.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 81

sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ .
niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan .. 1..

abravīcca tadā sarvānbalamukhyānmahābalaḥ .
rāvaṇaḥ prāñjalīnvākyaṃ putravyasanakarśitaḥ .. 2..

sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ .
niryāntu rathasaṅghaiśca pādātaiścopaśobhitāḥ .. 3..

ekaṃ rāmaṃ parikṣipya samare hantumarhatha .
prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ .. 4..

atha vāhaṃ śarairtīṣkṇairbhinnagātraṃ mahāraṇe .
bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ .. 5..

ityevaṃ rākṣasendrasya vākyamādāya rākṣasāḥ .
niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ .. 6..

sa saṅgrāmo mahābhīmaḥ sūryasyodayanaṃ prati .
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata .. 7..

te gadābhirvicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ .
anyonyaṃ samare jaghnustadā vānararākṣasāḥ .. 8..

mātaṅgarathakūlasya vājimatsyā dhvajadrumāḥ .
śarīrasaṅghāṭavahāḥ prasasruḥ śoṇitāpagāḥ .. 9..

dhvajavarmarathānaśvānnānāpraharaṇāni ca .
āplutyāplutya samare vānarendrā babhañjire .. 10..

keśānkarṇalalāṭāṃśca nāsikāśca plavaṅgamāḥ .
rakṣasāṃ daśanaistīkṣṇairnakhaiścāpi vyakartayan .. 11..

ekaikaṃ rākṣasaṃ saṅkhye śataṃ vānarapuṅgavāḥ .
abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā .. 12..

tathā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ .
nirjaghnurvānarānghorānrākṣasāḥ parvatopamāḥ .. 13..

rākṣasairvadhyamānānāṃ vānarāṇāṃ mahācamūḥ .
śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam .. 14..

tato rāmo mahātejā dhanurādāya vīryavān .
praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha .. 15..

praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryamivāmbare .
nābhijagmurmahāghoraṃ nirdahantaṃ śarāgninā .. 16..

kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ .
raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi ca .. 17..

cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān .
dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā .. 18..

chinnaṃ bhinnaṃ śarairdagdhaṃ prabhagnaṃ śastrapīḍitam .
balaṃ rāmeṇa dadṛśurna ramaṃ śīghrakāriṇam .. 19..

praharantaṃ śarīreṣu na te paśyanti rābhavam .
indriyārtheṣu tiṣṭhantaṃ bhūtātmānamiva prajāḥ .. 20..

eṣa hanti gajānīkameṣa hanti mahārathān .
eṣa hanti śaraistīkṣṇaiḥ padātīnvājibhiḥ saha .. 21..

iti te rākṣasāḥ sarve rāmasya sadṛśānraṇe .
anyonyakupitā jaghnuḥ sādṛśyādrāghavasya te .. 22..

na te dadṛśire rāmaṃ dahantamarivāhinīm .
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā .. 23..

te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ .
punaḥ paśyanti kākutsthamekameva mahāhave .. 24..

bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ .
alātacakrapratimāṃ dadṛśuste na rāghavam .. 25..

śarīranābhisattvārciḥ śarāraṃ nemikārmukam .
jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham .. 26..

divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān .
dadṛśū rāmacakraṃ tatkālacakramiva prajāḥ .. 27..

anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām .
aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām .. 28..

caturdaśasahasrāṇi sārohāṇāṃ ca vājinām .
pūrṇe śatasahasre dve rākṣasānāṃ padātinām .. 29..

divasasyāṣṭame bhāge śarairagniśikhopamaiḥ .
hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām .. 30..

te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ .
abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ .. 31..

hatairgajapadātyaśvaistadbabhūva raṇājiram .
ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ .. 32..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
sādhu sādhviti rāmasya tatkarma samapūjayan .. 33..

abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram .
etadastrabalaṃ divyaṃ mama vā tryambakasya vā .. 34..

nihatya tāṃ rākṣasavāhinīṃ tu
rāmastadā śakrasamo mahātmā .
astreṣu śastreṣu jitaklamaś ca
saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).