.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 8

tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ .
abravītprāñjalirvākyaṃ śūraḥ senāpatistadā .. 1..

devadānavagandharvāḥ piśācapatagoragāḥ .
na tvāṃ dharṣayituṃ śaktāḥ kiṃ punarvānarā raṇe .. 2..

sarve pramattā viśvastā vañcitāḥ sma hanūmatā .
na hi me jīvato gacchejjīvansa vanagocaraḥ .. 3..

sarvāṃ sāgaraparyantāṃ saśailavanakānanām .
karomyavānarāṃ bhūmimājñāpayatu māṃ bhavān .. 4..

rakṣāṃ caiva vidhāsyāmi vānarādrajanīcara .
nāgamiṣyati te duḥkhaṃ kiṃ cidātmāparādhajam .. 5..

abravīcca susaṅkruddho durmukho nāma rākṣasaḥ .
idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam .. 6..

ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca .
śrīmato rākṣasendrasya vānarendrapradharṣaṇam .. 7..

asminmuhūrte hatvaiko nivartiṣyāmi vānarān .
praviṣṭānsāgaraṃ bhīmamambaraṃ vā rasātalam .. 8..

tato.abravītsusaṅkruddho vajradaṃṣṭro mahābalaḥ .
pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam .. 9..

kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā .
rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe .. 10..

adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam .
āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm .. 11..

kaumbhakarṇistato vīro nikumbho nāma vīryavān .
abravītparamakurddho rāvaṇaṃ lokarāvaṇam .. 12..

sarve bhavantastiṣṭhantu mahārājena saṅgatāḥ .
ahameko haniṣyāmi rāghavaṃ sahalakṣmaṇam .. 13..

tato vajrahanurnāma rākṣasaḥ parvatopamaḥ .
kruddhaḥ parilihanvaktraṃ jihvayā vākyamabravīt .. 14..

svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ .
eko.ahaṃ bhakṣayiṣyāmi tānsarvānhariyūthapān .. 15..

svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm .
ahameko haniṣyāmi sugrīvaṃ sahalakṣmaṇam .
sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).