.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 80

tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam .
ācacakṣurabhijñāya daśagrīvāya savyathāḥ .. 1..

yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ .
vibhīṣaṇasahāyena miṣatāṃ no mahādyute .. 2..

śūraḥ śūreṇa saṅgamya saṃyugeṣvaparājitaḥ .
lakṣṇanena hataḥ śūraḥ putraste vibudhendrajit .. 3..

sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam .
ghoramindrajitaḥ saṅkhye kaśmalaṃ prāviśanmahat .. 4..

upalabhya cirātsaṃjñāṃ rājā rākṣasapuṅgavaḥ .
putraśokārdito dīno vilalāpākulendriyaḥ .. 5..

hā rākṣasacamūmukhya mama vatsa mahāratha .
jitvendraṃ kathamadya tvaṃ lakṣmaṇasya vaśaṃ gataḥ .. 6..

nanu tvamiṣubhiḥ kruddho bhindyāḥ kālāntakāvapi .
mandarasyāpi śṛṅgāṇi kiṃ punarlakṣmaṇaṃ raṇe .. 7..

adya vaivasvato rājā bhūyo bahumato mama .
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā .. 8..

eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi .
yaḥ kṛte hanyate bhartuḥ sa pumānsvargamṛcchati .. 9..

adya devagaṇāḥ sarve lokapālāstatharṣayaḥ .
hatamindrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ .. 10..

adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā .
ekenendrajitā hīnā śūṇyeva pratibhāti me .. 11..

adya nairṛtakanyāyāṃ śroṣyāmyantaḥpure ravam .
kareṇusaṅghasya yathā ninādaṃ girigahvare .. 12..

yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca parantapa .
mātaraṃ māṃ ca bhāryāṃ ca kva gato.asi vihāya naḥ .. 13..

mama nāma tvayā vīra gatasya yamasādanam .
pretakāryāṇi kāryāṇi viparīte hi vartase .. 14..

sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe .
mama śalyamanuddhṛtya kva gato.asi vihāya naḥ .. 15..

evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam .
āviveśa mahānkopaḥ putravyasanasambhavaḥ .. 16..

ghoraṃ prakṛtyā rūpaṃ tattasya krodhāgnimūrchitam .
babhūva rūpaṃ rudrasya kruddhasyeva durāsadam .. 17..

tasya kruddhasya netrābhyāṃ prāpatannasrabindavaḥ .
dīptābhyāmiva dīpābhyāṃ sārciṣaḥ snehabindavaḥ .. 18..

dantānvidaśatastasya śrūyate daśanasvanaḥ .
yantrasyāveṣṭyamānasya mahato dānavairiva .. 19..

kālāgniriva saṅkruddho yāṃ yāṃ diśamavaikṣata .
tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire .. 20..

tamantakamiva kruddhaṃ carācaracikhādiṣum .
vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ .. 21..

tataḥ paramasaṅkruddho rāvaṇo rākṣasādhipaḥ .
abravīdrakṣasāṃ madhye saṃstambhayiṣurāhave .. 22..

mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ .
teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ .. 23..

tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ .
nāsurebhyo na devebhyo bhayaṃ mama kadā cana .. 24..

kavacaṃ brahmadattaṃ me yadādityasamaprabham .
devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ .. 25..

tena māmadya saṃyuktaṃ rathasthamiha saṃyuge .
pratīyātko.adya māmājau sākṣādapi purandaraḥ .. 26..

yattadābhiprasannena saśaraṃ kārmukaṃ mahat .
devāsuravimardeṣu mama dattaṃ svayambhuvā .. 27..

adya tūryaśatairbhīmaṃ dhanurutthāpyatāṃ mahat .
rāmalakṣmaṇayoreva vadhāya paramāhave .. 28..

sa putravadhasantaptaḥ śūraḥ krodhavaśaṃ gataḥ .
samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata .. 29..

pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān .
dīno dīnasvarānsarvāṃstānuvāca niśācarān .. 30..

māyayā mama vatsena vañcanārthaṃ vanaukasām .
kiṃ cideva hataṃ tatra sīteyamiti darśitam .. 31..

tadidaṃ satyamevāhaṃ kariṣye priyamātmanaḥ .
vaidehīṃ nāśayiṣyāmi kṣatrabandhumanuvratām .
ityevamuktvā sacivānkhaḍgamāśu parāmṛśat .. 32..

uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ .
niṣpapāta sa vegena sabhāyāḥ sacivairvṛtaḥ .. 33..

rāvaṇaḥ putraśokena bhṛśamākulacetanaḥ .
saṅkruddhaḥ khaḍgamādāya sahasā yatra maithilī .. 34..

vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ .
ūcuścānyonyamāśliṣya saṅkruddhaṃ prekṣya rākṣasāḥ .. 35..

adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ .
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ .
bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ .. 36..

teṣāṃ sañjalpamānānāmaśokavanikāṃ gatām .
abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ .. 37..

vāryamāṇaḥ susaṅkruddhaḥ suhṛdbhirhitabuddhibhiḥ .
abhyadhāvata saṅkruddhaḥ khe graho rohiṇīm iva .. 38..

maithilī rakṣyamāṇā tu rākṣasībhiraninditā .
dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam .. 39..

taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā .
nivāryamāṇaṃ bahuśaḥ suhṛdbhiranivartinam .. 40..

yathāyaṃ māmabhikruddhaḥ samabhidravati svayam .
vadhiṣyati sanāthāṃ māmanāthāmiva durmatiḥ .. 41..

bahuśaścodayāmāsa bhartāraṃ māmanuvratām .
bhāryā bhava ramasyeti pratyākhyāto.abhavanmayā .. 42..

so.ayaṃ māmanupasthānādvyaktaṃ nairāśyamāgataḥ .
krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ .. 43..

atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau .
mannimittamanāryeṇa samare.adya nipātitau .
aho dhinmannimitto.ayaṃ vināśo rājaputrayoḥ .. 44..

hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā .
yadyahaṃ tasya pṛṣṭhena tadāyāsamaninditā .
nādyaivamanuśoceyaṃ bharturaṅkagatā satī .. 45..

manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati .
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi .. 46..

sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ .
dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati .. 47..

nirāśā nihate putre dattvā śrāddhamacetanā .
agnimārokṣyate nūnamapo vāpi pravekṣyati .. 48..

dhigastu kubjāmasatīṃ mantharāṃ pāpaniścayām .
yannimittamidaṃ duḥkhaṃ kausalyā pratipatsyate .. 49..

ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm .
rohiṇīmiva candreṇa vinā grahavaśaṃ gatām .. 50..

supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram .
nivāryamāṇaṃ sacivairidaṃ vacanamabravīt .. 51..

kathaṃ nāma daśagrīva sākṣādvaiśravaṇānuja .
hantumicchasi vaidehīṃ krodhāddharmamapāsya hi .. 52..

veda vidyāvrata snātaḥ svadharmanirataḥ sadā .
striyāḥ kasmādvadhaṃ vīra manyase rākṣaseśvara .. 53..

maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva .
tvameva tu sahāsmābhī rāghave krodhamutsṛja .. 54..

abhyutthānaṃ tvamadyaiva kṛṣṇapakṣacaturdaśīm .
kṛtvā niryāhyamāvāsyāṃ vijayāya balairvṛtaḥ .. 55..

śūro dhīmānrathī khaḍgī rathapravaramāsthitaḥ .
hatvā dāśarathiṃ rāmaṃ bhavānprāpsyati maithilīm .. 56..

sa taddurātmā suhṛdā niveditaṃ
vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ .
gṛhaṃ jagāmātha tataśca vīryavān
punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ .. 57..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).