.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 78

sa hatāśvo mahātejā bhūmau tiṣṭhanniśācaraḥ .
indrajitparamakruddhaḥ samprajajvāla tejasā .. 1..

tau dhanvinau jighāṃsantāvanyonyamiṣubhirbhṛśam .
vijayenābhiniṣkrāntau vane gajavṛṣāviva .. 2..

nibarhayantaścānyonyaṃ te rākṣasavanaukasaḥ .
bhartāraṃ na jahuryuddhe sampatantastatastataḥ .. 3..

sa lakṣmaṇaṃ samuddiśya paraṃ lāghavamāsthitaḥ .
vavarṣa śaravarṣāṇi varṣāṇīva purandaraḥ .. 4..

muktamindrajitā tattu śaravarṣamarindamaḥ .
avārayadasambhrānto lakṣmaṇaḥ sudurāsadam .. 5..

abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ .
lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhirindrajit .
avidhyatparamakruddhaḥ śīghramastraṃ pradarśayan .. 6..

taiḥ pṛṣatkairlalāṭasthaiḥ śuśubhe raghunandanaḥ .
raṇāgre samaraślāghī triśṛṅga iva parvataḥ .. 7..

sa tathāpyardito bāṇai rākṣasena mahāmṛdhe .
tamāśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ .. 8..

lakṣmaṇendrajitau vīrau mahābalaśarāsanau .
anyonyaṃ jaghnaturbāṇairviśikhairbhīmavikramau .. 9..

tau parasparamabhyetya sarvagātreṣu dhanvinau .
ghorairvivyadhaturbāṇaiḥ kṛtabhāvāvubhau jaye .. 10..

tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ .
vajrasparśasamānpañca sasarjorasi mārgaṇān .. 11..

te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ .
babhūvurlohitādigdhā rakṭā iva mahoragāḥ .. 12..

sa pitṛvyasya saṅkruddha indrajiccharamādade .
uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ .. 13..

taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam .
lakṣmaṇo.apyādade bāṇamanyaṃ bhīmaparākramaḥ .. 14..

kubereṇa svayaṃ svapne yaddattamamitātmanā .
durjayaṃ durviṣahyaṃ ca sendrairapi surāsuraiḥ .. 15..

tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau .
vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā .. 16..

tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau .
mukhena mukhamāhatya saṃnipetaturojasā .. 17..

tau mahāgrahasaṅkāśāvanyonyaṃ saṃnipatya ca .
saṅgrāme śatadhā yātau medinyāṃ vinipetatuḥ .. 18..

śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani .
vrīḍito jātaroṣau ca lakṣmaṇendrajitāvubhau .. 19..

susaṃrabdhastu saumitrirastraṃ vāruṇamādade .
raudraṃ mahedrajidyuddhe vyasṛjadyudhi viṣṭhitaḥ .. 20..

tayoḥ sutumulaṃ yuddhaṃ sambabhūvādbhutopamam .
gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan .. 21..

bhairavābhirute bhīme yuddhe vānararākṣasām .
bhūtairbahubhirākāśaṃ vismitairāvṛtaṃ babhau .. 22..

ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ .
śatakratuṃ puraskṛtya rarakṣurlakṣmaṇaṃ raṇe .. 23..

athānyaṃ mārgaṇaśreṣṭhaṃ sandadhe rāvaṇānujaḥ .
hutāśanasamasparśaṃ rāvaṇātmajadāruṇam .. 24..

supatramanuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam .
suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram .. 25..

durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham .
āśīviṣaviṣaprakhyaṃ devasaṅghaiḥ samarcitam .. 26..

yena śakro mahātejā dānavānajayatprabhuḥ .
purā devāsure yuddhe vīryavānharivāhanaḥ .. 27..

tadaindramastraṃ saumitriḥ saṃyugeṣvaparājitam .
śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho.abhisandadhe .. 28..

sandhāyāmitradalanaṃ vicakarṣa śarāsanam .
sajyamāyamya durdharśaḥ kālo lokakṣaye yathā .. 29..

sandhāya dhanuṣi śreṣṭhe vikarṣannidamabravīt .
lakṣmīvā.Nllakṣmaṇo vākyamarthasādhakamātmanaḥ .. 30..

dharmātmā satyasandhaśca rāmo dāśarathiryadi .
pauruṣe cāpratidvandvastadenaṃ jahi rāvaṇim .. 31..

ityuktvā bāṇamākarṇaṃ vikṛṣya tamajihmagam .
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati .
aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā .. 32..

tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam .
pramathyendrajitaḥ kāyātpapāta dharaṇītale .. 33..

tadrākṣasatanūjasya chinnaskandhaṃ śiro mahat .
tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam .. 34..

hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ .
kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ .. 35..

cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ .
hṛṣyanto nihate tasmindevā vṛtravadhe yathā .. 36..

athāntarikṣe bhūtānāmṛṣīṇāṃ ca mahātmanām .
abhijajñe ca saṃnādo gandharvāpsarasām api .. 37..

patitaṃ samabhijñāya rākṣasī sā mahācamūḥ .
vadhyamānā diśo bheje haribhirjitakāśibhiḥ .. 38..

vanarairvadhyamānāste śastrāṇyutsṛjya rākṣasāḥ .
laṅkāmabhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ .. 39..

dudruvurbahudhā bhītā rākṣasāḥ śataśo diśaḥ .
tyaktvā praharaṇānsarve paṭṭasāsiparaśvadhān .. 40..

ke cillaṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ .
samudre patitāḥ ke citke citparvatamāśritāḥ .. 41..

hatamindrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau .
rākṣasānāṃ sahasreṣu na kaścitpratyadṛśyata .. 42..

yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ .
tathā tasminnipatite rākṣasāste gatā diśaḥ .. 43..

śāntarakṣmirivādityo nirvāṇa iva pāvakaḥ .
sa babhūva mahātejā vyapāsta gatajīvitaḥ .. 44..

praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān .
babhūva lokaḥ patite rākṣasendrasute tadā .. 45..

harṣaṃ ca śakro bhagavānsaha sarvaiḥ surarṣabhaiḥ .
jagāma nihate tasminrākṣase pāpakarmaṇi .. 46..

śuddhā āpo nabhaścaiva jahṛṣurdaityadānavāḥ .
ājagmuḥ patite tasminsarvalokabhayāvahe .. 47..

ūcuśca sahitāḥ sarve devagandharvadānavāḥ .
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti .. 48..

tato.abhyanandansaṃhṛṣṭāḥ samare hariyūthapāḥ .
tamapratibalaṃ dṛṣṭvā hataṃ nairṛtapuṅgavam .. 49..

vibhīṣaṇo hanūmāṃśca jāmbavāṃścarkṣayūthapaḥ .
vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam .. 50..

kṣveḍantaśca nadantaśca garjantaśca plavaṅgamāḥ .
labdhalakṣā raghusutaṃ parivāryopatasthire .. 51..

lāṅgūlāni pravidhyantaḥ sphoṭayantaśca vānarāḥ .
lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā .. 52..

anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ .
cakruruccāvacaguṇā rāghavāśrayajāḥ kathāḥ .. 53..

tadasukaramathābhivīkṣya hṛṣṭāḥ
priyasuhṛdo yudhi lakṣmaṇasya karma .
paramamupalabhanmanaḥpraharṣaṃ
vinihatamindraripuṃ niśamya devāḥ .. 54..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).