.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 84

tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ .
babhūva vasudhā tatra prakīrṇā haribhirvṛtā .. 1..

rāvaṇasyāprasahyaṃ taṃ śarasampātamekataḥ .
na śekuḥ sahituṃ dīptaṃ pataṅgā iva pāvakam .. 2..

te.arditā niśitairbāṇaiḥ krośanto vipradudruvuḥ .
pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ .. 3..

plavaṅgānāmanīkāni mahābhrāṇīva mārutaḥ .
sa yayau samare tasminvidhamanrāvaṇaḥ śaraiḥ .. 4..

kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām .
āsasāda tato yuddhe rāghavaṃ tvaritastadā .. 5..

sugrīvastānkapīndṛṣṭvā bhagnānvidravato raṇe .
gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ .. 6..

ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram .
sugrīvo.abhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ .. 7..

pārśvataḥ pṛṣṭhataścāsya sarve yūthādhipāḥ svayam .
anujahrurmahāśailānvividhāṃśca mahādrumān .. 8..

sa nadanyudhi sugrīvaḥ svareṇa mahatā mahān .
pātayanvividhāṃścānyāñjaghānottamarākṣasān .. 9..

mamarda ca mahākāyo rākṣasānvānareśvaraḥ .
yugāntasamaye vāyuḥ pravṛddhānagamāniva .. 10..

rākṣasānāmanīkeṣu śailavarṣaṃ vavarṣa ha .
aśvavarṣaṃ yathā meghaḥ pakṣisaṅgheṣu kānane .. 11..

kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ .
vikīrṇaśirasaḥ peturnikṛttā iva parvatāḥ .. 12..

atha saṅkṣīyamāṇeṣu rākṣaseṣu samantataḥ .
sugrīveṇa prabhagneṣu patatsu vinadatsu ca .. 13..

virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ .
rathādāplutya durdharṣo gajaskandhamupāruhat .. 14..

sa taṃ dviradamāruhya virūpākṣo mahārathaḥ .
vinadanbhīmanirhrālaṃ vānarānabhyadhāvata .. 15..

sugrīve sa śarānghorānvisasarja camūmukhe .
sthāpayāmāsā codvignānrākṣasānsampraharṣayan .. 16..

so.atividdhaḥ śitairbāṇaiḥ kapīndrastena rakṣasā .
cukrodha ca mahākrodho vadhe cāsya mano dadhe .. 17..

tataḥ pādapamuddhṛtya śūraḥ sampradhane hariḥ .
abhipatya jaghānāsya pramukhe taṃ mahāgajam .. 18..

sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ .
apāsarpaddhanurmātraṃ niṣasāda nanāda ca .. 19..

gajāttu mathitāttūrṇamapakramya sa vīryavān .
rākṣaso.abhimukhaḥ śatruṃ pratyudgamya tataḥ kapim .. 20..

ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ .
bhartsayanniva sugrīvamāsasāda vyavasthitam .. 21..

sa hi tasyābhisaṅkruddhaḥ pragṛhya mahatīṃ śilām .
virūpākṣāya cikṣepa sugrīvo jaladopamām .. 22..

sa tāṃ śilāmāpatantīṃ dṛṣṭvā rākṣasapuṅgavaḥ .
apakramya suvikrāntaḥ khaḍgena prāharattadā .. 23..

tena khaḍgena saṅkruddhaḥ sugrīvasya camūmukhe .
kavacaṃ pātayāmāsa sa khaḍgābhihato.apatat .. 24..

sa samutthāya patitaḥ kapistasya vyasarjayat .
talaprahāramaśaneḥ samānaṃ bhīmanisvanam .. 25..

talaprahāraṃ tadrakṣaḥ sugrīveṇa samudyatam .
naipuṇyānmocayitvainaṃ muṣṭinorasyatāḍayat .. 26..

tatastu saṅkruddhataraḥ sugrīvo vānareśvaraḥ .
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā .. 27..

sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ .
tato nyapātayatkrodhācchaṅkhadeśe mahātalam .. 28..

mahendrāśanikalpena talenābhihataḥ kṣitau .
papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman .. 29..

vivṛttanayanaṃ krodhātsaphena rudhirāplutam .
dadṛśuste virūpākṣaṃ virūpākṣataraṃ kṛtam .. 30..

sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam .
karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum .. 31..

tathā tu tau saṃyati samprayuktau
tarasvinau vānararākṣasānām .
balārṇavau sasvanatuḥ sabhīmaṃ
mahārṇavau dvāviva bhinnavelau .. 32..

vināśitaṃ prekṣya virūpanetraṃ
mahābalaṃ taṃ haripārthivena .
balaṃ samastaṃ kapirākṣasānām
unmattagaṅgāpratimaṃ babhūva .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).