇa .. 19..

jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ .
jahi taṃ rākṣasasutaṃ māyābalaviśāradam .. 20..

ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ .
abhijñastasya deśasya pṛṣṭhato.anugamiṣyati .. 21..

rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ .
jagrāha kārmukaṃ śreṣṭhamanyadbhīmaparākramaḥ .. 22..

saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk .
rāmapādāvupaspṛśya hṛṣṭaḥ saumitrirabravīt .. 23..

adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim .
laṅkāmabhipatiṣyanti haṃsāḥ puṣkariṇīm iva .. 24..

adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ .
vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ .. 25..

sa evamuktvā dyutimānvacanaṃ bhrāturagrataḥ .
sa rāvaṇivadhākāṅkṣī lakṣmaṇastvarito yayau .. 26..

so.abhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam .
nikumbhilāmabhiyayau caityaṃ rāvaṇipālitam .. 27..

vibhīṣaṇena sahito rājaputraḥ pratāpavān .
kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau .. 28..

vānarāṇāṃ sahasraistu hanūmānbahubhirvṛtaḥ .
vibhīṣaṇaḥ sahāmātyastadā lakṣmaṇamanvagāt .. 29..

mahatā harisainyena savegamabhisaṃvṛtaḥ .
ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam .. 30..

sa gatvā dūramadhvānaṃ saumitrirmitranandanaḥ .
rākṣasendrabalaṃ dūrādapaśyadvyūhamāsthitam .. 31..

sa samprāpya dhanuṣpāṇirmāyāyogamarindama .
tasthau brahmavidhānena vijetuṃ raghunandanaḥ .. 32..

vividhamamalaśastrabhāsvaraṃ tad
dhvajagahanaṃ vipulaṃ mahārathaiś ca .
pratibhayatamamaprameyavegaṃ
timiramiva dviṣatāṃ balaṃ viveśa .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).