.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 77

yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau .
śūraḥ sa rāvaṇabhrātā tasthau saṅgrāmamūrdhani .. 1..

tato visphārayāmāsa mahaddhanuravasthitaḥ .
utsasarja ca tīkṣṇāgrānrākṣaseṣu mahāśarān .. 2..

te śarāḥ śikhisaṅkāśā nipatantaḥ samāhitāḥ .
rākṣasāndārayāmāsurvajrā iva mahāgirīn .. 3..

vibhīṣaṇasyānucarāste.api śūlāsipaṭṭasaiḥ .
ciccheduḥ samare vīrānrākṣasānrākṣasottamāḥ .. 4..

rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ .
babhau madhye prahṛṣṭānāṃ kalabhānāmiva dvipaḥ .. 5..

tataḥ sañcodayāno vai harīnrakṣoraṇapriyān .
uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ .. 6..

eko.ayaṃ rākṣasendrasya parāyaṇamiva sthitaḥ .
etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ .. 7..

asminvinihate pāpe rākṣase raṇamūrdhani .
rāvaṇaṃ varjayitvā tu śeṣamasya balaṃ hatam .. 8..

prahasto nihato vīro nikumbhaśca mahābalaḥ .
kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ .. 9..

akampanaḥ supārśvaśca cakramālī ca rākṣasaḥ .
kampanaḥ sattvavantaśca devāntakanarāntakau .. 10..

etānnihatyātibalānbahūnrākṣasasattamān .
bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu .. 11..

etāvadiha śeṣaṃ vo jetavyamiha vānarāḥ .
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ .. 12..

ayuktaṃ nidhanaṃ kartuṃ putrasya janiturmama .
ghṛṇāmapāsya rāmārthe nihanyāṃ bhrāturātmajam .. 13..

hantukāmasya me bāṣpaṃ cakṣuś caiva nirudhyate .
tadevaiṣa mahābāhurlakṣmaṇaḥ śamayiṣyati .
vānarā ghnantuṃ sambhūya bhṛtyānasya samīpagān .. 14..

iti tenātiyaśasā rākṣasenābhicoditāḥ .
vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ .. 15..

tataste kapiśārdūlāḥ kṣveḍantaśca muhurmuhuḥ .
mumucurvividhānnādānmeghāndṛṣṭveva barhiṇaḥ .. 16..

jāmbavānapi taiḥ sarvaiḥ svayūthairabhisaṃvṛtaḥ .
aśmabhistāḍayāmāsa nakhairdantaiśca rākṣasān .. 17..

nighnantamṛkṣādhipatiṃ rākṣasāste mahābalāḥ .
parivavrurbhayaṃ tyaktvā tamanekavidhāyudhāḥ .. 18..

śaraiḥ paraśubhistīkṣṇaiḥ paṭṭasairyaṣṭitomaraiḥ .
jāmbavantaṃ mṛdhe jaghnurnighnantaṃ rākṣasīṃ camūm .. 19..

sa samprahārastumulaḥ sañjajñe kapirākṣasām .
devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ .. 20..

hanūmānapi saṅkruddhaḥ sālamutpāṭya parvatāt .
rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ .. 21..

sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajidyudhi .
lakṣmaṇaṃ paravīraghnaṃ punarevābhyadhāvata .. 22..

tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau .
śaraughānabhivarṣantau jaghnatustau parasparam .. 23..

abhīkṣṇamantardadhatuḥ śarajālairmahābalau .
candrādityāvivoṣṇānte yathā meghaistarasvinau .. 24..

na hyādānaṃ na sandhānaṃ dhanuṣo vā parigrahaḥ .
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ .. 25..

na muṣṭipratisandhānaṃ na lakṣyapratipādanam .
adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt .. 26..

cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ .
antarikṣe.abhisañcanne na rūpāṇi cakāśire .
tamasā pihitaṃ sarvamāsīdbhīmataraṃ mahat .. 27..

na tadānīi.m vavau vāyurna jajvāla ca pāvaka.h .
svastyastu lokebhya iti jajalpaśca maharṣayaḥ .
sampetuścātra samprāptā gandharvāḥ saha cāraṇaiḥ .. 28..

atha rākṣasasiṃhasya kṛṣṇānkanakabhūṣaṇān .
śaraiścaturbhiḥ saumitrirvivyādha caturo hayān .. 29..

tato.apareṇa bhallena sūtasya vicariṣyataḥ .
lāghavādrāghavaḥ śrīmāñśiraḥ kāyādapāharat .. 30..

nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ .
prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha .. 31..

viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ .
tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan .. 32..

tataḥ pramāthī śarabho rabhaso gandhamādanaḥ .
amṛṣyamāṇāścatvāraścakrurvegaṃ harīśvarāḥ .. 33..

te cāsya hayamukhyeṣu tūrṇamutpatya vānarāḥ .
caturṣu sumahāvīryā nipeturbhīmavikramāḥ .. 34..

teṣāmadhiṣṭhitānāṃ tairvānaraiḥ parvatopamaiḥ .
mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata .. 35..

te nihatya hayāṃstasya pramathya ca mahāratham .
punarutpatya vegena tasthurlakṣmaṇapārśvataḥ .. 36..

sa hatāśvādavaplutya rathānmathitasāratheḥ .
śaravarṣeṇa saumitrimabhyadhāvata rāvaṇiḥ .. 37..

tato mahendrapratimaṃhsa lakṣmaṇaḥ
padātinaṃ taṃ niśitaiḥ śarottamaiḥ .
sṛjantamādau niśitāñśarottamān
bhṛśaṃ tadā bāṇagaṇairnyavārayat .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).