.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 75

vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ .
abravītparuṣaṃ vākyaṃ vegenābhyutpapāta ha .. 1..

udyatāyudhanistriṃśo rathe tu samalaṅkṛte .
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ .. 2..

mahāpramāṇamudyamya vipulaṃ vegavaddṛḍham .
dhanurbhīmaṃ parāmṛśya śarāṃścāmitranāśanān .. 3..

uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam .
tāṃśca vānaraśārdūlānpaśyadhvaṃ me parākramam .. 4..

adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam .
muktaṃ varṣamivākāśe vārayiṣyatha saṃyuge .. 5..

adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ .
vidhamiṣyanti gātrāṇi tūlarāśimivānalaḥ .. 6..

tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ .
adya vo gamayiṣyāmi sarvāneva yamakṣayam .. 7..

kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi .
jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ .. 8..

tacchrutvā rākṣasendrasya garjitaṃ lakṣmaṇastadā .
abhītavadanaḥ kruddho rāvaṇiṃ vākyamabravīt .. 9..

uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā .
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān .. 10..

sa tvamarthasya hīnārtho duravāpasya kena cit .
vaco vyāhṛtya jānīṣe kṛtārtho.asmīti durmate .. 11..

antardhānagatenājau yastvayācaritastadā .
taskarācarito mārgo naiṣa vīraniṣevitaḥ .. 12..

yathā bāṇapathaṃ prāpya sthito.ahaṃ tava rākṣasa .
darśayasvādya tattejo vācā tvaṃ kiṃ vikatthase .. 13..

evamukto dhanurbhīmaṃ parāmṛśya mahābalaḥ .
sasarje niśitānbāṇānindrajitsamijiñjaya .. 14..

te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ .
samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ .. 15..

śarairatimahāvegairvegavānrāvaṇātmajaḥ .
saumitrimindrajidyuddhe vivyādha śubhalakṣaṇam .. 16..

sa śarairatividdhāṅgo rudhireṇa samukṣitaḥ .
śuśubhe lakṣmaṇaḥ śrīmānvidhūma iva pāvakaḥ .. 17..

indrajittvātmanaḥ karma prasamīkṣyādhigamya ca .
vinadya sumahānādamidaṃ vacanamabravīt .. 18..

patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ .
ādāsyante.adya saumitre jīvitaṃ jīvitāntagāḥ .. 19..

adya gomāyusaṅghāśca śyenasaṅghāśca lakṣmaṇa .
gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā .. 20..

kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ .
bhaktaṃ bhrātaramadyaiva tvāṃ drakṣyati mayā hatam .. 21..

viśastakavacaṃ bhūmau vyapaviddhaśarāsanam .
hṛtottamāṅgaṃ saumitre tvāmadya nihataṃ mayā .. 22..

iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam .
hetumadvākyamatyarthaṃ lakṣmaṇaḥ pratyuvāca ha .. 23..

akṛtvā katthase karma kimarthamiha rākṣasa .
kuru tatkarma yenāhaṃ śraddadhyāṃ tava katthanam .. 24..

anuktvā paruṣaṃ vākyaṃ kiṃ cidapyanavakṣipan .
avikatthanvadhiṣyāmi tvāṃ paśya puruṣādana .. 25..

ityuktvā pañcanārācānākarṇāpūritāñśarān .
nicakhāna mahāvegā.Nllakṣmaṇo rākṣasorasi .. 26..

sa śarairāhatastena saroṣo rāvaṇātmajaḥ .
suprayuktaistribhirbāṇaiḥ prativivyādha lakṣmaṇam .. 27..

sa babhūva mahābhīmo nararākṣasasiṃhayoḥ .
vimardastumulo yuddhe parasparavadhaiṣiṇoḥ .. 28..

ubhau hi balasampannāvubhau vikramaśālinau .
ubhāvapi suvikrāntau sarvaśastrāstrakovidau .. 29..

ubhau paramadurjeyāvatulyabalatejasau .
yuyudhāte mahāvīrau grahāviva nabho gatau .. 30..

balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau .
yuyudhāte mahātmānau tadā kesariṇāviva .. 31..

bahūnavasṛjantau hi mārgaṇaughānavasthitau .
nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām .. 32..

susamprahṛṣṭau nararākṣasottamau
jayaiṣiṇau mārgaṇacāpadhāriṇau .
parasparaṃ tau pravavarṣaturbhṛśaṃ
śaraughavarṣeṇa balāhakāviva .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).