.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 83

ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule .
rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam .. 1..

sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānamāsthitaḥ .
babhūva paramakruddho rāvaṇo bhīmadarśanaḥ .. 2..

sandaśya daśanairoṣṭhaṃ krodhasaṃraktalocanaḥ .
rākṣasairapi durdarśaḥ kālāgniriva mūrchitaḥ .. 3..

uvāca ca samīpasthānrākṣasānrākṣaseśvaraḥ .
bhayāvyaktakathāṃstatra nirdahanniva cakṣuṣā .. 4..

mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ .
śīghraṃ vadata sainyāni niryāteti mamājñayā .. 5..

tasya tadvacanaṃ śrutvā rākṣasāste bhayārditāḥ .
codayāmāsuravyagrānrākṣasāṃstānnṛpājñayā .. 6..

te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ .
kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ .. 7..

pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ .
tasthuḥ prāñjalayaḥ sarve bharturvijayakāṅkṣiṇaḥ .. 8..

athovāca prahasyaitānrāvaṇaḥ krodhamūrchitaḥ .
mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ .. 9..

adya bāṇairdhanurmuktairyugāntādityasaṃnibhaiḥ .
rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam .. 10..

kharasya kumbhakarṇasya prahastendrajitostathā .
kariṣyāmi pratīkāramadya śatruvadhādaham .. 11..

naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ .
prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ .. 12..

adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ .
dhanuḥsamudrādudbhūtairmathiṣyāmi śarormibhiḥ .. 13..

vyākośapadmacakrāṇi padmakesaravarcasām .
adya yūthataṭākāni gajavatpramathāmyaham .. 14..

saśarairadya vadanaiḥ saṅkhye vānarayūthapāḥ .
maṇḍayiṣyanti vasudhāṃ sanālairiva paṅkalaiḥ .. 15..

adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām .
muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam .. 16..

hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ .
vadhenādya ripostāsāṃ karmomyasrapramārjanam .. 17..

adya madbāṇanirbhinnaiḥ prakīrṇairgatacetanaiḥ .
karomi vānarairyuddhe yatnāvekṣya talāṃ mahīm .. 18..

adya gomāyavo gṛdhrā ye ca māṃsāśino.apare .
sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ .. 19..

kalpyatāṃ me rathaśīghraṃ kṣipramānīyatāṃ dhanuḥ .
anuprayāntu māṃ yuddhe ye.avaśiṣṭā niśācarāḥ .. 20..

tasya tadvacanaṃ śrutvā mahāpārśvo.abravīdvacaḥ .
balādhyakṣānsthitāṃstatra balaṃ santvaryatām iti .. 21..

balādhyakṣāstu saṃrabdhā rākṣasāṃstāngṛhādgṛhāt .
codayantaḥ pariyayurlaṅkāṃ laghuparākramāḥ .. 22..

tato muhūrtānniṣpetū rākṣasā bhīmavikramāḥ .
nardanto bhīmavadanā nānāpraharaṇairbhujaiḥ .. 23..

asibhiḥ paṭṭasaiḥ śūlairgalābhirmusalairhalaiḥ .
śaktibhistīkṣṇadhārābhirmahadbhiḥ kūṭamudgaraiḥ .. 24..

yaṣṭibhirvimalaiścakrairniśitaiśca paraśvadhaiḥ .
bhiṇḍipālaiḥ śataghnībhiranyaiścāpi varāyudhaiḥ .. 25..

athānayanbalādhyakṣāścatvāro rāvaṇājñayā .
drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham .. 26..

āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā .
rāvaṇaḥ sattvagāmbhīryāddārayanniva medinīm .. 27..

rāvaṇenābhyanujñātau mahāpārśvamahodarau .
virūpākṣaśca durdharṣo rathānāruruhustadā .. 28..

te tu hṛṣṭā vinardanto bhindata iva medinīm .
nādaṃ ghoraṃ vimuñcanto niryayurjayakāṅkṣiṇaḥ .. 29..

tato yuddhāya tejasvī rakṣogaṇabalairvṛtaḥ .
niryayāvudyatadhanuḥ kālāntakayamomapaḥ .. 30..

tataḥ prajavanāśvena rathena sa mahārathaḥ .
dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau .. 31..

tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ .
dvijāśca nedurghorāśca sañcacāla ca medinī .. 32..

vavarṣa rudhiraṃ devaścaskhaluśca turaṅgamāḥ .
dhvajāgre nyapatadgṛdhro vineduścāśivaṃ śivāḥ .. 33..

nayanaṃ cāsphuradvāmaṃ savyo bāhurakampata .
vivarṇavadanaścāsītkiṃ cidabhraśyata svaraḥ .. 34..

tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ .
raṇe nidhanaśaṃsīni rūpāṇyetāni jajñire .. 35..

antarikṣātpapātolkā nirghātasamanisvanā .
vineduraśivaṃ gṛdhrā vāyasairanunāditāḥ .. 36..

etānacintayanghorānutpātānsamupasthitān .
niryayau rāvaṇo mohādvadhārthī kālacoditaḥ .. 37..

teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām .
vānarāṇāmapi camūryuddhāyaivābhyavartata .. 38..

teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām .
anyonyamāhvayānānāṃ kruddhānāṃ jayamicchatām .. 39..

tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ .
vānarāṇāmanīkeṣu cakāra kadanaṃ mahat .. 40..

nikṛttaśirasaḥ ke cidrāvaṇena valīmukhāḥ .
nirucchvāsā hatāḥ ke citke citpārśveṣu dāritāḥ .
ke cidvibhinnaśirasaḥ ke ciccakṣurvivarjitāḥ .. 41..

daśānanaḥ krodhavivṛttanetro
yato yato.abhyeti rathena saṅkhye .
tatastatastasya śarapravegaṃ
soḍhuṃ na śekurhariyūthapāste .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).