.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 82

tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām .
rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ .. 1..

rākṣasānāṃ sahasrāṇi gadāparighayodhinām .
kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām .. 2..

nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ .
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā .. 3..

dṛṣṭvā śrutvā ca sambhrāntā hataśeṣā niśācarāḥ .
rākṣasyaśca samāgamya dīnāścintāpariplutāḥ .. 4..

vidhavā hataputrāśca krośantyo hatabāndhavāḥ .
rākṣasyaḥ saha saṅgamya duḥkhārtāḥ paryadevayan .. 5..

kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī .
āsasāda vane rāmaṃ kandarpamiva rūpiṇam .. 6..

sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam .
taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā .. 7..

kathaṃ sarvaguṇairhīnā guṇavantaṃ mahaujasaṃ .
sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī .. 8..

janasyāsyālpabhāgyatvātpalinī śvetamūrdhajā .
akāryamapahāsyaṃ ca sarvalokavigarhitam .. 9..

rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca .
cakārāpratirūpā sā rāghavasya pradharṣaṇam .. 10..

tannimittamidaṃ vairaṃ rāvaṇena kṛtaṃ mahat .
vadhāya nītā sā sītā daśagrīveṇa rakṣasā .. 11..

na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām .
baddhaṃ balavatā vairamakṣayaṃ rāghaveṇa ha .. 12..

vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ .
hatamekena rāmeṇa paryāptaṃ tannidarśanam .. 13..

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām .
nihatāni janasthāne śarairagniśikhopamaiḥ .. 14..

kharaśca nihataḥ saṅkhye dūṣaṇastriśirāstathā .
śarairādityasaṅkāśaiḥ paryāptaṃ tannidarśanam .. 15..

hato yojanabāhuśca kabandho rudhirāśanaḥ .
krodhārto vinadanso.atha paryāptaṃ tannidarśanam .. 16..

jaghāna balinaṃ rāmaḥ sahasranayanātmajam .
bālinaṃ meghasaṅkāśaṃ paryāptaṃ tannidarśanam .. 17..

ṛśyamūke vasañśaile dīno bhagnamanorathaḥ .
sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam .. 18..

dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam .
yuktaṃ vibhīṣaṇenoktaṃ mohāttasya na rocate .. 19..

vibhīṣaṇavacaḥ kuryādyadi sma dhanadānujaḥ .
śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet .. 20..

kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam .
priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate .. 21..

mama putro mama bhrātā mama bhartā raṇe hataḥ .
ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule .. 22..

rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ .
raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ .. 23..

rudro vā yadi vā viṣṇurmahendro vā śatakratuḥ .
hanti no rāmarūpeṇa yadi vā svayamantakaḥ .. 24..

hatapravīrā rāmeṇa nirāśā jīvite vayam .
apaśyantyo bhayasyāntamanāthā vilapāmahe .. 25..

rāmahastāddaśagrīvaḥ śūro dattavaro yudhi .
idaṃ bhayaṃ mahāghoramutpannaṃ nāvabudhyate .. 26..

na devā na ca gandharvā na piśācā na rākasāḥ .
upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge .. 27..

utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe .
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam .. 28..

pitāmahena prītena devadānavarākṣasaiḥ .
rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam .. 29..

tadidaṃ mānuṣānmanye prāptaṃ niḥsaṃśayaṃ bhayam .
jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca .. 30..

pīḍyamānāstu balinā varadānena rakṣasā .
dīptaistapobhirvibudhāḥ pitāmahamapūjayan .. 31..

devatānāṃ hitārthāya mahātmā vai pitāmahaḥ .
uvāca devatāḥ sarvā idaṃ tuṣṭo mahadvacaḥ .. 32..

adya prabhṛti lokāṃstrīnsarve dānavarākṣasāḥ .
bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam .. 33..

daivataistu samāgamya sarvaiścendrapurogamaiḥ .
vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ .. 34..

prasannastu mahādevo devānetadvaco.abravīt .
utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā .. 35..

eṣā devaiḥ prayuktā tu kṣudyathā dānavānpurā .
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān .. 36..

rāvaṇasyāpanītena durvinītasya durmateḥ .
ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ .. 37..

taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet .
rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye .. 38..

itīva sarvā rajanīcarastriyaḥ
parasparaṃ samparirabhya bāhubhiḥ .
viṣedurārtātibhayābhipīḍitā
vineduruccaiśca tadā sudāruṇam .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).