.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 74

evamuktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ .
dhanuṣpāṇinamādāya tvaramāṇo jagāma saḥ .. 1..

avidūraṃ tato gatvā praviśya ca mahadvanam .
darśayāmāsa tatkarma lakṣmaṇāya vibhīṣaṇaḥ .. 2..

nīlajīmūtasaṅkāśaṃ nyagrodhaṃ bhīmadarśanam .
tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat .. 3..

ihopahāraṃ bhūtānāṃ balavānrāvaṇātajaḥ .
upahṛtya tataḥ paścātsaṅgrāmamabhivartate .. 4..

adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ .
nihanti samare śatrūnbadhnāti ca śarottamaiḥ .. 5..

tamapraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam .
vidhvaṃsaya śaraistīkṣṇaiḥ sarathaṃ sāśvasārathim .. 6..

tathetyuktvā mahātejāḥ saumitrirmitranandanaḥ .
babhūvāvasthitastatra citraṃ visphārayandhanuḥ .. 7..

sa rathenāgnivarṇena balavānrāvaṇātmajaḥ .
indrajitkavacī khaḍgī sadhvajaḥ pratyadṛśyata .. 8..

tamuvāca mahātejāḥ paulastyamaparājitam .
samāhvaye tvāṃ samare samyagyuddhaṃ prayaccha me .. 9..

evamukto mahātejā manasvī rāvaṇātmajaḥ .
abravītparuṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam .. 10..

iha tvaṃ jātasaṃvṛddhaḥ sākṣādbhrātā piturmama .
kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa .. 11..

na jñātitvaṃ na sauhārdaṃ na jātistava durmate .
pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa .. 12..

śocyastvamasi durbuddhe nindanīyaśca sādhubhiḥ .
yastvaṃ svajanamutsṛjya parabhṛtyatvamāgataḥ .. 13..

naitacchithilayā buddhyā tvaṃ vetsi mahadantaram .
kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ .. 14..

guṇavānvā parajanaḥ svajano nirguṇo.api vā .
nirguṇaḥ svajanaḥ śreyānyaḥ paraḥ para eva saḥ .. 15..

niranukrośatā ceyaṃ yādṛśī te niśācara .
svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja .. 16..

ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ .
ajānanniva macchīlaṃ kiṃ rākṣasa vikatthase .. 17..

rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt .
kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām .
guṇo.ayaṃ prathamo nṝṇāṃ tanme śīlamarākṣasaṃ .. 18..

na rame dāruṇenāhaṃ na cādharmeṇa vai rame .
bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate .. 19..

parasvānāṃ ca haraṇaṃ paradārābhimarśanam .
suhṛdāmatiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ .. 20..

maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ .
abhimānaśca kopaśca vairitvaṃ pratikūlatā .. 21..

ete doṣā mama bhrāturjīvitaiśvaryanāśanāḥ .
guṇānpracchādayāmāsuḥ parvatāniva toyadāḥ .. 22..

doṣairetaiḥ parityakto mayā bhrātā pitā tava .
neyamasti purī laṅkā na ca tvaṃ na ca te pitā .. 23..

atimānī ca bālaśca durvinītaśca rākṣasa .
baddhastvaṃ kālapāśena brūhi māṃ yadyadicchasi .. 24..

adya te vyasanaṃ prāptaṃ kimiha tvaṃ tu vakṣyasi .
praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama .. 25..

dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā .
yudhyasva naradevena lakṣmaṇena raṇe saha .
hatastvaṃ devatā kāryaṃ kariṣyasi yamakṣaye .. 26..

nidarśayasvātmabalaṃ samudyataṃ
kuruṣva sarvāyudhasāyakavyayam .
na lakṣmaṇasyaitya hi bāṇagocaraṃ
tvamadya jīvansabalo gamiṣyasi .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).