.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 79

rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ .
babhūva hṛṣṭastaṃ hatvā śakrajetāramāhave .. 1..

tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān .
saṃnivartya mahātejāstāṃśca sarvānvanaukasaḥ .. 2..

ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau .
vibhīṣaṇamavaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ .. 3..

tato rāmamabhikramya saumitrirabhivādya ca .
tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā .
ācacakṣe tadā vīro ghoramindrajito vadham .. 4..

rāvaṇastu śiraśchinnaṃ lakṣmaṇena mahātmanā .
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ .. 5..

upaveśya tamutsaṅge pariṣvajyāvapīḍitam .
mūrdhni cainamupāghrāya bhūyaḥ saṃspṛśya ca tvaran .
uvāca lakṣmaṇaṃ vākyamāśvāsya puruṣarṣabhaḥ .. 6..

kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā .
niramitraḥ kṛto.asmyadya niryāsyati hi rāvaṇaḥ .
balavyūhena mahatā śrutvā putraṃ nipātitam .. 7..

taṃ putravadhasantaptaṃ niryāntaṃ rākṣasādhipam .
balenāvṛtya mahatā nihaniṣyāmi durjayam .. 8..

tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me .
na duṣprāpā hate tvadya śakrajetari cāhave .. 9..

sa taṃ bhrātaramāśvāsya pāriṣvajya ca rāghavaḥ .
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedamabravīt .. 10..

saśalyo.ayaṃ mahāprājñaḥ saumitrirmitravatsalaḥ .
yathā bhavati susvasthastathā tvaṃ samupācara .
viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ .. 11..

kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām .
ye cānye.atra ca yudhyantaḥ saśalyā vraṇinastathā .
te.api sarve prayatnena kriyantāṃ sukhinastvayā .. 12..

evamuktaḥ sa rāmeṇa mahātmā hariyūthapaḥ .
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham .. 13..

sa tasya gandhamāghrāya viśalyaḥ samapadyata .
tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca .. 14..

vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā .
sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot .. 15..

tataḥ prakṛtimāpanno hṛtaśalyo gatavyathaḥ .
saumitrirmuditastatra kṣaṇena vigatajvaraḥ .. 16..

tathaiva rāmaḥ plavagādhipastadā
vibhīṣaṇaścarkṣapatiśca jāmbavān .
avekṣya saumitrimarogamutthitaṃ
mudā sasainyaḥ suciraṃ jaharṣire .. 17..

apūjayatkarma sa lakṣmaṇasya
suduṣkaraṃ dāśarathirmahātmā .
hṛṣṭā babhūvuryudhi yūthapendrā
niśamya taṃ śakrajitaṃ nipātitam .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).