.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 73

atha tasyāmavasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ .
pareṣāmahitaṃ vākyamarthasādhakamabravīt .. 1..

asyānīkasya mahato bhedane yatalakṣmaṇa .
rākṣasendrasuto.apyatra bhinne dṛśyo bhaviṣyati .. 2..

sa tvamindrāśaniprakhyaiḥ śarairavakiranparān .
abhidravāśu yāvadvai naitatkarma samāpyate .. 3..

jahi vīradurātmānaṃ māyāparamadhārmikam .
rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham .. 4..

vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ .
vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati .. 5..

ṛkṣāḥ śākhāmṛgāścaiva drumādrivarayodhinaḥ .
abhyadhāvanta sahitāstadanīkamavasthitam .. 6..

rākṣasāśca śitairbāṇairasibhiḥ śaktitomaraiḥ .
udyataiḥ samavartanta kapisainyajighāṃsavaḥ .. 7..

sa samprahārastumulaḥ sañjajñe kapirakṣasām .
śabdena mahatā laṅkāṃ nādayanvai samantataḥ .. 8..

śastrairbahuvidhākāraiḥ śitairbāṇaiśca pādapaiḥ .
udyatairgiriśṛṅgaiśca ghorairākāśamāvṛtam .. 9..

te rākṣasā vānareṣu vikṛtānanabāhavaḥ .
niveśayantaḥ śastrāṇi cakruste sumahadbhayam .. 10..

tathaiva sakalairvṛkṣairgiriśṛṅgaiśca vānarāḥ .
abhijaghnurnijaghnuśca samare rākṣasarṣabhān .. 11..

ṛkṣavānaramukhyaiśca mahākāyairmahābalaiḥ .
rakṣasāṃ vadhyamānānāṃ mahadbhayamajāyata .. 12..

svamanīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhirarditam .
udatiṣṭhata durdharṣastatkarmaṇyananuṣṭhite .. 13..

vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ .
āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ .. 14..

sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ .
raktāsyanayanaḥ krūro babhau mṛtyurivāntakaḥ .. 15..

dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tadbalam .
rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām .. 16..

tasminkāle tu hanumānudyamya sudurāsadam .
dharaṇīdharasaṅkāśī mahāvṛkṣamarindamaḥ .. 17..

sa rākṣasānāṃ tatsainyaṃ kālāgniriva nirdahan .
cakāra bahubhirvṛkṣairniḥsaṃjñaṃ yudhi vānaraḥ .. 18..

vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam .
rākṣasānāṃ sahasrāṇi hanūmantamavākiran .. 19..

śitaśūladharāḥ śūlairasibhiścāsipāṇayaḥ .
śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ .. 20..

parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ .
śataśaśca śataghnībhirāyasairapi mudgaraiḥ .. 21..

ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ .
muṣṭibhirvajravegaiśca talairaśanisaṃnibhaiḥ .. 22..

abhijaghnuḥ samāsādya samantātparvatopamam .
teṣāmapi ca saṅkruddhaścakāra kadanaṃ mahat .. 23..

sa dadarśa kapiśreṣṭhamacalopamamindrajit .
sūdayānamamitraghnamamitrānpavanātmajam .. 24..

sa sārathimuvācedaṃ yāhi yatraiṣa vānaraḥ .
kṣayameva hi naḥ kuryādrākṣasānāmupekṣitaḥ .. 25..

ityuktaḥ sārathistena yayau yatra sa mārutiḥ .
vahanparamadurdharṣaṃ sthitamindrajitaṃ rathe .. 26..

so.abhyupetya śarānkhaḍgānpaṭṭasāsiparaśvadhān .
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ .. 27..

tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ .
roṣeṇa mahatāviṣo vākyaṃ cedamuvāca ha .. 28..

yudhyasva yadi śūro.asi rāvaṇātmaja durmate .
vāyuputraṃ samāsādya na jīvanpratiyāsyasi .. 29..

bāhubhyāṃ samprayudhyasva yadi me dvandvamāhave .
vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ .. 30..

hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam .
rāvaṇātmajamācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ .. 31..

yastu vāsavanirjetā rāvaṇasyātmasambhavaḥ .
sa eṣa rathamāsthāya hanūmantaṃ jighāṃsati .. 32..

tamapratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ .
jīvitāntakarairghoraiḥ saumitre rāvaṇiṃ jahi .. 33..

ityevamuktastu tadā mahātmā
vibhīṣaṇenārivibhīṣaṇena .
dadarśa taṃ parvatasaṃnikāśaṃ
rathasthitaṃ bhīmabalaṃ durāsadam .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).