.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 76

tataḥ śaraṃ dāśarathiḥ sandhāyāmitrakarśanaḥ .
sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan .. 1..

tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ .
vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata .. 2..

taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam .
saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ .. 3..

nimittānyanupaśyāmi yānyasminrāvaṇātmaje .
tvara tena mahābāho bhagna eṣa na saṃśayaḥ .. 4..

tataḥ sandhāya saumitriḥ śarānagniśikhopamān .
mumoca niśitāṃstasmai sarvāniva viṣolbaṇān .. 5..

śakrāśanisamasparśairlakṣmaṇenāhataḥ śaraiḥ .
muhūrtamabhavanmūḍhaḥ sarvasaṅkṣubhitendriyaḥ .. 6..

upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ .
dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam .. 7..

so.abhicakrāma saumitriṃ roṣātsaṃraktalocanaḥ .
abravīccainamāsādya punaḥ sa paruṣaṃ vacaḥ .. 8..

kiṃ na smarasi tadyuddhe prathame matparākramam .
nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase .. 9..

yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ .
śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau .. 10..

smṛtirvā nāsti te manye vyaktaṃ vā yamasādanam .
gantumicchasi yasmāttvaṃ māṃ dharṣayitumicchasi .. 11..

yadi te prathame yuddhe na dṛṣṭo matparākramaḥ .
adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ .. 12..

ityuktvā saptabhirbāṇairabhivivyādha lakṣmaṇam .
daśabhiśca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ .. 13..

tataḥ śaraśatenaiva suprayuktena vīryavān .
krodhāddviguṇasaṃrabdho nirbibheda vibhīṣaṇam .. 14..

taddṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujastadā .
acintayitvā prahasannaitatkiṃ ciditi bruvan .. 15..

mumoca sa śarānghorānsaṅgṛhya narapuṅgavaḥ .
abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi .. 16..

naivaṃ raṇagataḥ śūrāḥ praharanti niśācara .
laghavaścālpavīryāśca sukhā hīme śarāstava .. 17..

naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ .
ityevaṃ taṃ bruvāṇastu śaravarṣairavākirat .. 18..

tasya bāṇaistu vidhvastaṃ kavacaṃ hemabhūṣitam .
vyaśīryata rathopasthe tārājālamivāmbarāt .. 19..

vidhūtavarmā nārācairbabhūva sa kṛtavraṇaḥ .
indrajitsamare śūraḥ prarūḍha iva sānumān .. 20..

abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi .
śarasaṅkṛttasarvāṅgo sarvato rudhirokṣitau .. 21..

astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ .
śarānuccāvacākārānantarikṣe babandhatuḥ .. 22..

vyapetadoṣamasyantau laghucitraṃ ca suṣṭhu ca .
ubhau tu tumulaṃ ghoraṃ cakraturnararākṣasau .. 23..

tayoḥ pṛthakpṛthagbhīmaḥ śuśruve talanisvanaḥ .
sughorayorniṣṭanatorgagane meghayoriva .. 24..

te gātrayornipatitā rukmapuṅkhāḥ śarā yudhi .
asṛgdigdhā viniṣpeturviviśurdharaṇītalam .. 25..

anyaiḥ suniśitaiḥ śastrairākāśe sañjaghaṭṭire .
babhañjuścicchiduścāpi tayorbāṇāḥ sahasraśaḥ .. 26..

sa babhūva raṇe ghorastayorbāṇamayaścayaḥ .
agnibhyāmiva dīptābhyāṃ satre kuśamayaścayaḥ .. 27..

tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ .
sapuṣpāviva niṣpatrau vane śālmalikuṃśukau .. 28..

cakratustumulaṃ ghoraṃ saṃnipātaṃ muhurmuhuḥ .
indrajillakṣmaṇaścaiva parasparajayaiṣiṇau .. 29..

lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiścāpi lakṣmaṇam .
anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām .. 30..

bāṇajālaiḥ śarīrasthairavagāḍhaistarasvinau .
śuśubhāte mahāvīrau virūḍhāviva parvatau .. 31..

tayo rudhirasiktāni saṃvṛtāni śarairbhṛśam .
babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ .. 32..

tayoratha mahānkālo vyatīyādyudhyamānayoḥ .
na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ .. 33..

atha samarapariśramaṃ nihantuṃ
samaramukheṣvajitasya lakṣmaṇasya .
priyahitamupapādayanmahaujāḥ
samaramupetya vibhīṣaṇo.avatasthe .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).