.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 85

hanyamāne bale tūrṇamanyonyaṃ te mahāmṛdhe .
sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ .. 1..

svabalasya vighātena virūpākṣavadhena ca .
babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ .. 2..

prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ .
babhūvāsya vyathā yuddhe prekṣya daivaviparyayam .. 3..

uvāca ca samīpasthaṃ mahodaramarindamam .
asminkāle mahābāho jayāśā tvayi me sthitā .. 4..

jahi śatrucamūṃ vīra darśayādya parākramam .
bhartṛpiṇḍasya kālo.ayaṃ nirveṣṭuṃ sādhu yudhyatām .. 5..

evamuktastathetyuktvā rākṣasendraṃ mahodaraḥ .
praviveśārisenāṃ sa pataṅga iva pāvakam .. 6..

tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ .
bhartṛvākyena tejasvī svena vīryeṇa coditaḥ .. 7..

prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm .
abhidudrāva sugrīvo mahodaramanantaram .. 8..

pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām .
cikṣepa ca mahātejāstadvadhāya harīśvaraḥ .. 9..

tāmāpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ .
asambhrāntastato bāṇairnirbibheda durāsadām .. 10..

rakṣasā tena bāṇaughairnikṛttā sā sahasradhā .
nipapāta śilābhūmau gṛdhracakramivākulam .. 11..

tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ .
sālamutpāṭya cikṣepa rakṣase raṇamūrdhani .
śaraiśca vidadārainaṃ śūraḥ parapurañjayaḥ .. 12..

sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi .
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan .
parighāgreṇa vegena jaghānāsya hayottamān .. 13..

tasmāddhatahayādvīraḥ so.avaplutya mahārathāt .
gadāṃ jagrāha saṅkruddho rākṣaso.atha mahodaraḥ .. 14..

gadāparighahastau tau yudhi vīrau samīyatuḥ .
nardantau govṛṣaprakhyau ghanāviva savidyutau .. 15..

ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ .
papāta sa gadodbhinnaḥ parighastasya bhūtale .. 16..

tato jagrāha tejasvī sugrīvo vasudhātalāt .
āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam .. 17..

taṃ samudyamya cikṣepa so.apyanyāṃ vyākṣipadgadām .
bhinnāvanyonyamāsādya petaturdharaṇītale .. 18..

tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ .
tejo balasamāviṣṭau dīptāviva hutāśanau .. 19..

jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ .
talaiścānyonyamāhatya petaturdharaṇītale .. 20..

utpetatustatastūrṇaṃ jaghnatuś ca parasparam .
bhujaiścikṣepaturvīrāvanyonyamaparājitau .. 21..

ājahāra tadā khagḍamadūraparivartinam .
rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ .. 22..

tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha .
jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ .. 23..

tau tu roṣaparītāṅgau nardantāvabhyadhāvatām .
udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau .. 24..

dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ samparīyatuḥ .
anyonyamabhisaṅkruddhau jaye praṇihitāvubhau .. 25..

sa tu śūro mahāvego vīryaślāghī mahodaraḥ .
mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ .. 26..

lagnamutkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ .
jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ .. 27..

nikṛttaśirasastasya patitasya mahītale .
tadbalaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati .. 28..

hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ .
cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).